भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५०

विकिस्रोतः तः
← अध्यायः ०४९ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०५०
अज्ञातलेखकः
अध्यायः ०५१ →

सप्तमीमाहात्म्यवर्णनम्

वासुदेव उवाच
नैमित्तिकं ततो वक्ष्ये यज्ज्ञात्वा च समासतः ।
सप्तम्यां ग्रहणे चैव संक्रान्तिषु विशेषतः । । १
शुक्लपक्षस्य सप्तम्यां हविर्भुक्त्वैकदा दिवा ।
सम्यगाचम्य सन्ध्यायां वारुणं प्रणिपत्य च । । २
इन्द्रियाणि च संयम्य कृतं ध्यात्वा स्वपेदधः ।
दर्भशय्यागतो रात्रौ प्रातः स्नातः सुसंयतः । । ३
ततः सन्ध्यामुपास्याथ पूर्वोक्तं च मनुं जपेत् ।
जुहुयाच्च तदा वह्निं सूर्याग्नी परिकल्प्य च । ।४
सूर्याग्निकरणं वक्ष्ये तर्पणं च समासतः ।
अर्चनागारमुल्लिख्य प्रविश्यार्च्य जनैर्जनम् । । ५
प्रक्षिप्यास्तीर्य दर्भश्च पात्राद्यालभ्य च क्रमात् ।
पवित्रं द्विकुशं कृत्वा साग्रं प्रादेशसम्मितम् । । ६
तेन पात्राणि सम्प्रोक्ष्य संशोध्याध विलोक्य च ।
उदगग्रे स्थिते पात्रे प्रज्वाल्याथोल्मुकेन च । । ७
पर्यग्निकरणं कृत्वा तथाज्योत्यवनं त्रिधा ।
परिमृज्य स्रुवादींश्र दर्भैः सम्प्रोक्षयेत्ततः । । ८
जुहुयात्प्रोक्ष्य तान्वह्नौ तत्रार्कं पूर्ववद् व्रजेत् ।
अभूमौ स्थितपात्रेण विष्टरेण तु पाणिना । ।
दानेन यदुशार्दूल नान्तरिक्षे स्थले क्वचित् । । ९
दक्षिणेन स्रुवं गृह्य जुहुयात्पावकं बुधः ।
हदयेन क्रियाः सर्वाः कर्तव्याः पूर्वचोदिताः । । 1.50.१०
अर्कादारभ्य संज्ञार्थं दद्यात्तूष्णीं हुतिं स्थितः ।
वरुणाय शतैर्माघे सप्तम्यां वरुणं यजेत् । । ११
यथाशक्त्या तु विप्रेभ्यः प्रदद्यात्खण्डवेष्टकान् ।
दद्याच्च दक्षिणां शक्त्या प्राप्नोति याचितं फलम् । । १२
एवं वै फाल्गुने सूर्यं चैत्रे वैशाख एव च ।
वैशाखे मासि धातारमिन्द्रं ज्येष्ठे यजेद्रविम् । । १३
आषाढे श्रावणे मासि नभं भाद्रपदे यमम् ।
तथाश्वयुजि पर्जन्यं त्वष्टारं कार्तिके यजेत् । । १४
मार्गशीर्षे च मित्रं च पौषे विष्णुं यजेद्यदि ।
संवत्सरेण यत्प्रोक्तं फलमिष्टं दिनेदिने । ।
तत्सर्वमाप्नुयात्क्षिप्रं भक्त्या श्रद्धान्वितो व्रती । । १५
एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् ।
सप्तभिर्वाजिभिर्युक्तं नानारत्नोपशोभितम् । । १६
आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् ।
रत्नैरलङ्कृतां कृत्वा हेमपद्मोपरिस्थिताम् । । १७
तस्मिन् रथवरे कृत्वा सारथिं चाग्रतः स्थितम् ।
वृतं द्वादशभिर्विप्रैः क्रमान्मासाधिपात्मभिः । । १८
मध्ये कृत्वा स्वमाचार्यं पूजयित्वा यथाश्रुतिः ।
सञ्चिन्त्यादित्यवर्णं वै वस्त्ररत्नादिनार्हयेत् । । १९
एवं मासाधिपान्विप्रान्सम्पूज्याथ निवेदयेत् ।
आचार्याय रथं छत्रं ग्रामं गाश्च महीं शुभाम् । । 1.50.२०
अश्वान्मासाधिपेभ्यस्तु द्वादशभ्यो निवेदयेत् ।
एवं भक्त्या यथाशक्त्या हेमरत्नादिभूषणम् । । २१
दत्त्वा तस्य नमस्कृत्य व्रतं पूर्णं निवेदयेत् ।
अत ऊर्ध्वं न दोषोऽत्र व्रतस्याकरणेष्वपि ।। २२
एवमस्त्विति विप्रेन्द्रैः सहाचार्यः पुनः पुनः ।
बह्वीश्चैवाशिषो दत्त्वा प्रवदेत्प्रीयतामिति । । २३
आदित्यो येन कामेन त्वया आराधितो व्रतैः ।
तुभ्यं ददातु तं कामं सम्पूर्णं भवतु व्रतम् । । २४
आचार्यान्विप्ररूपैस्तु प्रविष्टो भास्करः स्वयम् ।
दास्यत्येव परं कर्तुमित्युक्तं भानुना स्वयम् । । २५
विप्रेभ्यो गुणवद्भ्यश्च निस्वेभ्यश्च विशेषतः ।
दीनान्धकृपणेभ्यश्च शक्त्या दत्त्वा च दक्षिणाम् । ।
ब्राह्मणान्भोजयित्वा च व्रतमेतत्समापयेत् । । २६
कृत्वैवं सप्तमीमब्दं राजा भवति धार्मिकः ।
पुरुषः स्त्री भवेद्राज्ञां तादृशामथ वल्लभा । । २७
शतयोजनविस्तीर्णं निःसपत्नमकण्टकम् ।
निष्पन्नमण्डलं भुङ्क्ते साग्रं वर्षशतं सुखी । । २८
वित्तहीनोऽपि यो १ भक्त्या कृत्त्वा ताम्रमयं रथम् ।
दद्याद्व्रतावसाने तु कृत्वा सर्वं यथोदितम् । ।
सोऽशीतियोजनं भुङ्क्ते विस्तीर्णं मण्डलं नृपः । । २९
एवं पिष्टमयं योऽपि वित्तहीनः करोति ना ।
आषष्टियोजनं भुङ्क्ते दीर्घायुर्नीरुजः सुखी । ।
सूर्यलोके च कल्पान्तं यावत्स्थित्वेदमाप्नुयात् । । 1.50.३०
मनसापि च यो भक्त्या यजेदर्कमतन्द्रितः ।
सर्वावस्थासु सोऽप्यत्र व्याधिभिर्मुच्यते भृशम् । । ३१
आपदो न स्पृशन्त्येनं नीहारा इव भास्करम् ।
किं पुनर्व्रतसम्पन्नं भक्तं १ मन्त्रैश्च रक्षितम् । । ३२
यत एवं ततो ज्ञात्वा विधानं कल्पचोदितम् ।
सुखेन फलसिद्ध्यर्थं कुर्यात्सर्वमशेषतः । । ३३
इत्येतत्कथितं साम्ब पुरा सूर्येण मे शुभम् ।
कल्पोऽयं प्रथमे कल्पे सर्वदा गोपितो मया । । ३४
अनेन विधिना वत्स विशुद्धेनान्तरात्मना ।
भानुमाराधयेत्क्षिप्रं यदीच्छेत्फलमुत्तमम् । । ३५
मयास्यैव प्रसादेन प्राप्ताः पुत्राः सहस्रशः ।
असुरा निर्जिताश्चैव सुराः सर्वे वशीकृताः । । ३६
त्वयाप्ययं गोपितव्यः कल्पः सूर्यस्य सम्मतः ।
प्रसादादस्य कल्पस्य सदा सन्निहितो रविः । ।
चक्रेऽस्मिन्निर्जिता येन सुरा सुरनरोरगाः । । ३७
यदिनाधिष्ठितं चक्रमिदं सूर्यांशुभिः स्वयम् ।
सततं स्यात्प्रभायुक्तं कथमध्याहतं भवेत् । । ३८
अहमेतं जपन्नित्यं यजन्ध्यायंश्च शक्तितः ।
जातोऽस्मि सर्वकामानां पूज्यः श्रेष्ठश्च तेजसा । ३९
त्वमभ्यस्यैव मनसा वाचा वा कर्मणापि वा ।
कुरु भक्तिमनेनैव विधिना फलसिद्धये । । 1.50.४०
शृणुयाद्भक्तियुक्तो यो नरः श्रद्धासमन्वितः ।
विधानमादितः पुत्र सप्तमीं कुरुते च यः । । ४१
सेह १ प्राप्याऽखिलं काममारोग्यं च जयं तथा ।
भार्गव्या परया युक्तो गच्छेद्वैरोचनं सदः । । ४२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सप्तमीमाहात्म्यवर्णनं नाम पञ्चाशत्तमोऽध्यायः । ५० ।