शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ५/ब्राह्मण १

विकिस्रोतः तः

५.५.१ पञ्चबिलाख्यश्चरुहोमाः

आग्नेयोऽष्टाकपालः पुरोडाशो भवति । तं पूर्वार्ध आसादयत्यैन्द्र ऽएकादशकपालः पुरोडाशो भवति सौम्यो वा चरुस्तं दक्षिणार्ध ऽआसादयति वैश्वदेवश्चरुर्भवति तं पश्चार्ध ऽआसादयति मैत्रावरुणी पयस्या भवति तामुत्तरार्ध आसादयति बार्हस्पत्यश्चरुर्भवति तं मध्य आसादयत्येष चरुः पञ्चबिलस्तद्यत्पञ्च हवींषि भवन्ति तेषां पञ्च बिलानि तस्माच्चरुः पञ्चबिलो नाम - ५.५.१.१

तद्यदेतेन राजसूययाजी यजते । यदेवैनं दिशः समारोहयति यदृतून्यत्स्तोमान्यच्छन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति स यद्धैतेन राजसूययाजी न यजेतोद्वा ह माद्येत्प्र वा पतेत्तस्माद्वा एतेन राजसूययाजी यजते - ५.५.१.२

स यदाग्नेयेनाष्टाकपालेन पुरोडाशेन प्रचरति । यदेवैनं प्राचीं दिशं समारोहयति यदृतून्यत्स्तोमान्यच्छन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये चराववनयति - ५.५.१.३

अथ यदैन्द्रेणैकादशकपालेन पुरोडाशेन प्रचरति । सौम्येन वा चरुणा यदेवैनं दक्षिणां दिशं समारोहयति यदृतून्यत्स्तोमान्यच्छन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये चराववनयति - ५.५.१.४

अथ यद्वैश्वदेवेन चरुणा प्रचरति । यदेवैनं प्रतीचीं दिशं समारोहयति यदृतून्यत्स्तोमान्यच्छन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये चराववनयति - ५.५.१.५

अथ यन्मैत्रावरुण्या पयस्याया प्रचरति । यदेवैनमुदीचीं दिशं समारोहयतियदृतून्यत्स्तोमान्यच्छन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये चराववनयति तद्यत्संस्रवान्बार्हस्पत्ये चराववनयति सर्वत एवास्मिन्नेतदन्नाद्यं दधाति तस्मादु दिशोदिश एव राज्ञेऽन्नाद्यमभिह्रियते - ५.५.१.६

अथ यद्बार्हस्पत्येन चरुणा प्रचरति । यदेवैनमूर्ध्वां दिशं समारोहयति यदृतून्यत्स्तोमान्यच्छन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति - ५.५.१.७

स य एष आग्नेयोऽष्टाकपालः पुरोडाशो भवति । तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणा तदग्नीधे ददात्यग्निर्वा एष निदानेन यदाग्नीध्रस्तस्मात्तदग्नीधे ददाति - ५.५.१.८

अथ य एष ऐन्द्र एकादशकपालः पुरोडाशो भवति । तस्यर्षभो दक्षिणा स ह्यैन्द्रो यदृषभो यद्यु सौम्यश्चरुर्भवति तस्य बभ्रुर्गौर्द्दक्षिणा स हि सौम्यो यद्बभ्रुस्तं ब्रह्मणे ददाति ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायति तस्मात्तं ब्रह्मणे ददाति - ५.५.१.९

अथ य एष वैश्वदेवश्चरुर्भवति । तस्य पृषन्गौर्दक्षिणा भूमा वा एतद्रूपाणां यत्पृषतो गोर्विशो वै विश्वे देवा भूमा वै विट्तस्मात्पृषन्गौर्दक्षिणा तं होत्रे ददाति होता हि भूमा तस्मात्तं होत्रे ददाति - ५.५.१.१०

अथ यैषा मैत्रावरुणी पयस्या भवति । तस्यै वशा दक्षिणा सा हि मैत्रावरुणी यद्वशा यदि वशां न विन्देदपि यैव का चाप्रवीता स्यात्सर्वा ह्येव वशाऽप्रवीता तामध्वर्युभ्यां ददाति प्राणोदानौ वा अध्वर्यू प्राणोदानौ मित्रावरुणौ तस्मात्तामध्वर्युभ्यां ददाति - ५.५.१.११

अथ य एष बार्हस्पत्यश्चरुर्भवति । तस्य शितिपृष्ठो गौर्दक्षिणैषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थास्तस्माच्छितिपृष्ठो बार्हस्पत्यस्य दक्षिणा तं ब्रह्मणे ददाति बृहस्पतिर्वै देवानां ब्रह्मैष वा एतस्य ब्रह्मा भवति तस्मात्तं ब्रह्मणे ददाति स हैतेनापि विष्ठाव्राज्यन्नाद्यकामो यजेत तदस्मिन्त्सर्वतोऽन्नाद्यं दधाति स हान्नाद एव भवति - ५.५.१.१२