पृष्ठम्:न्यायमकरन्दः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरासः । ३३ मू०-भेदपूर्वकस्तद्ग्रहः, नापि तत्पूर्वको वा भेदग्रह इति युक्तं, क्षणभङ्गिन्या वित्तेव्र्यापारक्रमानुपत्तेः । येप्याहुर्न वयमिह पूर्वापरभागविकलकालकलावस्थि तिलक्षणां क्षणिकतामाचक्ष्महे बौद्धा इव बुद्धेर,पित्वा शुतरविनाशितालक्षणाऽस्यां द्वित्रिक्षणावस्थायिन्यामा स्थीयतां इति, न तन्मतेपि जननातिरिक्रूव्यापारसम्भ ननु जननातिरिक्तव्यापारदर्शनान्नयनादि भवितव्यममुष्या अपि व्यतिरिक्तनैव व्यापारेण, नच टी०-वित्तेन्नित्क्षणावस्थायित्वाद् व्यापारक्रमः संभवतीति श ङ्कते *येप्याहुः' इति, कालस्य कला कालकला, पूर्वापरभा गविकला चासौ कालकला घूर्वपरभागविकलकालकला, तस्याम वस्थितिलक्षणा, वस्तुप्रागभावेन सहानवस्थितित्वे सति ताविवृत्त्यनन्तरमवस्थिता कालकला. तत्रावस्थाने स्वोत्पत्त्यनन्तर क्षणध्वंसप्रतियोगिता लक्षणा क्षणिकता फलति, सा चास्माभिर्न स्वीक्रियत इत्यर्थः । कारकत्वेन जननातिरिक्तव्यापारवत्वं चक्षुरादाविचेति श ङ्कते-**नन्' इति, जन्मनो व्यापारत्वासम्भवादपि तदतिरिक्त यापारेण भवितव्यमित्याह – *नचव' इति, “व्यापारवत्सम

  • शब्दबुद्रिकर्मणां विरम्य व्यापाराभावस्य तत्र तत्र तान्त्रिकैरभ्युपेतत्वादिति

सत्र शाब्दबोधान्तर जनयति, तथा बुद्धिरप्येकस्मिन्नर्थे ज्ञातां सस्क्रार वा जनवित्वा न ज्ञाततान्तर संस्कारान्तर वात्पा यति, तथा कमप्येकत्र विभागमुत्पाद्य न विभागान्तरजनधक भवतीति तत्त्वम् । + द्वित्रिक्षणावस्थायिन्यामस्या बुद्भावाशुतरविनाशिता लक्षणा क्षाणिवक्रतास्माभिरा