पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४०

विकिस्रोतः तः
← अध्यायः २३९ पद्मपुराणम्
अध्यायः २४०
वेदव्यासः
अध्यायः २४१ →

श्रीमहादेव उवाच-
अथ वर्षसहस्रांते सर्वलोकमहेश्वरम् ।
अदितिर्जनयामास वामनं विष्णुमच्युतम् १।
श्रीवत्सकौस्तुभोरस्कं पूर्णेंदुसदृशद्युतिम् ।
सुन्दरं पुंडरीकाक्षमतिखर्वतनुं हरिम् २।
वटुवेषधरं देवं सर्ववेदांगगोचरम् ।
मेखलाजिनदण्डादि चिह्नैरंकितमीश्वरम् ३।
तं दृष्ट्वा देवताः सर्वे शतक्रतुपुरोगमाः ।
स्तुत्वा महर्षिभिः सार्द्धं नमश्चक्रुर्महौजसम् ४।
ततः प्रसन्नो भगवान्प्रोवाच सुरसत्तमान् ।
वामन उवाच-
किं कर्तव्यं मया चाद्य तद्ब्रवीथ सुरोत्तमाः ५।
श्रीशंकर उवाच-।
ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् ।
देवा ऊचुः ।
अस्मिन्काले बलेर्यज्ञो वर्त्तते मधुसूदन ६।
अप्रत्याख्यानकालोऽयं तस्य दैत्यपतेः प्रभो ।
याचित्वा त्रिदिवं लोकं तन्नस्त्वं दातुमर्हसि ७।
शंकर उवाच-
इत्युक्तास्त्रिदशैस्सर्वैराजगाम बलिं हरिः ।
यागदेशे समासीनमृषिभिस्सार्द्धमष्टभिः ८।
अभ्यागतं तु तं दृष्ट्वा सहसोत्थाय दैत्यराट् ।
अभ्यागतः स्वयं विष्णुरितिहास समन्वितः ९।
पूजयामास विधिना निवेश्य कुसुमासने ।
प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा १०।
बलिरुवाच-
धन्योऽस्मि कृतकृत्योस्मि सफलं मम जीवितम् ।
त्वामर्च्चयित्वा विप्रेंद्र किं करोमि तव प्रियम् ११।
आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तमः ।
तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर १२।
शंकर उवाच-
ततः प्रहृष्टमनसा तमुवाच महीपतिम् ।
वामन उवाच-
शृणु राजेंद्र वक्ष्यामि ममागमनकारणम् १३।
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ।
मम त्रिविक्रमपदां नान्यदिच्छामि मानद १४।
सर्वेषामेव दानानां भूमिदानमनुत्तमम् ।
यो ददाति महीं राजा विप्रायाकिंचनाय वै १५।
अंगुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः ।
न भूमिदानसदृशं पवित्रमिह विद्यते १६।
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ।
उभौ तौ पुण्यकर्म्माणौ निधने स्वर्गगामिनौ १७।
तस्माद्भूमिं महाराज प्रयच्छ त्रिपदीं मम ।
एतदल्पां महीं दातुं मा विशंक महीपते ।
जगत्त्रयप्रदानं तन्नाम भूप भविष्यति १८।
शंकर उवाच-
ततः प्रहृष्टवदनस्तथेत्याह महीपतिः ।
तस्मै महीप्रदानं तु कर्तुं मेने विधानतः १९।
तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः ।
उशना ह्यब्रवीद्वाक्यं मा राजन्दीयतां महीम् २०।
शुक्र उवाच-
एष विष्णुः परेशोऽथ देवैः संप्रार्थितो नृप ।
वंचयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः २१।
तस्मान्मही न दातव्या तस्मै राजन्महात्मने ।
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते २२।
श्रीशंकर उवाच-
ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः ।
बलिरुवाच-
प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया २३।
अद्य धन्योस्म्यहं विष्णुः स्वयमेवागतो यदि ।
तस्य प्रदेयमेवाद्य जीवितं च महत्सुखम् २४।
तस्मादस्मै प्रयच्छामि त्रिलोकीमपि मा चिरम् ।
श्रीशंकर उवाच-
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः २५।
वांच्छितां प्रददौ भूमिं वारिपूर्वं विधानतः ।
परिणीय नमस्कृत्य दत्वा वै दक्षिणां वसु २६।
प्रोवाच तं पुनर्विप्रं प्रहृष्टेनांतरात्मना ।
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि तव दत्वा महीं द्विज २७।
यथेष्टा तव विप्रेंद्र तद्गृहाण महीमिमाम् ।
श्रीशंकर उवाच-
तमुवाच नृपं विष्णू राजंस्तव समीपतः २८।
मापयामि पदेनाद्य पृथिवीं तव पश्यतः ।
इत्युक्त्वा खर्वरूपं तद्विहाय परमेश्वरः २९।
त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमाम् ।
पंचाशत्कोटिविस्तीर्ण ससमुद्र महीधराम् ३०।
ससागरां च सद्वीपां सदेवासुरमानुषाम् ।
पादेनैकेन वपुषो व्यक्रांत मधुसूदनः ३१।
उवाच दैत्यराजेंद्र किं करोमीति शाश्वतः ।
तद्वै त्रिविक्रमं रूपमीश्वरस्य महौजसम् ३२।
हितार्थमपि देवानामृषीणां च महात्मनाम् ।
न दृष्टमपि शक्यं स्याद्ब्रह्मणः शंकरस्य च ३३।
तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे ।
अतिरिक्तं समभवच्छतयोजनमायतम् ३४।
दिव्यचक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः ।
तस्मै संदर्शयामास स्वकं रूपं जनार्दनम् ३५।
तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलि ।
प्रहर्षमतुलं लेभे सानंदाश्रु परिप्लुतः ३६।
दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ।
प्राह गद्गदया वाचा प्रहृष्टेनांतरात्मना ३७।
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि त्वां दृष्ट्वा परमेश्वरम् ।
लोकत्रयं त्वमेवैतद्गृहाण परमेश्वर ३८।
श्रीशंकर उवाच-
अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् ।
ऊर्ध्वं प्रसारयामास ब्रह्मलोकांतमच्युतः ३९।
सनक्षत्रग्रहोपेतं सर्वदेवसमावृतम् ।
पदेन परिपूर्णोऽभूदच्युतस्य शुभानने ४०।
ततः पितामहो ब्रह्मचक्रपद्मादिचिह्नितम् ।
पादं तद्देवदेवस्य हर्षसंकुलचेतसा ४१।
धन्योस्मीति वदन्ब्रह्मा गृहीत्वा स्वकमंडलुम् ।
भक्त्या प्रक्षालयामास तत्रसंस्थित वारिणा ४२।
अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः ।
तत्तीर्थं मेरुशिखरे पपात विमलं जलम् ४३।
जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम् ।
सिता चालकनन्दा च चक्षुर्भद्रा यथाक्रमम् ४४।
ततश्चालकनन्दा च मेरोर्दक्षिणतः स्मृता ।
त्रिधा नाम्ना त्रिपथगा त्रिस्रोता लोकपावनी ४५।
स्वर्गे मंदाकिनी प्रोक्ता त्वधो भोगवती तथा ।
मध्ये वेगवती गंगा पावनार्थं नृणां शिवा ४६।
तां दृष्ट्वा मेरुमध्ये तु प्रस्रवंतीं शुभानने ।
आत्मनः पावनार्थाय शिरसाहमधारयम् ४७।
दिव्यं वर्षसहस्रं तु धृत्वा गंगाजलं शुभम् ।
शिवत्वमगमं देवि सर्वलोकेषु पूजितः ४८।
यो वहेच्छिरसा गंगातोयं विष्णुपदोद्भवम् ।
प्राशयेद्वा जगत्पूज्यो भविष्यति न संशयः ४९।
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ५०।
ततो भगीरथो राजा गौतमश्च महातपाः ।
तपसा पूजयित्वा मां गंगार्थं समयाचत ५१।
सर्वलोकहितार्थाय तां गंगां वैष्णवीं शिवाम् ।
तयोरहं तामददां प्रीत्या देवि सरिद्वराम् ५२।
गौतमेन समानीता गौतमी तेन कीर्त्तिता ।
भागीरथीति विख्याता तेन राज्ञा वृता यतः ५३।
प्रसंगात्ते समाख्यातं गंगाजन्मात्यनुत्तमम् ।
ततो नारायणः श्रीमान्बलिं दैत्यपतिं प्रभुः ५४।
रसातलं शुभं लोकं प्रददौ भक्तवत्सलः ।
सर्वेषां दानवानां तु नागानां यादसामपि ५५।
राजानं तु बलिं चक्रे यावदाभूतसंप्लवम् ।
प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा ५६।
महेंद्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः ।
ततो देवाः सगंधर्वा ऋषयश्च महौजसः ५७।
तुष्टुवुः स्तुतिभिर्द्दिव्यैः पूजयामासुरच्युतम् ।
संक्षिप्य तन्महद्रूपं तेषां संदर्शनाय वै ५८।
संपूज्यमानास्त्रिदशैरंतर्द्धानं ययौ हरिः ।
इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना ५९।
त्रैलोक्यं महदैश्वर्य्यमवाप त्रिदिवेश्वरः ।
एतत्ते सर्वमाख्यातं वामनं वैभवं शुभम् ।
शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमात् ६०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे वामनप्रादुर्भावोनाम चत्वारिंशदधिकद्विशततमोऽध्यायः २४० ।