पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ७०

विकिस्रोतः तः
← अध्यायः ६९ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७०
वेदव्यासः
अध्यायः ७१ →

व्यास उवाच-
ततो देवांतको दैत्यो व्यनदत्समरं प्रति।
रणं चकार धर्मेण संदष्टौष्ठपुटो बली१।
स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं।
न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्२।
पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः।
अहं च निर्मितो धात्रा करोमि तव शासनम्३।
न जानासि यतो धर्मं कालमृत्यु पुरःसरः।
न रोगो न जरा कालो न मृत्युर्न च किंकरः४।
धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्।
उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्५।
स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः।
प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः६।
ततस्तूच्चैः शरैः प्राज्यैर्युगांतानलसप्रभैः।
निजघान यमं संख्ये स चिच्छेद शरैः शरान्७।
एतस्मिन्नंतरे क्रुद्धौ परस्परजयैषिणौ।
जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ८।
अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्।
एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा९।
बिभेद दैत्यशार्दूलो ह्यहंकारयुतो बली।
तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं१०।
निजघान तयैवामुंस्तनयोरंतरे भृशम्।
स विह्वलित सर्वांगो मुखादागतशोणितः११।
ततः क्रुद्धो महातेजा धृत्वा दंडं सुदारुणम्।
अमोघं पातयामास तस्य दैत्यस्य विग्रहे१२।
साश्वं रथं तथा सूतं योद्धारं शस्त्रसंचयम्।
चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः१३।
पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः।
शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया१४।
शूलहस्तं समायांतं बडवानलसन्निभम्।
आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः१५।
स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह।
शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे१६।
संदह्य सहसा शूलं वह्निकूटसमप्रभम्।
दैत्यस्य हृदयं भित्वा गता सा च धरातलम्१७।
सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः।
अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः१८।
खड्गचर्मधरः कालो रथ एव गतोभवत्।
दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे१९।
स चाप्लत्य रथाद्देवो ह्यसिना च सकुंडलम्।
शिरश्चिच्छेद सहसा पातयित्वा च भूतले२०।
हतशेषं बलं सर्वं प्रदुद्राव दिशो दश२१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवांतकर्दुर्धर्षदुर्मुखवधोनाम सप्ततिमोऽध्यायः७०।