पृष्ठम्:न्यायमकरन्दः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-नचेदन्ताप्रतिषेधे सत्यनिदन्तया बहिरपि व्यव स्थेोपपत्तौ कुतोऽस्य संविदाकारतेति साम्प्रतम्, अति व्यवधानेन सत्यपरोक्षानुपपत्ताववश्याश्रयणीयत्वादपरोक्ष सैवेिदैक्यस्येति । तदपि न श्रद्धेयं, तथाहि-यत्तावद् अत्यन्तासतः प्रतिभासायोगादिति, तदान्तराकारतायामपि . रजत स्यावश्याश्रयणीयत्वाद् असत्याया एव बाह्यतायाः प्रतिभासस्यायुक्तम्, । टी०-आनिदन्तया देशान्तरेपि तत्सत्त्वसम्भवात्कथं ज्ञानरूपत्वमिति तत्राह-* नचेदन्ता' इति, ज्ञानाकारो रजत संप्रयोगमन्तरेणाप रोक्तत्वातू**संवेदनवदिति भाव. । तदेतदू दूषयति-“तदांपे' इति, तदयुक्तमित्यन्वयः, तत्र हेतुः-“रजतस्य' इति, रजतस्यान्तराकारतायामपि सत्याम सत्याया एव बाह्यतायाः प्रतिभासस्याभ्युपेतत्वादनैकान्तिको

  • घटादच्यैवच्छेदायाद्यदलम्-अनुमयस्य चव व्यवच्छदाय ज्ञातत्वादित्यपहायापरो

क्षत्वादिति । अत्र सप्रयागो नाम नान्द्रयसयोगरूप , असविद्रूपस्यापि रूपस्थेन्द्रियसंयोगम रेणापरोक्षत्वनानैकान्त्यात् तत्रापि सविद्रूपस्वस्वीकार विपक्षाभावन विशेषण वय्यथ्यांपातात्, अपित्वन्द्रियसन्निकर्षरूप , तथाचेधन्द्रियसन्नकर्षानधीनापरोक्षत्वा दित्येवात्र हेतुशरीरं, तन नानकान्तः नापि दृष्टान्ते साधनवकल्प, सवत्नस्यन्द्रियस न्निकर्षमन्तैरणैव स्वत सिद्धत्वाभ्युपगमादिति दिक् । + 'तवान्तराकारतायामाप, इत्यत्रत्यतस्पत्स्य-‘प्रतिभासस्यायुक्तम् इत्याग्रेमायुक्त मितिपदिनान्वय , ।