स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

।। सनत्कुमार उवाच ।। ।।
अथान्यत्सं प्रवक्ष्यामि तीर्थानां तीर्थमुत्तमम् ।।
स्थापितं परमं तीर्थं स्वनाम्ना मुनिसत्तम ।। १ ।।
एकदा समये व्यास कपालक्षालनाय वै ।।
शीर्षोदकं गृहीत्वा तु कपालेन महेश्वरः ।। २ ।।
प्रक्षाल्य चाक्षिपद्भूमौ तत्र तीर्थमनुत्तमम् ।।
नाम्ना गन्धवती पुण्या नदी त्रैलोक्यविश्रुता ।।३।।
ब्रह्मणो रुधिरेणाशु परि पूर्णाभवत्क्षणात् ।।
तस्यां स्नानं सदा शस्तं स्वयं देवेन भाषितम्।। ४ ।।
श्राद्धं च तर्पणं कृत्वा तत्सर्वं चाक्षयं भवेत् ।।
वायुभूतास्तु पितरस्तस्यास्ती रे तु दक्षिणे ।। ५ ।।
तिष्ठंति मुनिशार्दूल चिंतयंति स्वगोत्रजम् ।।
आगमिष्यति पुत्रोऽद्य नप्ता वा संतताविह ।। ६ ।।
संयावं पायसं वापि श्यामाकं सनिवारकम् ।।
सकृत्क्षौद्रतिलैर्युक्तं पिण्डं दास्यति वै कदा ।। ७ ।।
तेन पिंडप्रदानेन तृप्तिर्भवति चाक्षया ।।
यस्तु स्नात्वा च वै पिंडं दद्याद्वै चंद्रं पर्वणि ।। ६ ।।
पितरौ द्वादशाब्दानि तृप्तिं यास्यंति तस्य वै ।।
येऽत्रागत्य सुविद्वांसो मानवा वा तथा द्विजाः ।। ९ ।।
पितॄन्संतर्पयिष्यंति स्वर्गस्तेषां सदाऽक्षयः ।।
तत्र यद्दीयते दानं त्रुटिमात्रं तु कांचनम् ।। 5.1.16.१० ।।
अक्षयं तस्य तत्प्रोक्तं ब्रह्मणा वै स्वयंभुवा ।।
गंगाद्वारे प्रयागे च कुरुक्षेत्रेऽथ पुष्करे ।। ११ ।।
वाराणस्यां गयायां च सा न तृप्तिर्भविष्यति ।।
तुष्टाश्च पितरो नृणां दास्यंति कांक्षितान्वरान्।। १२ ।।
यो यमुद्दिश्य वैकाममिह श्राद्धं करिष्यति ।।
तस्य तज्जायते सर्वं मृतस्य परमा गतिः ।। १३ ।।
नवमी अष्टमी चैव अमावास्याथ पूर्णिमा ।।
सर्वाण्येतानि वै व्यास रवेः संक्रम एव च ।। १४ ।।
ब्रह्मेंद्र रुद्रदेवांश्च सूर्याग्निब्रह्मदैवतान् ।।
विश्वेदेवान्सगन्धर्वान्यक्षाश्च मनुजान्पशून् ।। १५ ।।
सरीसृपान्पितृगणान्यच्चान्यद्भुवि संस्थितम् ।।
श्राद्धं वै श्रद्धया कुर्वन्प्रीणयत्यखिलं जगत् ।। १६ ।।
मासिमास्यसिते पक्षे पंचदश्यां द्विजोत्तम ।।
इन्दुक्षये यदा मैत्रं विशाखां चैव रोहिणीम् ।। १७ ।।
श्राद्धे पितृगणास्तृप्तिं प्रयांति पितरोऽर्जिताम् ।।
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता ।। १८ ।।
भक्त्या श्राद्धं प्रकर्तव्यं पित रस्तेन तर्पिताः ।।
अपि धन्याः कुले जाता अस्माकं मतिशालिनः ।। १९ ।।
ये कुर्वंति च वै श्राद्धं पिंडान्ये निर्वपंति च ।।
तेन पिंडप्रदानेन तृप्तिर्नो भविताऽक्षया ।। 5.1.16.२० ।।
इहैत्य वै पुण्यजलेषु सम्यक्स्नात्वा नरस्तांस्तु लभेत कामान् ।।
यान्प्राप्य च प्रेतगणैः समेतः स मोदते देववृ तोऽथ सिद्धः ।। २१ ।।
चित्तं च वित्तं च नृणां च शुद्धं शस्तश्च कालः कथितो विधिश्च ।।
पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छंति हि वांछितानि ।। २२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगन्धवतीप्रभाववर्णनंनाम षोडशोऽध्यायः ।। १६ ।।