स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महातीर्थं नाम्ना शंकरवापिका ।।
क्रीडमानेन देवेन निर्मितं तीर्थमुत्तमम् ।। १ ।।
प्रक्षिप्तं देवदेवेन कपालक्षालनं जलम् ।।
वापीगतं कृतं यस्मादतः शंकरवापिका ।। २ ।।
अर्काष्टम्यां नरः स्नात्वा दिशासु विदिशासु च ।।
पूर्वादिक्रमतो यावद्वापीमध्ये तथैव च ।। ३ ।।
हविष्यान्नयुतान्व्यास दद्याच्च करका न्नवान्।।
शाकमूलांश्च विप्रेभ्यस्तस्य पुण्यफलं शृणु ।। ४ ।।
परत्र चेह ये लोकाः सर्वभावसमन्विताः ।।
तत्रतत्र समायाति भुनक्त्यैश्वर्यमुत्तमम् ।। ।। ५ ।।
ये नरा कीर्तयिष्यंति माहात्म्यमतिभाविकाः ।।
रुद्रलोकेऽपि ते पूज्यास्तेभ्योऽपि सततं नमः ।। ६ ।।
।। सनत्कुमार उवाच ।। ।।
ततो वै देवदेवेशः पिनाकी वृषभध्वजः ।।
तुष्टाव प्रयतो भूत्वा देवदेवं दिवाकरम् ।। ७ ।।
आजगाम दिवानाथः संतुष्टः प्राह शंकरम् ।। ८ ।। ।।
।। सूर्य उवाच ।। ।।
वरं वरय भूतेश वरदोऽस्मि ददामि ते ।।
तमाह वरदश्चेत्त्वं याच्यमानं कुरुष्व मे ।। ९ ।।
अंशेन स्थीयतामत्र हितार्थं सर्वदेहिनाम् ।।
अवतीर्णो रविस्तत्र श्रुत्वा माहेश्वरं वचः ।। 5.1.15.१० ।।
ततो देवाधिदेवस्य शंकरस्य महौजसः ।।
वाक्येन भास्करस्तत्र ययौ ख्यातिं महाद्युतिः ।। ११ ।।
शंकरादित्यनामेति लोकानुग्रहकारकः ।।
देवा दैत्याश्च गंधर्वा विस्मिताः सह किन्नरैः ।। १२ ।।
अहो धन्यमिदं स्थानं यत्रास्ते त्रिपुरांतकः ।।
भास्करोऽपि च तत्रस्थस्तीर्थमध्ये च वर्तते ।। १३ ।।
ततस्तुष्टाश्च ते सर्वे ब्रह्माद्याः सुरसत्तमाः ।।
देवेशं पूजयामासुरादित्यं शंकरं तथा।।१४।।
मूर्तिमंतश्च ते देवा अवतीर्य च शोभनम् ।।
स्थापयित्वाऽब्रवीद्वाक्यं येऽत्र स्नास्यंति मानवाः ।।१५।।
न दुःखं जायते तेषां जरामरण शोकजम् ।।
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम्।।
तस्माच्चैवाधिकं ह्यत्र शंकरादित्यदर्शनात्।।१६।।
व्याधयो नाधयश्चैव दारिद्र्यं न कदाचन ।।
ऐश्वर्यं चातुलं तेषां जायते भुवि सर्वदा ।।१७।।
न रोगो न च दारिद्र्यं वियोगो न च बन्धुभिः ।।
जायते मुनिशार्दूल शंकरादित्यदर्शनात्।।१८।।
इत्येवं देवदेवेन पुरा वै शूलपाणिना ।।
शंकरादित्यनाम्ना च स्थापितं परमं पदम् ।। १९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनाम पञ्चदशोऽध्यायः ।। १५ ।। छ ।।