पृष्ठम्:न्यायमकरन्दः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे । मू०-एवमपि भागासिद्वताप्रसङ्गः शुकशकुनिश शादादशरीराणां विवादविषयाणामेवाजोववत्वाद्, अथ जीवच्छरीराणामेव पक्षीकरणम्,एवमपि स्वसमवतसकल सङ्ख्यासङ्ख्येयात्मवत्तासिद्धेः साध्यविकलतादृष्टान्तस्य। अपिचागमापवाधिताविषयः सकलोयं हेतुकलापः श्रूयते खलु- “एको देवः सर्वभूतेषु' इत्यादि, भवन्तैि चात्र स्मृतयः-“एक एव हि भूतात्मा भूतेभूते व्यवस्थितः, एकधा बहुधा चैव दृश्यते जलचन्द्रवद्” इत्यादिकाः,न- चत्तास्सा परमात्मैकतागोचवरतैव न पुनर्जीवभदापवाध सम्भव इति शङ्कितुमपि शक्यं, जलचन्द्रद्रष्टान्तावष्ट २४ टी०-दूषयति –“एवमपि' इति । शवशरीराणामपि पूर्व प्राणादिमत्वदशायामेकानेकाधिष्ठितत्वविवादादू विवादपदेन च ते षामपि पक्षीकाराजू जीवच्छरीरत्वहेतोश्च तत्राभावाद् भागासिद्धते त्ययः । शुकशकुनेिशशादादिपदैर्योगिनो गृह्यन्ते, तेषां च परकायप्रवे शेन तदीयानि शरीराणि विषया:* तेषु च तदा न जीवच्छरीरत्व मस्तीति भागाििसद्धतेति केचिदू । प्रलयकमनुमानाना दुषणमाभधाय साधारणं दूषणमाह अ पिच ” इति,। “जलचन्द्रदृष्टान्तावष्टम्भेन” इति, भूते भूत एकधा बहुधा व्यवस्थितो यो दृश्यते स एक एवेति प्रतिभासमान पुरुषभदीनराकरणपरत्वप्रतीतेः, परमात्मनश्चप्रतिभूतं भेदेन प्रति ( *) विवादविषयीभुतत्वन तान्यपि पक्षान्तर्भतानीत्यर्थ ।