पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૨૬ पञ्चीकरणवार्तिकम् ! समाधिकालात्आगेर्ष विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात्सर्व चिदात्मनि विलापयेत्। ४८ । समाधीति । विश्वैराजाद्यभेददृष्टीनां प्रणवावयवतदर्थाभेददृष्टीन चासुलभत्वादतिप्रयत्नत इत्युक्तम् ॥ ४८ ॥ स्थूलादिक्रमेण सर्व चिदात्मनि विंटपयेदिति संक्षेपेणोर्त विलापनप्रकारं विशिष्य दर्शयति -- अकारं पुरुर्ष विश्वमुकारे प्रविलापयेत्। उकारं तैजस सूक्ष्र्भ मकारे प्रविलापयेत् ॥ ४९ । मकारं कारण प्राङ्ग चिदात्मनि विलापयेत्। अकारमिति । अकारे प्रविलापयेदिति । अकार उकार एत्रेत्येवैप्रकारैणेल्यर्थ: ! मकारे प्रविलापयेदिति । उकारो मकार एवेति प्रकारेणेल्यर्थः । प्राई चिदात्मनेि विलापयेदिति । मकारोऽहमेवेत्येवैप्रकारेणेलर्थ:। एर्व च मकार ऑकार एव। ओकारोऽहमेवेति पाठान्तरं वार्तिकाननुगुणमेवेति वेदितव्यम् । तादृशपाठस्य सर्वोपनिषद्वयाख्यानाननुगुणत्वात् । प्रपञ्चस्तु पञ्चीकरणभावप्रकाशिकायां द्रष्टव्यः ॥ः । या एवं चिदात्मनि विलापयेदिति सर्वप्रपश्चप्रविलापनमुक्त्वा चिदात्मा कीदृश इत्याकांक्षाय चिदात्मस्वरूपैं कथयन् संप्रज्ञातसमाधिप्रकारमाई - चिदात्माहं नित्यशुद्धबुद्धमुक्तसदद्वयः । ५० ॥ परमानन्दसन्दोहो वासुदेवोऽहमोमिति । चिदात्मेति । अन्न च वाक्यद्वयाङ्गीकागत् पूर्वोत्तराधेयोरहमिल्यस्य न पौनरुक्यै । निल्यपर्द शुद्ध इत्यादिषु सर्वत्रान्वेति निस्पशुद्धो नित्ययुद्धो