पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४७

विकिस्रोतः तः
← अध्यायः १४६ पद्मपुराणम्
अध्यायः १४७
वेदव्यासः
अध्यायः १४८ →

महादेव उवाच।
देवि वै श्रूयतां तीर्थं देवानामपि दुर्ल्लभम् ।
खड्गतीर्थमिति ख्यातं सर्वपापप्रणाशनम् १।
खड्गतीर्थे नरः स्नात्वा दृष्ट्वा खङ्गेश्वरं शिवम् ।
न नरो दुर्गतिं गच्छेत्स्वर्गलोकं प्रगच्छति २।
खड्गधारेश्वरं देवं यः पश्यति सुरोत्तमे ।
कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेत् ३।
अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे ।
सर्वं ददाति सर्वेशो वांच्छितार्थप्रदायकः ४।
वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरम् ।
तमर्थं लभते क्षिप्रं विश्वनाथप्रसादतः ५।
पुष्पैर्धूपैश्च नैवेद्यैर्दीपैर्वा नगनंदिनि ।
फलप्रदानैर्बिल्वैश्च विश्वेशं पूजयेत्ततः ६।
धनधान्यप्रदं चाशु पुत्रपौत्रादिसंपदः ।
प्राप्यंते नात्र संदेहः श्रीविश्वेश्वरपूजनात् ७।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खड्गतीर्थं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः १४७।