भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०४९

विकिस्रोतः तः
← अध्यायः ०४८ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०४९
अज्ञातलेखकः
अध्यायः ०५० →

सूर्यमाहात्म्यवर्णनम्

वासुदेव उवाच
अथार्चनविधिं वक्ष्ये धर्मकेतोरनुत्तमम् ।
सर्वकामप्रदं पुण्यं विघ्नघ्नं दुरितापहम् । । १
सूर्यमन्त्रैः पुरः स्नातो यजेत्तेनैव भास्करम् ।
यतस्ततः प्रवक्ष्यामि स्नानमादौ समासतः । । २
आचान्तस्तमुपालभ्य मुद्रया शुचिशुद्धया ।
कृत्वा नीराजनं पुत्र संशोध्य च जलं ततः । । ३
स्नानाद्धृदयपूतेन १ मन्त्रेण मत्कुलोद्वह ।
उत्थायाचम्य तेनैव वाससी परिधाय च । । ४
द्विराचम्याथ सम्प्रोक्ष्य तनुं सप्ताक्षरेण च ।
उत्थायाचम्य तेनैवं रवेः कृत्वार्घ्यमेव च । । ५
दत्त्वा तेन जपित्वा तं स्वकं ध्यात्वार्कवद्धृदि ।
गत्वा चायतनं शुभ्रमार्कमार्की तनुं यजेत् । । ६
पूरकं कुम्भकं कृत्वा रेचकं च समाहितः ।
कृत्वोङ्कारेण दोषांस्तु हन्यात्कायादिसम्भवान् । । ७
वायव्याग्नेयमाहेन्द्रवारुणीभिर्यथाक्रमम् ।
किल्विषं वारुणाद्भिश्च हन्यात्सिद्ध्यर्थमात्मनः । । ८
शोषणं दहनं स्तम्भं प्लावनं च यथाक्रमात् ।
वाय्वग्नीन्द्रजनाख्याभिर्धारणाभिः कृते सति । । ९
ध्यात्वा विशुद्धमात्मानं प्रणमेदर्कमास्थितम् ।
देहं तेनैव सञ्चिन्त्य पञ्चभूतमयं परम् । । 1.49.१०
सूक्ष्मं स्थूलं तथाक्षाणि स्वस्थानेषु प्रकम्य च ।
विन्यस्याङ्गानि खादीनि हृदाद्यानि हृद्यादिषु । । ११
खस्वाहा हदयं भानोः खमर्काय शिरस्तथा ।
उल्का स्वाहा शिखार्कस्य यै च हुं कवचं परम् । ।
खां फडस्त्रं च संहाराश्चादितः प्रणवः कृतः । । १२
स पूर्वे प्रणवस्याथो मन्त्रकर्मप्रसिद्धये ।
एभिर्जलं त्रिधा जप्त्वा स्नानद्रव्याणि तेन च । । १३
सम्प्रोक्ष्य पूजयेत्सूर्यं गन्धपुष्पादिभिः शुभैः ।
ततो मूर्तिषु सर्वासु रात्रावग्नौ प्रपूजयेत् । । १४
प्राक्पश्चिमोदगभ्यग्रां प्रातः सायं निशासु वै ।
सप्ताक्षरेण तन्मन्त्रं ध्यात्वा च पद्मकर्णिकाम् । । १५
आदित्यमण्डलान्तस्थं तत्र देहं प्रकल्पयेत् ।
प्रभामण्डलमध्यस्थं ध्यात्वा देहं यथा पुरा । ।
सर्वलक्षणसम्पूर्णं सहस्रकिरणोज्ज्वलम् । । १६
रक्तैर्गन्धैश्च पुष्पैश्च चरुभिर्बलिभिस्तथा ।
रक्तचन्दनमिश्रैर्वा वस्त्रैरावरणैः शुभैः । । १७
आवाहनादिकर्माणि रक्षां तु हृदयेन च ।
तच्चित्तश्च सदा कुर्याज्ज्ञात्वा कर्मक्रमं बुधः । । १८
कृत्वा चावाहनं मन्त्रैरेकत्र स्थापनं ततः ।
यावद्यागावसानं तु सान्निध्यं तत्र कल्प्य च । । १९
दत्त्वा पाद्यादिकां पूजां शक्त्या वार्घ्यं निवेद्य च ।
जपित्वा विधिवद्ध्यात्वा ततो देवीं विसर्जयेत् । । 1.49.२०
एष कर्म क्रमः प्रोक्तः सर्वेषां यजनक्रमात् ।
प्रवक्ष्यामि जपस्थानं पद्मेशावरणे तथा । । २१
आदित्यं कर्णिकासंस्थं दलेष्वङ्गानि पूर्वशः ।
सोमादीन्राहुपर्यंतान्ग्रहांश्चैवोदगादितः । । २२
मूर्तिमल्लोकपालांश्च क्रमादावरणेष्वथ ।
तदस्त्राणि च रक्षार्थं स्वमन्त्रैः पूजयेत्क्रमात् । । २३
प्रणवैश्चाभिधानैश्च चतुर्थ्यां ह्यभियोजितैः ।
सर्वेषां कथिता मन्त्रा मुद्राश्च कथयाम्यतः । । २४
व्योममुद्रा रतिः पद्मा महाश्वेतास्त्रमेव च ।
पञ्चमुद्राः समाख्याताः सर्वकर्मप्रसिद्धये । । २५
उत्तानौ तु करौ कृत्या अङ्गुल्यो ग्रथिताः क्रमात् ।
तर्जनीं यन्ति यावत्ताः समे वाधोमुखे स्थिते । । २६
तर्जन्यो १ मध्यमस्यैव ज्येष्ठाग्रे वानुगोपरि ।
मुद्रेयं सर्वमुद्राणां व्योम मुद्रेति कीर्तिता । ।
सर्वकर्मसु योगोऽयं तथा स्थानं प्रकल्पते । । २७
पद्मवत्प्रसृताः सर्वा महाश्वेता रवेः स्मृता ।
जवसंनिहितो नित्यं रथारूढो रविः स्मृतः । । २८
हस्तावूर्ध्वमुखौ कृत्वा वामाङ्गुष्ठेन योजितौ ।
द्रव्याणां शोधने योज्या रक्षार्थं च विशेषतः । । २९
अनया मुद्रया सर्वं रक्षितं शोधितं भवेत् ।
अर्घ्यं दत्वा प्रयोक्तव्या पूजान्ते च विशेषतः । । 1.49.३०
जपध्यानावसाने च यदीच्छेत्सिद्धिमात्मनः ।
अनेन विधिना नित्यं जपेदब्दमतन्द्रितः । । ३१
स लभेतेप्सितान्कामानिहामुत्र न संशयः ।
रोगार्तो मुच्यते रोगाद्धनहीनो धनं लभेत् । । ३२
राज्यभ्रष्टो लभेद्राज्यमपुत्रः पुत्रमाप्नुयात् ।
प्रज्ञामेधासमृद्धीश्च चिरं जीवति मानवः । ।
सुरूपां लभते कन्यां कुलीना पुरुषो ध्रुवम् । । ३३
सौभाग्यं स्त्री कुलीनापि कन्या च पुरुषोत्तमम् ।
अविद्यो लभते विद्यामित्युक्तं भानुना पुरा । । ३४
नित्ययागः स्मृतो ह्येष धनधान्यसुखावहः ।
प्रजापशुविवृद्धिश्च निष्कामस्यापि जायते । । ३५
तदैकः स्तूयते स्वर्गे शब्द्यते च नरोत्तमः ।
भक्त्या तं पूजयेद्यस्तु नरः पुण्यतरः सदा । । ३६
इह वै कामिकं प्राप्य ततो गच्छेन्मनोः पदम् ।
द्विजस्तस्य प्रसादेन तेजसा बुधसन्निभः । । ३७

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः । ४९ ।