पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ पद्मपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →


एकोनत्रिंशोऽध्यायः ।
पुलस्त्यउवाच।
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्।
सौभाग्यशयनंनाम यत्पुराणविदो विदुः१।
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु।
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा२।
वैकुंठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्।
ततः कालेन कियता पुनः सर्गविधौ नृपः३।
अहंकारवृतेलोके प्रधानपुरुषान्विते।
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः४।
पिंगाकारा समुद्भूता वह्निज्वालातिभीषणा।
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्५।
यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्।
रसरूपं न तद्यावदाप्नोति वसुधातले६।
उत्क्षिप्तमंतरिक्षात्तु ब्रह्मपुत्रेण धीमता।
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्७।
बलंतेजोमहज्जातं दक्षस्य परमेष्ठिनः।
शेषं यदपतद्भूमावष्टधा तद्व्यजायत८।
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः।
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्९।
विकारवच्च गोक्षीरं कुसुंभं कुसुमं तथा।
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते१०।
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा।
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते११।
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते।
त्रैलोक्यसुंदरीं देवीमुपयेमे पिनाकधृत्१२।
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्।
तामाराध्य पुमान्भक्त्या नारी वा किं न विंदति१३।
भीष्म उवाच।
कथमाराधनं तस्या ललिताया मुने वद।
यद्विधानं च जगतः शांतये तद्वदस्व मे१४।
पुलस्त्य उवाच।
वसंतमासमासाद्य तृतीयायां जनप्रियः।
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्१५।
तस्मिन्नहनि सा देवी किल विश्वात्मना सती।
पाणिग्रहणिकैर्मंत्रैरुदूढा वरवर्णिनी१६।
तया सहैव विश्वेशं तृतीयायामथार्चयेत्।
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः१७।
प्रतिमां पंचगव्येन तथा गंधोदकेन च।
स्नापयित्वार्चयेद्गौरीमिंदुशेखरसंयुताम्१८।
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च।
शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः१९।
त्र्यंबकायेति रुद्रस्य भवान्यै जंघयोर्युगम्।
शिरो रुद्रेश्वरायेति विजयायै च जानुनी२०।
संकीर्त्य हरिकेशाय तथोरुवरदे नमः।
ईशायेति कटिं रत्यै शंकरायेति शंकरम्२१।
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये।
मंगलायै नमस्तुभ्यमुदरं चाभिभूजयेत्२२।
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्।
शिवं वेदात्मने तद्वद्रुद्राण्यै कंठमर्चयेत्२३।
त्रिपुरघ्नाय विश्वेशमनंतायै करद्वयम्।
त्रिलोचनायेति हरं बाहू कालानलप्रिये२४।
सौभाग्यभवनायेति भूषणानि सदार्चयेत्।
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्२५।
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ।
स्थाणवे च हरं तद्वदास्यं चंद्रमुखप्रिये२६।
नमोर्धनारीशहरमसितांगीति नासिकाम्।
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ२७।
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्।
नमः श्रीकंठनाथाय शिवकेशांस्तथार्चयेत्२८।
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः।
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः२९।
स्थापयेत्स्निग्धनिष्पावान्कुसुंभक्षीरजीरकम्।
तरुराजेक्षुलवणं कुस्तुंबुरुमथाष्टमम्३०।
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत।
एवंनिवेद्य तत्सर्वमग्रतः शिवयोः पुनः३१।
चैत्रे शृंगाटकान्प्राश्य स्वपेद्भूमावरिंदम।
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः३२।
संपूज्य द्विजदांपत्यं माल्यवस्त्रं विभूषणैः।
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्३३।
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्।
एवं संवत्सरं यावत्तृतीयायां सदा नृप३४।
प्राशने दानमंत्रे च विशेषोयं निबोध मे।
गोशृंगांबु मधौ प्रोक्तं वैशाखे गोमयं पुनः३५।
ज्येष्ठे मंदारकुसुमं बिल्वपत्रं शुचौ स्मृतम्।
श्रावणे दधिसंप्राश्यं नभस्ये तु कुशोदकम्३६।
क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्।
मार्गशीर्षे तु गोमूत्रं पौषे संप्राशयेद्घृतम्३७।
माघे कृष्णतिलांस्तद्वत्पंचगव्यं च फाल्गुने।
ललिता विजया भद्रा भवानी कुमुदा शिवा३८।
वासुदेवी तथा गौरी मंगला कमला सती।
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्३९।
तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्।
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्४०।
पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः।
उपासनीयो विदुषा परत्रा भीतिमिच्छता४१।
सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता।
मल्लिकाशोककमलं कदंबोत्पलचंपकम्४२।
कुब्जकं करवीरं च बाणमम्लानपंकजम्।
सिंदुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्४३।
जपाकुसुंभकुसुमं मालती शतपत्रिका।
यथालाभं प्रशस्तानि करवीरं च सर्वदा४४।
एवं संवत्सरं यावदुपोष्य विधिवन्नरः।
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः४५।
व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम्।
उमामहेश्वरौ हैमौ वृषभं च गवा सह४६।
स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्।
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्४७।
ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह।
सर्वान्कामानवाप्नोति मनसा समभीप्सितान्४८।
अन्यान्यपि यथाशक्ति मिथुनान्यंबरादिभिः।
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः४९।
वित्तशाठयेन रहितः पूजयेद्गतविस्मयः।
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.५०।
सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते।
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्५१।
यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप।
सौभाग्यारोग्यरूपैश्च वस्त्रालंकारभूषणैः५२।
न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः।
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्५३।
करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते।
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः५४।
विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा।
नारी वा कुरुते या तु कुमारी वा नरेश्वर५५।
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता।
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्५६।
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्।
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्५७।
कृतमथ पवनेन नंदिना च किमु जननाथमहाद्भुतं न वा स्यात्५८।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे व्रताध्यायोनाम एकोनत्रिंशोऽध्यायः२९।