स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३०

विकिस्रोतः तः
← अध्यायः २२९ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २३०
[[लेखकः :|]]
अध्यायः २३१ →

॥ सूत उवाच ॥ ॥
एवं गणत्वमापन्ने ह्यन्धके दानवोत्तमे ॥
तस्य पुत्रो वृकोनाम निरुत्साहो द्विषज्जये ॥ १ ॥
भयेन महता युक्तो हतशेषैश्च दानवैः ॥
प्रविवेश समुद्रांतं सुदुर्गं ब्राह्मणोत्तमाः ॥ २ ॥
ततः शक्रः प्रहृष्टात्मा प्रणम्य वृषभध्वजम् ॥
तस्यादेशं समासाद्य प्रविवेशामरावतीम् ॥ ३ ॥
चकार च सुखी राज्यं त्रैलोक्येऽपि द्विजोत्तमाः॥
यज्ञभागान्पुनर्लेभे यथार्थं च धरातले ॥ ४ ॥
एतस्मिन्नेव काले तु ह्यंधकस्य सुतो वृकः ॥
निष्क्रम्य सागरात्तूर्णं जंबुद्वीपं समागतः ॥५॥
हाटकेश्वरजं क्षेत्रं मत्वा पुण्यं सुसिद्धिदम् ॥
पित्रा यत्र तपस्तप्तमंधकेन दुरात्मना ॥ ६ ॥
सगुप्तस्तु तपस्तेपेऽयथा वेत्ति न कश्चन ॥
ध्यायमानः सुरश्रेष्ठं भक्त्या कमलसंभवम् ॥७॥
यावद्वर्षसहस्रांतं जलाहारो द्वितीयकम् ॥
तपस्तेपे स दैत्येन्द्रो ध्यायमानः पितामहम् ॥ ८ ॥
वायुभक्षस्ततो जातस्तावत्कालं द्विजोत्तमाः ॥
अंगुष्ठाग्रेण भूपृष्ठं स्पर्शमानो जितेन्द्रियः ॥ ९ ॥
एवं च पञ्चमे प्राप्ते सहस्रे द्विजसत्तमाः ॥
ब्रह्मा तस्य गतस्तुष्टिं दृष्ट्वा तस्य तपो महत् ॥ ६.२३०.१० ॥
ततोऽब्रवीत्तमागत्य तां गर्तां ब्राह्मणोत्तमाः ॥
भोभो वृक निवर्तस्व तपसोऽस्मात्सुदारुणात् ॥ ११ ॥
वरं वरय भद्रं ते यो नित्यं मन सि स्थितः ॥ १२ ॥
॥ वृक उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
जरामरणहीनं मां तत्कुरुष्व पितामह ॥ १३ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
मम प्रसादतो वत्स जरामरणवर्जितः ॥
भविष्यसि न सन्देहः सत्यमेतन्मयोदितम् ॥ १४ ॥
एवमुक्त्वा ततो ब्रह्मा तत्रैवांतरधी यत ॥
वृकोऽपि कृतकृत्यस्त्वागतश्च स्वगृहं पितुः ॥ १५ ॥
गिरिं रैवतकं नाम सर्वर्तुकुसुमोज्ज्वलम् ॥
तत्र गत्वा निजामात्यैः समं मन्त्र्य च सत्व रम् ॥
इन्द्रोपरि ततश्चक्रे यानं युद्धपरीप्सया ॥ १६ ॥
इंद्रोऽपि च परिज्ञाय दानवं तं महाबलम् ॥
जरामृत्युपरित्यक्तं प्रभावात्परमेष्ठिनः ॥ १७ ॥
परित्यज्य भयाच्चैव पुरीं चैवामरावतीम् ॥
ब्रह्मलोकं गतस्तूर्णं देवैः सर्वैः समन्वितः ॥ १८ ॥
एतस्मिन्नंतरे प्राप्तो वृकश्च त्रिदशालये ॥
ससैन्यपरिवारेण प्रहृष्टेन समन्वितः ॥ १९ ॥
ततश्चैंद्रपदे तस्मिन्स्वयमेव व्यवस्थितः ॥
शुक्रात्प्राप्याभिषेकं च पुष्पस्नानसमुद्भवम् ॥ ६.२३०.२० ॥
सोऽभिषिक्तस्तु शुक्रेण देवराज्यपदे वृकः॥
स्थापयामास दैतेयान्देवतानां पदेषु च॥ २१॥
आदित्यानां वसूनां च रुद्राणां मरुतामपि॥
यज्ञभागकृते विप्राः शुक्रशासनमाश्रिताः॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने वृकेन्द्रराज्यलंभनवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः॥२३०॥


[सम्पाद्यताम्]