पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

व्यास उवाच-
पूर्वं कोचरशोनाम राजाऽभूत्क्षितिमंडले ।
शांतः परमधर्मज्ञो राजनीतिविदांवरः १।
सत्यवादी जितक्रोधो जितवैरि समुच्चयः ।
नारायणार्चनपरो हरिसेवा रतः परः २।
सुप्रज्ञा नाम महिषी तस्यासीत्प्रियवादिनी ।
सर्वलक्षणसंपन्ना पतिसेवापरायणा ३।
एकादशीव्रतरता सर्वप्राणिहितैषिणी ।
जातिस्मरा महाभागा सुशीला वरवर्णिनी ४।
स राजा दशमीं कृत्वा सदारः परमार्थवित् ।
एकादशीं निशीथिन्यां जागरं कर्तुमुद्यतः ५।
तत्रांतरे द्विजः कश्चिच्छौरिर्नाम महीपतेः ।
आजगाम महातेजास्तस्य जागरमण्डपम् ६।
तमायांतं स भूपालो नारायणपरायणः ।
पाद्याद्यैः पूजयामास सदारोऽत्यंतहर्षितः ७।
तेषां मध्ये सूपविष्ठः स विप्रोऽखिलतत्ववित् ।
विष्णुपूजापरांस्तत्र ददर्श व्रतिनो बहून् ८।
पूजयंति हरिं केचिन्नानापुष्पैर्मनोरमैः ।
गंधैर्धूपैस्तथादीपैरुपहारैरनुत्तमैः ९।
गङ्गामृद्भूषिताकेचित्तुलसीपत्रमालया ।
अलंकृता हरेरग्रे नृत्यंति व्रतिनो मुदा १०।
केचिद्गायंति गीतानि ललितानि हरेः पुनः ।
करतालं समादाय व्रतिनो भगवत्प्रियाः ११।
स्तवैरनुत्तमैः केचिन्नारायणमनामयम् ।
स्तुवंति जगतामीशं दिव्यार्थैः कोमलाक्षरैः १२।
श्वेतचामरवातेन शीतलेन जगत्पतेः ।
वीजयंति हरेः प्रीतिं केचिच्च महतीं तथा १३।
केचिद्वीणादिकं वाद्यं ललितं शुचिमंगलम् ।
वादयंतो महात्मानः केचिद्गायंति केशवम् १४।
स राजा राजमहिषी द्वावप्यत्यंतहर्षितौ ।
गायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम् १५।
तौ दंपती महात्मानौ नृत्यगीतादिकारिणौ ।
वाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः १६।
शौरिरुवाच-
धन्योऽसि त्वं महीपाल धन्या च महिषी तव ।
चरित्रं युवयोरेतन्मङ्गलं भुविदुर्ल्लभम् १७।
त्वां वक्ष्यामि यतः कश्चिन्न दृष्टो वैष्णवोत्तमः ।
त्वया भूमिभुजा पृथ्वी धन्येयं नात्र संशयः १८।
एकादशीव्रतमिदं पवित्रं भगवत्प्रियम् ।
सदारः कुरुषे भूप तस्मात्त्वं वैष्णवाग्रणीः १९।
सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तम ।
नारायणाग्रतः प्रीत्या यतो नृत्यसि गायसि २०।
चरित्रं युवयोरेतद्दंपत्योर्दृष्टमद्भुतम् ।
कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला २१।
व्यास उवाच-
तस्येदं वाक्यमाकर्ण्य शौरिनाम्नो द्विजन्मनः ।
ईषद्धास्यमुखीप्राह सुप्राज्ञा तमथो द्विजम् २२।
सुप्राज्ञोवाच-
एकादशीप्रभावेन पूर्वमावां द्विजोत्तम ।
अतिपातकिनौ मुक्तौ सूर्यजेन महात्मना २३।
जातिस्मृतिप्रभावेण दिव्यमेकादशीव्रतम् ।
कुर्वः संप्रति विप्रेन्द्र परमस्थानकाङ्क्षया २४।
शौरिरुवाच-
यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनः ।
वेत्सि मे ब्रूहि तां श्रोतुं जायते कौतुकं हृदि २५।
पूर्वं स्थिता का भवती पतिर्वा कः स्थितस्तव ।
कथं भास्करिणा त्यक्तौ युवां पातकिनावपि २६।
सुप्राज्ञोवाच-
अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तम ।
स्थितास्मि वारमुख्याऽहं रतिशास्त्रविशारदा २७।
तस्मिञ्जन्मनि पापानि घोराणि सुबहूनि च ।
मया कृतानि विप्रेन्द्र नरकक्लेशदानि वै २८।
अयं नित्योदयो नाम शूद्र स्वाःचारवर्जितः ।
परदारहरः क्रूरः परद्रव्यापहारकः २९।
सुरापो मित्रहंता च भ्रूणहा परहिंसकः ।
अत्यहंकारयुक्तश्च धर्मनिंदाकरः सदा ३०।
एकदा ज्ञातिभिः सर्वैः परित्यक्तो हि सद्व्रतैः ।
आजगाम ममागारं वेश्याविभ्रमलोलुपः ३१।
युवानं सुंदरं दृष्ट्वा तमेनं द्विजसत्तम ।
मयापि प्रीतिमासाद्य संतुष्टः सुरतैरपि ३२।
ततोऽनुभूय सुरतं मया सह तपोधन ।
अयमाह च मां प्रेम्णा विनयावनतो वचः ३३।
अहं सुरतशास्त्रज्ञः परित्यक्तः स्वबंधुभिः ।
यदि त्वं मन्यसे तस्मिंस्तिष्ठाम्यत्र त्वया सह ३४।
विनयावनतं वाक्यमिदं शुश्राव तद्दिवज ।
दंपतीभावमासाद्य सहानेन स्थितास्म्यहम् ३५।
कदाचिद्दिवजशार्दूल एकादश्यां तिथौ हरेः ।
महद्भिः पीडिताहं च देहदेहावघातकैः ३६।
तस्मिन्नेव द्विजश्रेष्ठ ज्वरजर्जरदेहया ।
न पीतमुदकं नान्नं भुक्तं च परया भिया ३७।
ममस्नेहोदयोऽयं च तस्मिन्नेव दिने हरेः ।
तत्याजान्नं च तोयं च विषण्ण इव जन्मना ३८।
अथ रात्रौ द्विजश्रेष्ठ दीपं प्रज्वाल्य सर्पिषा ।
मया कृतं जागरणं ज्वरापहतचेतसा ३९।
नारायण हरेकृष्ण रक्ष मामिति जल्पता ।
मुहुर्मुहुरनेनापि कृतं जागरणं निशि ४०।
उपवासप्रभावेण केशवोच्चारणेन च ।
आवयोः सकलं पापं विनष्टमभवद्दिवज ४१।
ततः प्रभाते विमले भगवत्युदिते रवौ ।
ज्वरार्दिताहं पंचत्वं गता ब्राह्मणसत्तम ४२।
संप्राप्तपंचतां दृष्ट्वा मामयं च ततः शुचिः ।
सहत्या मरणं भेजे निंदितः सकलैर्जनैः ४३।
सूर्य्यजस्य ततः प्रेष्यैर्ज्वलदग्निनिभेक्षणैः ।
बद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना ४४।
शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञया ।
सर्वं विचारयामास मूलात्स तु विचक्षणः ४५।
चित्रगुप्त उवाच-
यद्यप्येतौ महाबाहो महापातकिनां वरौ ।
तथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणात् ४६।
अनिच्छयापि यः कुर्यात्पुण्यमेकादशीव्रतम् ।
सोऽपि गच्छेत्परंस्थानं सर्वपापविवर्जितः ४७।
इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशाः ।
आसनात्सहसोत्थाय ववंदे ताममुंच सः ४८।
सुगंधैश्चंदनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युना ।
सुवर्णाभरणैरेव मंडितौ पापवर्जितौ ४९।
फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैः ।
भास्करिः कारयामास प्रीत्या भोजनमावयोः ५० 7.23.50।
अथ स्तुत्वा स्तवैर्दिव्यैः स्वयमावां यमः प्रभुः ।
समारोप्य रथे दिव्ये प्रोवाचेति कृताञ्जलि ५१।
यम उवाच-
युवां पुण्यवतां श्रेष्ठौ सर्वपापविवर्जितौ ।
यत्रास्ते भगवान्विष्णुर्गंच्छेतां तत्र संप्रति ५२।
इत्युक्तौ धर्मराजेन विनयावनतेन वै ।
अथैतदुक्तमावाभ्यां नत्वा तत्पादपङ्कजे ५३।
गंतव्यं नान्यथा देव तद्विष्णोः परमं पदम् ।
किंत्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः ५४।
यमाज्ञया ततो विप्र रथमारुह्य शोभनम् ।
दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः ५५।
ब्राह्मण उवाच-
तत्रावस्था पापवतां या या दृष्टाः पतिव्रते ।
विस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि ५६।
पुण्यात्मानः पथा येन व्रजन्ति यममंदिरम् ।
पापात्मानश्च सुश्रोणि तन्मे कथय विस्तरात् ५७।
पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वतं प्रभुम् ।
पुण्यात्मनां पापिनां च पंथानं सुखदुःखदम् ५८।
सुप्राज्ञोवाच-
आदौ ब्रवीमि पंथानं नृणां पुण्यवतामहम् ।
शृणुष्व द्विजशार्दूल शृण्वतां प्रीतिवर्द्धनम् ५९।
प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतः ।
भाति पुण्यवतां पंथाः सर्वोपद्रववर्जितः ६०।
क्वचिद्गंधर्वकन्याभिर्गीयते गानमद्भुतम् ।
क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ६१।
क्वचिद्वीणाक्वणं नाना वाद्यं चक्रुर्मनोरमम् ।
क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः ६२।
क्वचित्प्रपा शीततोया क्वचिच्च भुक्तिशालिकाः ।
क्वचिद्देवाश्च गंधर्वाः पठंति स्तवमुत्तमम् ६३।
क्वचित्क्वचिद्दीर्घिकाश्च फुल्लपद्माः सुशोभनाः ।
सुच्छायाः पादपाः क्वापि पुष्पिता वंजुलादयः ६४।
ततस्तु सुखसम्पन्नाः पथि गच्छंति मानवाः ।
पुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च ६५।
केचित्तुरंगमारूढा नानालंकारभूषिताः ।
उद्दण्डधवलच्छत्रैर्गच्छंत्यावृत्य मस्तकम् ६६।
केचिद्यांति गजारूढा रथारूढाश्च केचन ।
यानारूढा जनाः केचित्सुखेन यममंदिरम् ६७।
केचिद्देवाङ्गना हस्त न्यस्तचामरवायुभिः ।
गच्छंति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ६८।
केचिद्दिव्यायुधधराः स्रक्चन्दनविभूषिताः ।
भुंजंतो यांति तांबूलं पुण्यात्मानो यमालयम् ६९।
निजगात्रत्विषा केचिज्ज्वालयंतो दिशो दश ।
व्रजंति शमनागारं जलग्रहनिवासिनः ७०।
केचिच्च पायसं दिव्यं भुंजतो यांति सत्तम ।
सुभक्षणं प्रकुर्वंतः पथि यांतः सुखेन च ७१।
केचिद्दुग्धं पिबंतश्च केचिदिक्षुरसं तथा ।
केचित्तक्रं पिबंतश्च गच्छंति यममंदिरम् ७२।
केचिद्दधीनि भक्षंतः केचिन्नानाफलानि च ।
केचिन्मधुपिबंतश्च पुण्यवंतो व्रजंति वै ७३।
तानागतांस्ततो दृष्ट्वा बहून्धर्मपरायणान् ।
भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेत् ७४।
चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।
शङ्खचक्रगदापद्मधारी गरुडवाहनः ७५।
स्वर्णयज्ञोपवीती च स्मरचारुमहाननः ।
किरीटी कुण्डली चैव वनमालाविभूषितः ७६।
चित्रगुप्तो महाप्राज्ञश्चंडाद्या यमकिंकराः ।
सर्वे नारायणाकारा बभूवुर्मधुरोक्तयः ७७।
ततः स्वयं धर्मराजस्तान्सर्वान्मनुजोत्तमान् ।
परमां प्रीतिमासाद्य मित्रवच्चार्चयेद्द्विज ७८।
दिव्यरत्नैः फलैश्चैव तेषां पुण्यवतां नृणाम् ।
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ७९।
यम उवाच-
यूयं सर्वे महात्मानो नरकक्लेशभीरवः ।
निजकर्मप्रभावेण गम्यतां परमं पदम् ८०।
संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः ।
स मे पिता स मे भ्राता स मे बंधुसमः सुहृत् ८१।
इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तम ।
दिव्यं रथं समारुह्य नारायणपुरं गताः ८२।
पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तम ।
पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् ८३।
षडशीतिसहस्राणि योजनानि दुरात्मनाम् ।
प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितः स च ८४।
कुत्रचिद्वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्षणम् ।
क्वचित्क्वचिद्द्विजश्रेष्ठ संतप्तं तप्तवालुकम् ८५।
क्वचित्क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा ।
क्वचित्क्वचिच्छस्त्रवृष्टिः क्वचिदंगारवर्षणम् ८६।
क्वचिदग्निरिवातीव संतप्ता वांति मारुताः ।
गंभीरांधकराः क्वापि तृणावर्तमुखा द्विज ८७।
क्वचित्कंटकवृष्टिश्च नाराचमयकंटकैः ।
पाषाणश्रेणयः क्वापि दुःखरोहाः सपन्नगाः ८८।
गच्छंति पापिनस्तत्र शुष्ककंठोष्ठतालुकाः ।
एवं बहुविधक्लेशे छायाजलविवर्जिते ८९।
तस्मिन्मार्गे द्विजश्रेष्ठ पापिनो यांति दुःखिताः ।
नाम्ना विमुक्तकेशाश्च प्रेताकारा भयंकराः ९०।
रुधिरौघप्लुताः केचित्केचित्कर्दमभूषिताः ।
केचित्केचिच्च कृष्णांगाः पथि गच्छंति पापिनः ९१।
क्रंदंतो व्यथया केचित्स्रवद्बाष्पाकुले क्षणाः ।
शोचंतः स्वानि कर्माणि केचिद्गच्छंति पापिनः ९२।
कस्यचिच्चर्मपाशस्य बंधनं पापिनां गले ।
कंकाले कस्यचिद्बद्धाः कस्यचिच्च पदद्वये ९३।
गले सूचीसमुत्कीर्णे पाशं दत्वा दृढं रुषा ।
आकृष्यंते यमप्रेष्याः केषांचिच्च कृतैनसाम् ९४।
वर्त्मस्थान्गुरुपाषाणान्वहंतः कर्णरन्ध्रकैः ।
अयोभारांश्च शीर्षाग्रैर्व्रजंति पथि पापिनः ९५।
कांश्चिद्भुजेषु पाशेषु नयंति यमकिंकराः ।
ग्रीवासु पापिनः केचित्करप्रहरणैर्दृढैः ९६।
क्षिप्तक्षिप्ता यमप्रेष्या नयंति यमकिंकराः ।
यांत्यधः शिरसः केचिदूर्ध्वपादास्तथापरे ९७।
गच्छंति बाहुभिः केचिदेकपादाश्च केचन ।
इत्येवं विकृताकारा आर्तरावविरावणाः ९८।
यमदूतैस्ताड्यमानाः पापिनो यांति तत्पथे ।
तेष्वागतेषु सर्वेषु पापात्मा सुरुषा यमः ९९।
दिव्यां मूर्तिं परित्यज्य बभूवात्यंतभैरवः ।
त्रिंशद्योजनदीर्घांगो वापीसदृशलोचनः १०० 7.23.100।
धूम्रवर्णो महातेजाः प्रलंबो घर्घरध्वनिः ।
सुदीर्घदशनश्रेणिः शूर्पोपम नखावलिः १०१।
प्रचण्डमहिषारूढः संदष्टदशनच्छदः ।
दंडहस्तश्चर्मपाशो भ्रुकुटी कुटिलाननः १०२।
चित्रगुप्तो महामायः क्रोधारुणितलोचनः ।
अट्टाट्टहासं कुर्वाणः समवर्ती विराजते १०३।
चंडाद्याः किंकराः सर्वे पाशमुद्गरपाणयः ।
बभूवुर्भैरवाः क्रुद्धा गर्जंतो जलदा इव १०४।
जहि जह्याशु पापिष्ठान्भिन्धि च्छिंदय विंधय ।
समंतादेव धावंतो वल्गंति यमकिंकराः १०५।
तानाह पततः सर्वान्पापिनो धर्मराट्प्रभुः ।
तर्जयेत्कालदंडेन त्यजन्हुंकारनिःस्वनम् १०६।
यम उवाच-
रेरे पापा दुराचारा युष्माभिरविवेकिभिः ।
अहो कृतानि पापानि आत्मपीडाकराण्यपि १०७।
मस्तकोपरि तिष्ठंतं नेक्षध्वं समवर्तिनम् ।
ज्ञात्वापि मां जीवितेशं युष्माभिः पातकं कृतम् १०८।
पुण्यात्मनामहं बंधुरहं पापात्मनां रिपुः ।
इति कुत्रापि युष्माभिर्न श्रुतं श्रवणैः स्वकैः १०९।
निरया दुःसहाः संति नानादुःखसमन्विताः ।
पापिनो भुंजते तांश्च युष्माभिर्नेति विश्रुतम् ११०।
मत्वा मिथ्यैव युष्माभिश्चर्चा मम दुराशयाः ।
अद्य सैव स्वकैर्नेत्रैर्दृश्यतां कृतपातकाः १११।
वित्तांध्येन वचो मत्ता यूयं सर्वे सदैव हि ।
चक्रिरे पापजालानि युष्माभिः सततं यथा ११२।
तथा पापफलं दुष्टा भुंजतां क्रंदनेन किम् ।
सुप्राज्ञोवाच-
इत्युक्त्वा भास्करिर्देवश्चित्रगुप्तमुवाच ह ११३।
एतेषां पापकर्माणि महाभाग विचारय ।
धर्मराजवचः श्रुत्वा चित्रगुप्तो महत्तदा ११४।
तेषां यावंति पापानि तावंति प्राह चोदितः ।
ततस्ते पापिनः सर्वे क्रंदंति द्विजसत्तम ११५।
इत्यूचुः शमनं भीताश्चर्मपाशे नियंत्रिताः ।
पापिन ऊचुः
अस्माभिर्यानि पापानि कृतानि भास्करात्मज ११६।
के स्थिताः साक्षिणस्तत्र के वा यूयं निवेदिताः ।
अशुभं वा शुभं वापि यतोऽस्माभिः कृतं पुरा ११७।
तथा च दृष्टं केनात्र पुरोऽस्माकं निगद्यताम् ।
ततः प्रहस्य भगवान्कोपेन महता द्विज ११८।
आहूय साक्षिणः सर्वानिदं वचनमब्रवीत् ।
यम उवाच-
यूयं सर्वे यथावृत्तं संनिधौ साक्षिणस्तथा ११९।
आकाशं पृथिवीं चैव जलं च तिथयस्तथा ।
दिनं रात्रिरुभे संध्ये धर्मश्चैते तु साक्षिणः १२०।
तेषां पापात्मनामूचुः सर्वं कर्मशुभाशुभम् ।
यस्य यस्य च वेलायां कर्म यद्यदिकारितम् १२१।
स स साक्षी तस्य तस्य जगाद यमसन्निधौ ।
तच्छ्रुत्वा पापिनः सर्वे साध्वसा कृष्टमानसाः १२२।
सकंपहृदयास्तस्थुर्मेघं दृष्ट्वा मृगा इव ।
ततस्तु दंतावलिभिः कुर्वन्कडकडध्वनिम् १२३।
धर्मराट्कालदंडेन ताञ्जघान पृथक्पृथक् ।
ताडिता धर्मराजेन ते सर्वे कृतपातकाः १२४।
क्रंदंति निजकर्माणि शोचंतः प्राप्तसाध्वसाः ।
ततस्तान्पापिनः सर्वान्दूताश्चंडादयो रुषा १२५।
नरकेषु यमादेशाद्रौरवादिषु चिक्षिपुः ।
तपने चिक्षिपुः कांश्चिदवीचौ कृतपातकान् १२६।
संघाते कालसूत्रे च महारौरवके तथा ।
संतप्ते वालुकाकुंडे कुंभीपाके तथापरान् १२७।
निरुच्छ्वासे महाघोरे चिक्षिपुश्च प्रमर्द्दने ।
असिपत्रवने घोरे नानाभक्षेषु पापिनः १२८।
वैतरण्यां तथा केऽपि चिक्षिपुर्यमकिंकराः ।
घोरे विष्ठाह्रदे कांश्चित्तुषांगारास्थिकंटकैः १२९।
पूर्णे नितांतसंतप्ते चिक्षिपुर्यमकिंकराः ।
पुरीषलेपने चैव पुरीषभोजने तथा १३०।
स्वमांसभोजने चैव स्थापिता यमकिंकरैः ।
श्लेष्माणं भुंजते केचित्केचिद्वीर्यं च भुंजते १३१।
पिबंति केचिन्मूत्राणि केचिद्रक्तानि पापिनः ।
केषांचिद्वदनेष्वेव जलौकाः पन्नगोपमाः १३२।
पूर्यंते पन्नगाश्चैव यमदूतैर्भयंकरैः ।
उत्पाद्यंतेऽतिसंतप्तैर्जिह्वाश्च द्विजसत्तम १३३।
केषांचित्कर्णरंध्रेषु मुखेषु च कृतैनसाम् ।
तप्ततैलानि पूर्यंते निर्द्दयैर्यमकिंकरैः १३४।
केषांचित्खङ्गधाराभिर्बाहुं च चरणं तथा ।
कर्णादिनासिकाश्चैव च्छिंदंति च दुरात्मनाम् १३५।
शयनं कुर्वते केचिज्ज्वलदंगारसंचये ।
केचिन्नाराचतुल्येषु शयनं कंटकेषु च १३६।
कर्दमेषु च तप्तेषु कांश्चिच्छमनकिंकराः ।
पातयंति द्विजश्रेष्ठ केशेष्वाकृष्य पापिनः १३७।
वमनेषु च केषांचिन्नखसंधिषु पापिनाम् ।
तप्तसूचीसहस्राणि प्रक्षिपंति मुहुर्मुहुः १३८।
संतप्तलोहशूलाग्रे कांश्चिदारोपयंति वै ।
क्रंदंति कंटकैस्तीक्ष्णैः केषांचिन्मस्तकानि वै १३९।
गृहीत्वा हस्तपादेषु शाल्मलिद्रुमकंटकैः ।
निष्कुषंति रुषा कांश्चिदार्त्तरावविराविणः १४०।
बद्ध्वा गलेषु पाषाणं कांश्चिच्छमनकिंकराः ।
रक्तगर्ते पयोगर्ते पातयंति पुनः पुनः १४१।
याम्यैर्दूतैरुद्गिरंति शिरांसि पापिनां नृणाम् ।
चूर्णयंत्युपलैर्याम्या मुहुर्मुहुरतिक्रुधा १४२।
वक्षोमध्येषु केषांचिल्लोहकीलकसंचयान् ।
आरोपयंति लोकानां क्रंदतां दुरितात्मनाम् १४३।
चक्षूंषि बडिशैः केषामुत्पाट्यंते कृतैनसाम् ।
केषांचिन्नासिका एव पूर्य्यंते वृश्चिकैर्द्विज १४४।
केषांचिद्वृक्षशाखायां बद्ध्वा पादांश्च पाशकैः ।
ज्वालयंति तले वह्निं सधूमं यमकिंकराः १४५।
धूमपानं प्रकुर्वन्ति ते तत्र कृतकिल्विषाः ।
अधोमुखा ऊर्ध्वपादास्तस्थुराचन्द्र तारकम् १४६।
मुसलैर्मुद्गरैः केचित्ताड्यमानाः पुनः पुनः ।
याम्यैर्दूतैरुद्गिरन्ति शोणितानि व्यथाकुलाः १४७।
अन्धकारमये गेहे पूतिगन्धवति द्विज ।
दंशैश्च मशकैश्चैव केचित्सीदंति पापिनः १४८।
भस्मानि भुञ्जते केचित्कृमीन्केचिच्च भुञ्जते ।
केचिद्दुर्गन्धमांसानि केचिच्च पूतिमृत्तिकाम् १४९।
श्वभिर्व्याघ्रैः शृगालैश्च वज्रदन्तनखैस्तथा ।
ऋक्षैः केचिद्भक्ष्यमाणाः क्रंदन्ति रुधिराप्लुताः १५० 7.23.150।
नितांतोग्रविषैः सर्पैर्भक्ष्यमाणास्तथापरे ।
अन्ये महिषशृंगाग्रनिर्भिन्नवक्षसो द्विज १५१।
पतन्ति मूर्च्छिताः पृथ्वीं सिंचंतो रुधिरैर्महीम् ।
यमदूतधनुर्मुक्तैर्घोरैराशीविषोपमैः १५२।
जर्जराखिलदेहाश्च लुठंत्यन्ये महीतले ।
तप्तायः पिण्डनिलयं तप्तपाषाणमेव च १५३।
दंशशस्त्रेण केषांचित्कुष्णंति वदनेषु च ।
नासारन्ध्रेषु केषांचिद्यमदूता मुखेषु च १५४।
श्वासानिलनिरोधार्थं नासारन्ध्रं वयंति वै ।
केषांचित्तीक्ष्णधाराभिर्यमशाक्तिभिरुद्धतैः १५५।
उत्पाट्यंतेंगचर्माणि यमदूतैर्महाबलैः ।
कांश्चिद्गृहीत्वा केशेषु निपात्य पृथिवीतले १५६।
कीलैः पादादिभिर्घातैस्ताडयंति सदैव हि ।
केचित्क्षारांबुधाराभिः संतप्ताः कृतपातकाः १५७।
क्षारांबुपानं कुर्वंति क्रंदंतो बहुधा द्विज ।
पित्तपानं महाभाग केचित्कुर्वन्ति पापिनः १५८।
स्नुहीक्षीराणि केचिच्च पिबंति पापिनां वराः ।
केषांचित्स्वपतां भूमौ वक्षःसु यमकिंकरैः १५९।
दीयंते गुरुपाषाणाः संतप्ताः पर्वतोपमाः ।
काष्ठखंडद्वयं दत्वा ग्रीवायां च गले तथा १६०।
उदग्रमुखं बध्नन्ति केषांचिद्दृढपाशकैः ।
आरोप्य वृक्षशाखायां कांश्चिद्भूमौ क्षिपंति च १६१।
उत्थापयंति भूमौ च प्रक्षिपंति पुनः पुनः ।
एवं ते पापिनः सर्वे क्षुधितास्तृषितास्तथा १६२।
त्राहि त्राहीति जल्पंतो रुदंति यातनागृहे ।
युगकल्पांतपर्यंतं भुक्त्वा निरययातनाम् १६३।
नातिभुक्त्वा पापशेषे जायंते पापयोनिषु ।
पापयोनौ समुत्पन्ना भवंति व्याधिपीडिताः १६४।
हीनांगा अधिकांगाश्च दुःखिनः पापसेवकाः ।
अपुत्रा अतिमूर्खाश्च परहिंसापरायणाः १६५।
अल्पायुषोऽल्पमतयः कुभार्यापतयस्तथा ।
नित्यं पापानि कर्माणि कर्मणा मनसा गिरा १६६।
पुनः पापप्रभावेन निरयं यांति पूर्ववत् ।
तस्मात्पापं न कर्तव्यं कदाचिदपि सत्तमैः १६७।
नराणां कृतपापानां नरकान्नास्ति निष्कृतिः ।
संक्षेपात्पापिनां दुःखं निरुक्तं द्विजसत्तम १६८।
सम्यग्वक्तुं कः क्षमोस्ति वर्षायुतशतैरपि ।
दुर्गतीनां ततो दृष्ट्वा मनुजानां कृतैनसाम् १६९।
आवां विमानमारुह्य नारायणपुरं गतौ ।
कल्पकोटिसहस्राणि भुक्त्वा भोगान्हरेर्गृहे १७०।
जातौ वै राजवंशेऽस्मिन्विशुद्धे द्विजसत्तम ।
अत्र भुक्त्वाखिलान्भोगान्सर्वसंपत्समन्वितान् १७१।
सुखमृत्युं समासाद्य गंतव्यं परमं पदम् ।
एकादशीव्रतसमं व्रतं नास्ति जगत्त्रये १७२।
अनिच्छयापि यत्कृत्वा गतिरेवंविधाऽवयोः ।
एकादशीव्रतं ये तु भक्तिभावेन कुर्वते १७३।
न जाने किं भवेत्तेषां वासुदेवानुकम्पया ।
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम १७४।
विष्णोर्दिवसमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ।
व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा स विप्रः परमार्थवित् १७५।
एकादशीव्रते चित्तं चकार सुदृढं निजम् ।
स राजा राजमहिषी चिरं भुक्त्वा वसुंधराम् १७६।
अंते विष्णुपुरं गत्वा प्राप्तवंतौ परं पदम् ।
व्रतराजस्य माहात्म्यं ये शृण्वंति पठंति च १७७।
पापजालैर्विनिर्मुक्ता लभंते हरिसन्निधौ १७८।
इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये त्रयोविंशतितमोऽध्यायः २३ ।