पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२२

विकिस्रोतः तः
← अध्यायः १२१ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२२
अज्ञातलेखकः
अध्यायः १२३ →

विष्णुरुवाच-
कुंजलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्प्रति ।
विरराम महाप्राज्ञः किंचिन्नोवाच तान्प्रति १।
वटाधःस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम् ।
को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते २।
किं वा देवोऽथ गंधर्वः किं वा विद्याधरो भवान् ।
कस्य शापादिमां प्राप्तो योनिं कीरस्य पातकीम् ३।
कस्मात्ते ईदृशं ज्ञानं वर्ततेऽतीद्रियं शुक ।
सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम् ४।
किं वा च्छन्नेन रूपेण अनेनापि महामते ।
कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणम् ५।
कुंजल उवाच-
भोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम् ।
विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीम् ६।
सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत ।
उपविश्यासने पुण्ये छायामाश्रयशीतलाम् ७।
अव्यक्तप्रभवो ब्रह्मा तस्माज्जज्ञे प्रजापतिः ।
ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः ८।
भार्गवो नाम तस्यासीत्सर्वधर्मार्थतत्ववित् ।
तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुवि ९।
नाहं देवो न गंधर्वो नाहं विद्याधरः पुनः ।
योहं विप्र प्रवक्ष्यामि तन्मे निगदतः शृणु १०।
कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः ।
वेदवेदांगतत्त्वज्ञः सर्वकर्मप्रकाशकः ११।
विद्याधरेति विख्यातः कुलशीलगुणैर्युतः ।
राजमानः श्रिया विप्र आचारैस्तपसा तदा १२।
संबभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः ।
वसुशर्मा नामशर्मा धर्मशर्मा च ते त्रयः १३।
तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः ।
वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः १४।
आचारेण सुसंपन्नो विद्यादिसुगुणैः पुनः ।
नामशर्मा महाप्राज्ञस्तद्वच्चासीद्गुणाधिकः १५।
अहमेको महामूर्खः संजातः शृणु सत्तम ।
विद्यानामुत्तमं विप्र भावमर्थं शुभं कदा १६।
न शृणोमि न वै यामि गुरुगेहमनुत्तमम् ।
ततस्तु जनको मे तु मामेवं परिचिंतयेत् १७।
धर्मशर्मेति पुत्रस्य नामास्य तु निरर्थकम् ।
संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः १८।
इति संचिंत्य धर्मात्मा मामुवाच सुदुःखितः ।
व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय १९।
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं मयाशुभम् ।
नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम् २०।
यत्र वै ताडनं नित्यं भ्रूभंगादि च क्रोशनम् ।
अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम २१।
दिवारात्रौ न निद्रास्ति नास्ति सुखस्य साधनम् ।
तस्माद्दुःखमयं तात न यास्ये गुरुमंदिरम् २२।
विद्याकार्यं करिष्ये न क्रीडार्थमहमुत्सुकः ।
भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पितः २३।
डिंभैः सार्द्धं सुखेनापि दिवारात्रमतंद्रितः ।
मामुवाच स धर्मात्मा मूढं ज्ञात्वा सुदुःखितः २४।
विद्याधर उवाच-
मा पुत्र साहसं कार्षीर्विद्यार्थमुद्यमं कुरु ।
विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथातुला २५।
ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय ।
पूर्वं सुदुःखमूला तु पश्चाद्विद्या सुखप्रदा २६।
तस्मात्साधय पुत्र त्वं विद्यां गुरुगृहं व्रज ।
पितुर्वाक्यमकुर्वाणो अहमेवं दिनदिने २७।
यत्रयत्र स्थितो नित्यमर्थहानिं करोम्यहम् ।
उपहासः कृतो लोकैर्ममविप्र प्रकुत्सनम् २८।
मम लज्जा समुत्पन्ना जीवनाशकरी तदा ।
विद्यार्थमुद्यतो विप्र कं गुरुं प्रार्थयाम्यहम् २९।
इति चिंतापरो जातो दुःखशोकसमाकुलः ।
कथं विद्यामहं जाने कथं विंदाम्यहं गुणान् ३०।
कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम् ।
इत्येवं चिंतयन्विप्र वार्द्धक्यमगमं पुनः ३१।
देवतायतने दुःखी उपविष्टस्त्वहं कदा ।
मद्भाग्यैः प्रेरितः कश्चित्सिद्ध एकः समागतः ३२।
निराश्रयो जिताहारः सदानंदस्तु निःस्पृहः ।
एकांतमास्थितो विप्र योगयुक्तो जितेंद्रियः ३३।
परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान् ।
तमहं संश्रितो विप्र ज्ञानरूपं महामतिम् ३४।
अहं शुद्धेन भावेन भक्त्या नमितकंधरः ।
नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ३५।
दीनरूपो ह्यहं जातो मंदभाग्यस्तथा पुनः ।
तेनाहं पृच्छितो विप्र कस्माद्भवान्प्रशोचति ३६।
केनाभिप्रायभावेन दुःखमेव भुनक्ति वै ।
तेनेत्युक्तोस्मि विप्रेंद्र ज्ञानिना योगिना तदा ३७।
सुमूढेन मया तस्य पूर्ववृत्तांतमेव हि ।
तमेवं श्रावितं सर्वं सर्वज्ञत्वं कथं व्रजेत् ३८।
एतदर्थं महादुःखी भवान्मम गतिः सदा ।
स चोवाच महात्मा मे सर्वं ज्ञानस्य कारणम् ३९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्वाविंशत्यधिकशततमोऽध्यायः १२२।