पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/33

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

হৰলিধান্তগ্রাম ৷ ܙܼܿܪ व्यष्टिविश्वादीन् समष्टिवैरा जात्मना पश्येदिल्यर्थः । अन्याभावेति । अन्यस्वाभावसिद्धये इल्बथैः ।। ४५ ॥ तथा च त्रय; परिशिष्टा भवन्ति ! तेषा क्षयाणामपि विदामिनि विलापनै वक्र्तुं अकारादिशब्दस्याप्यपलापसिध्यर्थै , शब्दार्थयोरभेदं दशैयति ----- ओंकारमालमखिल विश्वप्राज्ञादिलक्षणम्। वाच्यवाचकताभेदाड्रदेनानुपलब्धितः ॥ ४६ ॥ ओंकार इति । विश्वप्राज्ञादिलक्षणमखिलमर्थजात सर्वशब्दात्मकप्रणवमात्रं अकारोकारमकारभात्रं , तत्र च स्थूलप्रपञ्चवाचकसर्वशब्दात्मकत्वमकारस्य, सूक्ष्मप्रपश्वाचकसर्वशब्दात्मकत्वमुकारस्य, कारणवाचकसर्वेशब्दात्मकर्व मकारस्य च द्रष्टव्यम् । एतत्सर्व माण्डूक्यभाप्यार्दी स्पष्टमुक्तम्। सर्वशब्दात्मकन्वै च प्रणवस्य तद्यथा शंकुनेल्यादि छान्दोग्योपनिषदि स्पष्टमुतम । तत्र हेतुमाह - वाच्यवाचकतेति । भवितृप्रधानो निर्देशः । वायवाचकाभेिदादित्यर्थः । वाच्यवाचकाभेदे हेतुमाह-मेदेनेति । वाच्याद्वेदेन वाचकस्य, वाचकाद्वेदेन वाच्यस्यानुपलब्धेरित्यर्थः । वायवाचकामेदो मण्डूक्योपनिषद्भाष्यादौ सम्यङ्नरूपित इति नेह प्रपञ्च्यते ॥ ४६ ।। एवै सामान्यतः प्रणवतदर्थयोरभेदमुक्त्वा इदानीं विशिष्य प्रणवावयवानां तदर्थानां चाभेर्द दर्शयति -- अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः । प्राशी मकार इत्येर्व परिपश्येत्क्रमेण तु। ४७ ॥ अकारमालमितेि । ४७ ॥ एवै समाधिकालपूर्वकृथमुक्वा समाधेश्व्यवहिवपूर्वकालकतैन्यै प्रवि. ऐसंपन्नैप्रकारमाह