पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४६

विकिस्रोतः तः
← अध्यायः १४५ पद्मपुराणम्
अध्यायः १४६
वेदव्यासः
अध्यायः १४७ →

महादेव उवाच ।
ततो गच्छेत देवेशि तीर्थं रुद्र महालयम् ।
केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम् १।
श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम् ।
तत्र श्राद्धप्रदानेन पितरः सपितामहाः २।
तृप्ताः समभिगच्छंति रुद्रस्य परमं पदम् ।
वृषमुत्सृजते यस्तु तत्र रुद्र महालये ३।
कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते ।
केदारे उदकं पीत्वा पुनर्जन्म न विद्यते ४।
अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः ।
एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः ५।
साभ्रमतीं महागंगां ज्ञात्वा लोकहिताय वै ।
तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् ६।
ततोहं च स्वकं स्थानं कैलासं प्रति भामिनि ।
तदनंतरं महापुण्यं तीर्थं जातं महालयम् ७।
रुद्र महालयमिति लोके ख्यातिं गमिष्यति ।
कार्तिक्यामथ वैशाख्यां ये गच्छंति सुरोत्तमे ।
न तेषां विद्यते दुःखं सर्वसंसारजं पुनः ८।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायांमुत्तरखंडे उमामहेश्वरसंवादे रुद्र महालयतीर्थंनाम षट्चत्वारिंशाधिकशततमोऽध्यायः १४६।