पृष्ठम्:न्यायमकरन्दः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मख्यात्युत्थापनम् । मू०-नुपपन्नम्, इत्यलमतिप्रसङ्गेन ( इत्यन्यथाख्यातिनिरासः) केचित्तु-ज्ञानाकारस्यैव बहिरवभासो विभ्रम इत्याहुः तथाहि-अत्यन्तासतो गगनारविन्दादेरप्रतिभासमानत्वाद् ‘यद् यथा प्रतिभासते तत्तथैव' इत्यौत्सर्गिकान्यथात्वं तु बलवद्वाधकप्रत्ययोपनिपाताद्, नेदं रजतामिति च वाधा नभवस्येदन्तामात्रापवाधनाद्प्युपपत्तौ न रजतगोचरतो चिता, तथा सात रजतस्य धार्मिणो धर्मस्य चवदन्ताया वाधे ज्ञानरूपमवतिष्ठते, । टी०-द्वितीये दोषमाह “अविद्यमान' इति,। “नानुपपन्नम्” इति-अनिर्वचनीयरजतावभासाऽभ्युपगमादिति भावः । ( इत्यन्यथाख्यातिनिरासः) ८८ आत्मख्यातिमुत्थापयति - केचित्तु” इति, " आान्तरस्य कथं बहेिछेनावभास इत्याशङ्का परिशेषन्यायेन तदुपपादयितुं भू मिकामारचयति-“तथाहेि' इति, वाधकोपानपाताद्सत्त्वमेव किन्न स्यादित्यत आह-**नेद्म् इति । भवतु नामेदन्ताप्रतिषेध स्तयापि कयमान्तरत्वं रजतस्येति तत्राह-“तथाचव'इति ।