पृष्ठम्:न्यायमकरन्दः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे म०-कथन्तावत्प्रत्यक्षेण भेदाध्यवसायः,तविक भेदमेव गो चरयेत किं वा वस्त्वपि, यदिदेवस्त्वपि तदा भेदपूर्वकं वा तद् गोचरयेत्, तत्पूर्वकं वा भेदम्, अपय्र्यायेण वोभयं,न तावदाद्यः कल्प: अनाकलितव्यवच्छेद्य व्यवच्छेदात्रवधे व्यतिरेकविज्ञानानुपलम्भाद् : नाप्यतएव वस्तुग्रहेपि टी०-त्वाशङ्कायां तत्परिहारायायमुपक्रम्यत इत्यर्थः । व्यवच्छेद्यः=धर्मी, व्यवच्छेदाबाधिः=प्रतियोगी, ताधनाकलितौ येन तस्येतियावदू, व्यतिरेकज्ञानं='भेदज्ञानं, ॥ किंवा वस्त्वपि’ इति द्वितीयविकल्पे भेदपूर्वको वस्तुग्रहइति प्रथमं पदं दूषयति-“नापि' इति, ‘अतएव' इतिप्रथमपक्षनिराकरणहेतोः परामर्शः । द्वितीयं दूषयति “नापितत्पूर्वक” इति,। तदितरत्समस्त वस्तुजात, तत्कस्यहेतोस्तस्य तस्य वस्तुनस्तत्तत्प्रमाणोपनीततयाऽश क्यनिषेधत्वात् तदिहापि समस्तमध्यक्षादिमानोपनीत वस्तु निषेद्धुमशक्नुवाना ऽद्वैत श्रुतिस्ततूसजातीय ब्रह्मान्तर निषेधतीत्येवमुपचरितार्थत्वसम्भावनायामित्यर्थः । एव ‘नेहनानास्ति’ इतिवाक्यमपि इहपवावमृष्ट प्रस्तुत ब्रह्मणि नानात्व निषेधति ब्रह्म न नाना किन्त्वकमिति न तत्न्यत्किञ्षिादिति बेध्यम् ।

  • कि वस्त्वेव गोग्घरयेद् इति विकल्पस्तु प्रतिवाद्यनर्थवीजमिति परित्यक्त” ।

प्रथमविक्रकल्पे प्रथम. = कि भस्मवगोचवरयस्त्येिवमाकार, इत्यर्थ

  • कारणीभूतधर्मिमतियोगिवस्तुप्रतिपत्तिमन्तरेण काय्यंभूतभेत्प्रानिपतेरसम्भवा