पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ पच्चीकरणवार्तिक्रम । वाच्थेति । तद्दशायामिष्टानिष्टपरिहारार्थ प्रवृत्त्यादिकं वीरयति - हेयेति । आनन्दस्याज्ञायमानस्य पुरुषार्थवाभावादाह -प्रज्ञानधनमानन्दमिति । स्वप्रकाशतया ज्ञायमानानन्दरूपमित्यर्थः । प्रज्ञानघनमित्यनेन भाट्टादिमत ३व चिदचिदात्मक न भवति, किं तु केवलज्ञानस्वरूपमेवेति दर्शितम् । आनन्दस्वरूपस्याल्यन्तमभिलषितत्वात पुनर्वचनम् । विप्लू व्याप्ताविति विधिातु निष्पक्रत्वात् विष्णुशब्देन त्रिविधपरिच्छेदरहितै ब्रह्मोच्यते । विष्णोरिर्द वैष्णर्वे ब्रह्मस्वरूपं राहोश्शिर इत्यादिवदमेदेऽपि भेदोपचारः । पद्यत इति पदं अश्नुते प्राप्नोति । ब्रह्मस्वरूपो भवतीत्यथैः । न तु विष्णोः पदं वैकुण्ठाख्र्य लोकै प्राप्नोति । तस्योपासनाफलन्वेन तत्त्वसाक्षात्कारफलत्त्वासंभवान् । ब्रह्मसाक्षात्कारस्य 'ब्रह्म वेद ब्रहैव भवती त्यादिश्रल्या ब्रहैंक्यप्रामिफलकत्वादिति भावः ॥ ६२ ।। w) एवं मुमुक्ष्वनुग्रहार्थ कृतस्य प्रकरणस्यार्यप्रहणे प्रकारमाह इदं प्रकरणं यत्नात् ज्ञातव्यं भगवत्तमैः । अमानित्वादिनियमैर्गुरुभक्तिप्रसादतः ।। ६३ ।। इदमिति । इदं पश्चीकरणवार्तिकरूपं प्रकरणं यत्नात् गुरुशुश्रूषादियत्नपूर्वकं ज्ञातव्यं अथैतो ज्ञातव्यै, मुमुक्षुभिरिति शेषः । कीदृशैर्गुरुभिज्ञातव्यमित्यत आह -- भगवत्तमैरिति । वेदान्तजन्यज्ञानवन्तो भगवन्तः तेषां भगवद्रूपत्वात् । तत्वसाक्षात्कारवन्तस्तु भगवत्तमास्तैर्निमितैस्तान् गुरून्। कृत्वेल्यथैः ।। * गुरुभिर्ज्ञात्वा गुरूणां मत'मित्यादिदर्शनात् । पुनः कीदृशैरित्यत आह -- अमानित्वादीति ! अमान्नित्वादयः अमानित्वमदम्भित्वमित्यादि भगवद्भीतोक्ता नियमा येषां तैरित्यर्थः । ‘ तद्विज्ञानार्थे स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रिर्यं ब्रह्मर्निष्ठ'मित्यादिश्रुतेः । एवंविधा गुरवः प्राप्या इलर्थः । न च तादृशाः कृतकृत्यतया किमथै मामुपदिशन्तीति वाच्यम् । * तद्विद्धि प्रणिपातेन परिप्रभेन सेक्या । ' उपदेश्यन्ति ते ज्ञान शानिभस्तस्य