पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ধৱলিআম্বাবু } s सर्वदा मुक्त एव खत् ज्ञातरः पुमानसौ। प्रारब्धाप्येति । प्रारब्धस्य प्रारब्धकार्यस्य शरीरादेरेित्यर्थः । मुक्तस्य जीवन्मुक्तस्य अभासमःखतः प्रतीतिमन्त्रान्न तु वस्तुतोऽनुवृत्तिरस्तीत्यर्थः । तथा च -- यथा संभ्रत्र नन्तरं रज्जुनत्वै ज्ञातवतः अतिसादृश्याद्रद्धज्वाः सर्फीकारतया प्रतीपावधि न भय झम्पादानि एर्व जीवन्मुक्तस्य शरीरादिप्ऱी तावपि मिथ्यात्वेन ज्ञानान्न दुःखादिहेतुश्वभिति भावः । तत्र हेतुमाह--सर्वदेति । ज्ञाततरः पुत्राःन् सर्पदा समाधिकाले तदितरव्यवहारकाले च मुक्त एव । 'ब्रह्म वेद ब्रभैय भवति ' इति श्रुत्या ज्ञानसमकालनेव मुक्तेः सिद्धश्वात् । ततो विदुषः शरीरादिप्रतिभासेऽपि न दुःखादेिप्रसत्तिरिति भवः ॥ प्रारब्धक्षयानन्तरं विदेहकैवल्यप्राप्तिप्रकारमह प्रारब्धभोगशेषस्य संक्षये तदनन्तरम् ।। ६० ।। अविद्यातिमिरातीर्त सर्वाभासविवर्जितम् । आनन्दममले शुद्ध मनोवाचामगाचरम्। ६१ । आरब्थेति । अविद्या शाखण नश्येदिल्यादिछोकेनोक्ता त्रिविधा, सैव तिमिरं वस्तुस्वरूपाच्छादकत्वात तदतीतं निवृतविद्यकमित्यर्थ: । कारणाभावमुक्वा कार्याभावमप्याइ-सर्वेति । आभास्यन्त इल्याभासाः शरीरादयः तद्वर्जितमित्यर्थः । अविद्यातिमिरातीतस्वादेवामलं सर्वाभासविवर्जितत्वादेव शुद्धम्। अत एव केवलानन्दरूर्ष। तस्यापरिमिततां दर्शयति-मन इति। मनांसि वचश्च मनोवाचः तासामगोचरं अपरिमितत्वादित्यर्थः ॥ ६१ ॥ तदानी तत्स्वरूपप्रतिपत्त्यर्थ शब्दाद्यन्वेषणव्यावृत्त्यर्थमाह - वाच्यवाचकनिर्भुक्त हेयोपादेयवर्जितम्। प्रज्ञानघनमानन्दं वैष्णवं पद्मश्नुते ।। ६२ ॥