वाचस्पत्यम्/दा

विकिस्रोतः तः
पृष्ठ ३५११

दा दाने भ्वा० पर० सक० सेट् ण इत् । यच्छति प्रणियच्छति

अदात् । ददौ ददतुः । देयात् । दास्यति । देयम्
दानीयं दातव्यं दत्तः दातुम् दत्त्वा ।

दा दाने जुहो० उभ० सक० सेट् । ददाति दत्ते प्रणिददाति ।

दद्यात् ददीत । ददातु ददतु देहि दत्ताम् दत्स्व ।
अददात् अदत्त । अदात् अदित । ददौ ददिथ--ददाथ
ददिव । ददे ददिषे । दाता देयात् दासीष्ट । दास्यति ।
कर्मणि दीयते अदायि अदायिषाताम्--अदिषाताम् ।
दासीष्ट--दायिषीष्ट दास्यते--दायिष्यते । दापयति ।
दित्सति देदीयते । दातव्यः दानीयः देयम् । दाता ।
दानं दायः दत्तं प्रत्तम् । दातुं दत्तिः दत्त्वा प्रदाय ।
ददत् ददानः । ददिवान् । “यो ददाति स कुकूदः”
अमरः । “मूर्ध्नि मूर्द्धाभिषिक्तस्य ददति स्म विधानतः”
रामा० अयो० २६ स० “दद्याच्चैवासनं स्वकम्” “सोऽन्त-
र्दशाहात् तद्द्रव्यं दद्याच्चैवाददीत वा” मनुः । “देहि
युद्धं नरपते! ममाद्य रणमूर्द्धनि” भा० उ०१९३ अ०
“ददौ स दश धर्माय” मनुः । “अवकाशं किलोदन्वान् रामा-
याभ्यर्थितो ददौ” रघुः । “पाण्डवानां सभामध्येऽदुर्यो
धनउपागतः । तस्मै गाञ्च हिरण्यञ्च” विदग्धमू० । “न
दास्यामि समादातुं सोमं कस्मैचिदप्यहम्” भा० आ० ३४ अ०
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे” गीता “देयं
दारसुतादृते” याज्ञ० । “दत्तभुक्तफलं धनम्”
दायभागधृतभारतम् “दत्तात्मा तु स्वयं दत्तः” मनुः “सुता
ददे तस्य सुताय मैथिली” भट्टिः । “आददानः परक्षेत्रात्”
न दण्डं दातुमर्हति” “स ज्ञेयः दत्त्रिमः सुतः” मनुः
“तेषां दत्त्वा तु तृप्तेषु सपवित्रं तिलोदकम्” स्मृतिः ।
“अदित्सन्तं दापयति प्रजानन्” यजु० ९ । २४ । “दायादानपि
दापयेत्” मनुः । “तेषामशीतिं यानानि रत्नपूर्णानि
दापय” रामा० अयो० ३२ स० । “स दाप्यः पथमं दमम्”
याज्ञ० “अस्मभ्यमिन्न दित्ससि” ऋ० १ । १७० । ३ “दित्सन्तं
भूयो यजमानश्चिकेत” ऋ० २ । १४ । १० ।
  • अति + अतिक्रम्य दाने अत्यन्तदाने च । “न जीवन्तमति-
ददाति” कात्या० ४ । १ । २७ । “अतिद बलिर्बद्धः” चाण०
  • अनु + पञ्चाद्दाने तुल्यरूपदाने प्रतिनिधित्वेन च । “न
दूढ्ये अनुददासि वामम्” ऋ० १ । १९० । ५ । “सूराश्चदस्मा अनु
दादपस्याम्” ७ । ४५ । २ “यः शर्धते नानददाति शृध्याम् २ ।
१२ । २०
  • अभि + आभिमुख्येन दाने “तथैव चैनमुक्त्वा वामपार्ष्णिमभ्य-
दात्” भा० व० १९७ अ० गद्यम् ।
  • अव + अधोदाने अवत्तम् आदिकर्मणि तु वा तादेशः
यथाह सि० कौ० “अवदत्तं विदत्तञ्च प्रदत्तञ्चादिकर्मणि
सुदत्तमनुदत्तञ्च निदत्तमिति वेष्यते” चशब्दाद्यथाप्राप्तम् ।
  • आ + ग्रहणे “दद्याच्चैवाददीत वा” । “शुभां विद्या
माददीतावरादपि” मनुः । “स्वं चादास्यामि भूयोऽह
पाप्मानं जरया सह” भा० आ० ८४ अ० । “शरीरमात्तं
मृत्युना” छा० उ० “आददानः परक्षेत्रात्” मनुः ।
  • अप + आ + अपेक्ष्य ग्रहणे । “मृत्पिण्डमपादाय
महावीरं करोति” शत० ब्रा० १४ । १ । २ । १७
  • उद् + आ + उदस्य ग्रहणे “उदादाय पृथिवीं जीवदानुम्”
यजु० १ । २८ ।
  • उप + आ + सामीप्येन ग्रहणे “उपात्तविद्यो गुरुदक्षिणार्थी” रघुः ।
  • परि + आ + परिवर्त्त्य ग्रहणे “पर्य्याददानं चास्त्राणि
भीमधन्वानमर्जुनम्” भा० उ० ४८ अ० “तस्मिन्निधीनादधोत-
प्रज्ञां पर्य्याददीत च” भा० शा० ८६ अ० ।
  • प्रति + आ + प्रतिग्रहणे दत्तस्य पुनर्ग्रहणे च । “शुभाशुभं
कर्मकृतं यदन्यत्तदेव प्रत्याददते स्वदेहे” भा० शा० २०२
अ० “न चाहं शक्तः शापं प्रत्यादातुम्” भा० आ० ३ अ०
  • वि + आ + अङ्गादेःप्रसारणे आत्म० स्वाङ्गप्रसारणे तु पर० । “व्या-
दायास्यं महारक्षस्तौ दृष्ट्वाऽथ ह्यधावत” हरिवं० ३१७
अ० । “भक्षयत्येष मां रुद्रो व्यात्तास्यो दारुणाकृतिः
भा० व० ६४ अ० । “नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं
दीप्तविशालनेत्रम्” गीता ।
  • परि + उपरिस्थापने । “त्रिते दुःष्वप्न्यं सर्वमाप्ते परिदद्मसि”
ऋ० ८ । ४७ । १५ “परिदद्मसि उपरि दद्मः वयं त्रिताः
परित्यजामः इत्यर्थः । अथवा त्रिते मयि यद्दुष्वप्न्यं
दृष्टं तत् स्वर्णकाराय भालाकाराय वा परिदद्मसि
अस्मत्तोऽपि निष्कृष्य तयोरुपरि स्थापयामः” भा०
  • प्र + विधानादिना प्रकर्षेण च दाने । “प्रदानं स्वाम्यकारणम्०
मनुः । “प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्” भट्टिः ।
“नष्टं विनष्टं कृमिभिः श्वहतं विषमे स्थितम् । हीनं
पुरुषकारेण प्रदद्यात् पालएव तु” मनुः ।
  • अनु + प्र + पश्चात् प्रदाने । “एते श्वासानुप्रदाना अथोषाश्च
विवृण्वते । कण्ठम्” शिक्षा ।
  • प्रति + प्र + प्रत्यर्पणे गृहीतस्य पुनरर्प्रणे “राज्य प्रतिप्रदा
स्यामि” भा० उ० ५५२५ श्लो० ।
  • सम् + प्र + सत्कारेण प्रदाने । “तदर्हमासनं तस्मै सम्प्रदाय
यथाविधि । गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च” भा०
स० ५ अ० । “अहन्यहनि चाप्येवं याचतां सम्प्रदीयते” भा०
व० ८५३१ श्लो० । अविच्छेदेन शिष्टानामाचारे च, सम्प्रदायः ।
पृष्ठ ३५१२
  • प्रति + प्रतिरूपदाने प्रत्यर्पणे च । “सत्यङ्कारकृतं द्रव्यं
द्विगुणं प्रतिदापयेत्” याज्ञ० । “प्रतिदास्यामि भगवन्!
पुंलिङ्गं तव सुव्रत!” भा० उ० १९३ अ० ।
“शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुरागतः । अशपत्
पततां देहो निमे! पण्डितमानिनः । निमिः प्रति-
ददौ शापं गुरवे धर्मवर्जिने । तवापि पततां देहो
लोभाद्धर्ममजानतः” भाग० ९ । १३ । ५

दा लवने अदा० प० सक० अनिट् पित् तेन न घुसंज्ञा ।

दाति अदासीत् दायात् । “अग्निर्ह दाति रोमा पृथिव्याः”
ऋ० १० । ६५ । ४ “दाति छिनत्ति दाप् लवने अदादित्वाच्छपो
लुक्” भा० । “कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनु-
पूर्वं वियूय” १० । १३१ । २ “स हि ष्मा धन्वाक्षितं दाता न
दात्या पशुः” ५ । ७ । ७ “अहिंसन्तु ओषधीर्दान्तु पर्वन्”
अथ० १२ । ३ । ३१ “वर्हिर्देवसदनं संदामि” कात्या० श्रौ०
कर्कधृतश्रुतिः ।

दाक पु० ददाति यज्ञे हविरादिकं दा--क न कित् । यजमाने उज्वलद० ।

दाक्ष त्रि० दक्षस्येदम् अण् । दक्षसम्बन्धिनि मखादौ “भागी-

यसां भागमादातुमिच्छन् महो दाक्षो येन कृत्तोऽन्यथा-
वत्” हरिवं०१३१ अ० । दाक्षीणां सङ्घः अङ्को लक्षणं
वा इञन्तात् अण् । २ दाक्षिसमुदाये ३ तदङ्के च पु०
४ तल्लक्षणे न० । “परम्परासंवद्धोऽङ्कः साक्षात्तु लक्षणम्”
सि० कौ० । दाक्षेः छात्राः “इञश्च” पा० अण् । ५ दाक्षेः छात्रेषु
ब० ब० । दाक्षेरागतः अण् । ६ दाक्षेरागते त्रि० । गोत्र-
चरणात् वुञि प्राप्ते “न दण्डमानवान्तेवासिषु” पा०
पर्य्युदासात् अणेव । ७ दाक्षेः दण्डप्रधानमानवेषु
८ अन्तेवासिषु च तेन तद्भिन्नेषु दाक्षकः । तेषु तु दाक्षा-
दण्डमानवाः शिष्या वा” सि० कौ० ।

दाक्षक पु० दाक्षेरिदम् गोत्रचरणात् वुञ् । १ दण्डभान

वान्तेवासिभिन्ने तत्सम्बन्धिनि तेषु तु अणेव । दाक्ष-
शब्दे दृश्यम् । दाक्षीणां विषयो देशः राजन्या० वुञ् ।
२ दाक्षेर्विषये पु० ।

दाक्षायण पुंस्त्री दक्षस्य गोत्रापत्यम् इञ् “यञिञोश्च” पा०

यूनि फल “इञः प्राचामिति” पा० विशेषणात् न
युवप्रत्ययस्य लुक् तस्य प्रागदेशस्थितत्वाभावदिति” सि० कौ०
१ दक्षस्ययूनि गोत्रापत्ये । दाक्षायणस्य विषयो देशः ऐषु
कार्या० भक्तल । दाक्षायणभक्त तदीये देशरूपे विषये पु० ।
दक्षस्येदस दाक्षं तच्च तदयनञ्चेति । २ सुवर्णादावलङ्कारे
च । “दाक्षायणं दक्षिणा” कात्या० श्रौ० ४ । ४ । २८ ।
“दाक्षायणं सुवर्णमुच्यते” कर्कः । “यो विभर्त्ति दाक्षायणं
हिरण्यम्” यजु० ३४ । ५१ । “दाक्षायणशब्दीऽलङ्कारार्थः
वेददी० उक्तेः ३ भूषणे च । तत्र दक्षस्य यून्यपत्ये “यदाबध्नान्
दाक्षायणा हिरण्यम्” यजु० ३४ । ५२ । स्त्रियां ङीप् ।
“भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे”
भा० शा० १७० अ० “दाक्षायण्योऽश्विनीत्याद्याः” अमरः ।
दक्ष एव दाक्षः तस्यायनं तत्कृतो यज्ञभेदः संज्ञात्वात्
पूर्वपदाण्णत्वम् । ४ दक्षकृते यज्ञभेदे स च यज्ञः शत० व्रा०
२ । ४ । ४ । २ उक्तो यथा
“प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे प्रजाकामो बहुः
प्रजया पशुभिः स्यां श्रियं गच्छेयं यशस्व्येवमन्नादः
स्यामिति । स वै दक्षो नाम । तद्यदनेन
सोऽयजत तस्माद्दाक्षायणयज्ञो नाम” तद्विधिर्यथा
“दाक्षायणयज्ञः प्राजापश्वन्नयशस्कामस्य” कात्या० श्रौ०
४ । ४ । १ । इत्यादिषु ३० सूत्रेषूक्तः । “तत्रैवं प्रथमं पौर्णमास्यां
श्राद्धान्वारम्भणीयपूर्वकोऽग्नीषोमीययागः पुनरुद्धृत्य
सांनाय्यवदुपक्रमः । प्रतिपद्याग्नेयेन पुरोडाशेनै-
न्द्रेण दधा पयसा च यागः, पक्षे वैमृधः । मांसमैथुन
वर्जनसङ्कल्पः । पुनरुद्धृत्य तस्मिन् प्रतिपद्दिन एवैन्द्रा-
ग्नयागः पुनरुद्धृत्य मैत्रावरुण्याः पयस्याया उपक्रमः ।
प्रातर्द्वितोयायामाग्नेयेन मैत्रावरुण्या च यागो यथोक्त
पक्षे आदित्यश्चरुः तदानीमेव पुनरुद्धृत्याग्नीषोमीय
यागः । ततः पुनरुद्धरणादिदधियागप्रक्रमः । प्रातस्तृ-
तीयायामाग्नेयसांनाय्ययागः पक्षे वैमृधः । तदानी
मेवोद्धृत्यैन्द्राग्नयागः । पुनरुद्धृत्य मैत्रावरुण्या उपक्रमः
तदनन्तरमादित्यो वा इत्येवम्प्रकारेण संवत्सरं यावत्
प्रत्यहं कर्त्तव्यम्” कर्कः । तत्पद्धतिश्च तत्र भाष्ये
दृश्या । “ऋक्षेष्ट्याग्रयणञ्चैव चातुर्म्मास्यानि चाहरेत् ।
उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च” मनुः ।
सुवर्णे “दाक्षायणी व्रह्मसूत्री वेणुमान् सकमण्डलुः”
याज्ञ० “दाक्षायणं सुवर्णं तदस्यास्तीति इनि । दाक्षा-
यणी” मिता० ।

दाक्षायणी स्त्री० दक्षस्य स्त्र्यपत्यम् इञि फक् ङीष् ।

१ अश्विन्यादिताराषु २ सत्यां दुर्गायाम् मेदि० “सापि दक्षाय
सुश्नोणी गौरी दत्ताथ ब्रह्मणा । दुहितृत्वे पुरा याहि
रुद्रेणोढा महात्मना । सा च दाक्षायणी देवी पुनर्भूत्वा
नृपोत्तम!” वराह० पु० । ३ रेवतीनक्षत्रेहेम० । ४ दन्तीवृक्षे
रत्नमा० । ५ अदित्यां कश्यपपत्न्याम् “दक्षञ्च तेषामारभ्य प्रजाः
पृष्ठ ३५१३
सम्यग्विवर्द्धिताः । तत्र दाक्षायणीपुत्राः सर्वे देवाः-
सवासवाः । वसवोऽष्टौ च रुद्राश्च आदित्यामरुतस्तथा” ।

दाक्षायणीपति पु० ६ त० । १ शिवे २ चन्द्रे च त्रिका० ।

दाक्षायण्य पु० दाक्षायण्यामदितौ भवः बा० यत् । आदित्ये

“प्रलोभतस्तथा दक्षो भवितेह प्रजापतिः । दाक्षायण्य
स्तथादित्यो मनुश्चादित्यतस्तथा” भा० अनु० १४७ अ०

दाक्षि पुंस्त्री दक्षस्य गोत्रापत्यम् इञ् । दक्षस्यापत्ये घोषादिषु

परेषु अस्य आद्युदात्तता दाक्षिघोषः दाक्षिकन्था दाक्षि-
ह्रद इत्यादि । संज्ञात्वेऽपि एतत्पूर्वककन्थायास्तत्पुरुषे
“तत् पुरुषे शालाया नपुंसके” “कन्था च” पा० क्लीव-
त्वप्राप्तावपि “संज्ञायां कन्थोशीनरेषु” पा० उशीनरत्वाभावात्
न क्लीबता । उशीनरदेशकन्थायान्तु क्लीवत्वात् नाद्युदा-
त्तता । “कन्थापलदनगरग्रामह्रदोत्तरपदात्” पा० एतत्पूर्वक-
कन्थादिभ्यः भवादौ छ । दाक्षिकन्थीयं दाक्षिनगरीयमि-
त्यादि । “कूलसूदस्थलकर्षाः” पा० आद्युदात्तात् अस्मात्
परस्थकूलादीनामादिरुदात्तः । दाक्षिकूलः दाक्षिकर्षः ।
एतौ च ग्रासविशेषवाचिनौ । अस्य वृद्धत्वात् षस्थशब्दे
परे नाद्युदात्तता । दाक्षिप्रस्थः ।

दाक्षिण त्रि० दक्षिणा प्रयोजनमस्य अण् । ऋतुग्रहाङ्गहोम

भेदे स च “अथ प्रतिपरेत्य गार्हपत्यम् दाक्षिणानि जुहोति”
शत० ब्रा० ४ । ३ । ४ । ६ इत्युपक्रम्य दर्शितः “इडां भक्षयित्वा
शालाद्वार्य्ये दाक्षिणहोमः” कात्या० श्रौ० १० । २ । ४ “ततः
शालाद्वार्ये दाक्षिणहोमः कर्त्तव्यः दाक्षिणहोम इति
संज्ञा “अथ प्रतिपरेत्य गार्हपत्यं दाक्षिणानि जुहोतीति”
श्रुतत्वात् दाक्षिणानि दक्षिणा प्रयोजनानि येषाम्” कर्कः ।

दाक्षिणक पु० दक्षिणायां कर्मसमाप्तौ द्रव्यदानरूपायां क्रि-

यायां प्रसृतः दक्षिणमार्गेण चन्द्रलोकं गच्छंति वा
वुञ् । १ दक्षिणातत्परे इष्टापूर्त्तेन २ चन्द्रलोकगामिनि च
उपचारात् दक्षिणमार्गगामिनो ३ बन्धे च । “विप-
र्ययादतत्त्वज्ञाना दष्यते बन्धः स च त्रिविधः प्राकृति-
कोवैकृतिको दाक्षिणकश्चेति इत्युप्रक्रमे “इष्टापूर्त्तेन-
दाक्षिणकः पुरुषतत्त्वानभिज्ञो हि इष्टापूर्त्तकारी
कामोपहतमनाबध्यत इति” सा० कौ० ।

दाक्षिणशाल त्रि० दक्षिणशालायां भवःञ । दाक्षिणशालायां भवे ।

दाक्षिणात्य त्रि० दाक्षिणा भवः “दक्षिणापश्चात्पुरसस्त्यक्”

पा० त्यक् । १ दक्षिणाभवे २ नारिकेले पु० राजनि० ।

दाक्षिणापथक त्रि० दक्षिणापथे देशे भवः धूमा० वुञ् ।

दक्षिणापथदेशभवे ।

दाक्षिण्य न० दक्षिणस्य अनुकूलस्य पटोर्वा भावः ष्यञ् ।

१ आनुकूल्ये २ पटुतायाम् । “नारदो मत्प्रियं कुर्वन् मुनि-
रक्लिष्टकर्मकृत् । दाक्षिण्यादनुरोधाच्च दत्तवान्नात्र संशयः”
हरिवं० १२६ अ० । “तस्य दाक्षिण्यरूढेन नाम्ना
मगधवंशजा” रधुः । “दाक्षिण्यं चेष्टया वाचा परचि-
त्तानुवर्त्तनम्” सा० द० उक्ते ३ नाटकलक्षणभेदे च ।

दाक्षी स्त्री दक्षस्य स्त्र्यपत्यम् इञ् । “इतो मनुष्यजातेः”

पा० ङीष् । १ दक्षस्य स्त्र्यपत्ये २ पाणिनिमुनेर्मातरि च

दाक्षीपुत्र पु० ६ त० । पाणिनिमुनौ हेमच० ।

दाक्षेय पु० दाक्ष्या अपत्यम् । पाणिनिमुनौ हेमच० ।

दाक्ष्य न० दक्षस्य भावः कर्म्म वा ष्यञ् । १ कौशले सहसा-

प्रत्युत्पन्नकार्येषु अव्यामोहेन प्रदृत्तौ “शक्तिं
चावेक्ष्य दाक्ष्यं च भृत्यानाञ्च परिग्रहम्” मनुः । “दाक्ष्यं
सद्यःफलदं यदग्रतः” माघः ।

दाघ पु० दह--भावे घञ् न्यङ्ग्वा० कुः । दाहे शब्दार्थचि० ।

दाडक पु० दल--ण्वुल् लस्य डः । दन्ते शब्दार्थक० ।

दाडिम त्रि० दल--विशरणे भावे घञ् दालेन निर्वृत्तः भावात्

इमप् लस्य डः । स्वनामख्याते फलप्रधाने वृक्षे मेदि०
“तत् फलं त्रिविधं स्वादु स्वाद्धम्लं केवलाम्लकम् । तत्र
स्वादु १ त्रिदोषघ्नं तृड्दाहज्वरनाशनम् । हृत्कण्ठमुख-
रोगघ्नं तर्पणं शुक्रलं लघु । कषायानुरसं ग्राहि स्निग्ध
मेधाबलवहम् । स्वाद्वम्लं २ दीपनं रुच्यं किञ्चित्
पित्तकरं लघु । अम्लन्तु ३ पित्तजनकमुष्णं वातकफापह-
मिति” भाव० प्र० । २ एलायां मेदि० । अस्य स्त्रीत्वे गौरा०
ङीष् । “वियोमिनीमैक्षत दाडिमीमसौ” नैष० “रक्ता दन्ता
भविष्यन्ति दाडिमीकुसुमोपमाः” देवी० । एतत् स्थिता
दुर्गा रक्तदन्ती । अमरे पुंस्त्वोक्तिः प्रायिकी उदाहरण
दृष्ट्या मेदिनिकरेण त्रिलिङ्गत्वस्योक्तेः ।

दाडिमपत्रक पु० दाडिमस्य पत्रमिव पत्रमस्य कप् ।

रोहितकवृक्षे २ राजनि०

दाडिमपुष्प पु० दाडिमस्य पुष्पमिब पुष्पमस्य । १ रोहितक

वृक्षे ६ त० । २ दाडिमस्य पुष्पे न० ।

दाडिमप्रिय पु० दाडिमं तत्फलं प्रियमस्य । १ शुकखगे

२ दाडिमपियमात्रे त्रि० शब्दरत्ना० ।

दाडिमभक्षण पु० द्राडिमं भक्षयितुं शीलमस्य ल्यु । १

शुकखगे शब्दच० । २ दाडिमफलभक्षके त्रि० । भक्ष--भावे
ल्युट् ६ त० । ३ दाडिमफलस्य भक्षणे न०
पृष्ठ ३५१४

दाडिमादिचूर्ण न० दाडिमफलत्थगादिचूर्णविशेषे । “द्वे

पले दाडिमादष्टौ खण्डाद् व्योषं पलत्रयम् । त्रि
सुगन्धिपलञ्चैव चूर्णमेकत्र कारयेत् । टच्चूर्णं मात्रया
भुक्तमरोचकहरं परम् । दीपनं पाचनं च स्यात्
पीनसज्वरकासजित्” वैद्य०

दाडिमाष्टक पु० दाडिमस्य तत्त्वचः अष्टकं पलाष्टकं यत्र ।

दाडिमफलत्वगादियुक्ते चूर्णभेदे “कर्षोन्मिता तुगाक्षीरी
चातुर्जात द्विकार्षिक्वम् । यमानी धान्यका जाटी
ग्रन्थिव्योषं पालांशकम् । पलानि दाडिमादष्टौ सिताया
श्चैकतः कृतः । गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमा-
ष्टकः” चक्रद० । कपित्थाष्टकञ्च १६६० पृ० उक्तम् तद्वत्गुण
युतोऽयमिति बोध्यम् ।

दाडिमीरस पु० “दाडिमं घृतसन्तप्तं तत्र पात्रे विनिः

क्षिपेत् । ततः पक्वः पटेपूत इति स्याद्दाडिमीरसः”
इत्युक्ते रसभेदे

दाडिमीसार पु० दाडिमीं तच्छब्दं सरति गच्छति अण् ।

दाडिमवृक्षे राजनि० ।

दाडिम्ब पु० दा--बा० डं डस्य नेत्त्वम् । (डालिम) । ख्याते वृक्षे शब्दार्थचि० ।

दाडी स्त्री दल्यते फलेऽसौ दल--कर्म्मणि घञ् गौरा०

ङीष् लस्य डः । दाड़िमे पा० । तस्याः फलम् ।
अण् तस्य हरितक्या० लुपि “हरीतक्यादि चेति”
प्रकृतिलिङ्गत्वात् २ तत्फलेऽपि स्त्री ।

दाढ़ा स्त्री दैप् शोधे दा--दाने सम्पदा० भावे क्विप् दे शुद्ध्यै

दानाय वा ढौकते ढौक--बा० ड । १ दन्तभेदे दंष्ट्रायाम्
हेम० । दानाय प्रेरणे २ प्रार्थनायां ३ समूहे च” शब्दा-
र्थकल्प० । स्वार्थे क कापि अत इत्त्वम् । दाढ़िका
तत्रार्थे हेम० । दाढ़ायै केशसमूहाय प्रभवति ठक् ।
दाढिका (दाड़ि) श्मश्रुणि । “केशेषु गृह्णतोहस्तौ
छेदयेदविचारयत् । पादयोर्दाढ़िकायां च” मनुः ।
“दाढिकायां श्मश्रुणि” कुल्लू० ।

दाण्ड पु० स्त्री दण्डस्य इक्ष्वाकुपुत्रभेदस्यापत्यम् शिवा० अण् ।

१ दण्डस्यापत्ये स्त्रियां ङीप् । दण्डस्य भावः पृथ्वा० ।
वा अण् । २ दण्डभावे न० । ३ आयुधजीविसङ्घभेदे ।
दण्डानां समूहः अञ् । ४ दण्डसमूहे न० ।

दाण्ड(ण्डि)कि त्रि० “आहुस्त्रिगर्त्तषष्ठांश्च कौण्डोपर-

थदाण्ड(ण्डि)की । क्रोष्टुकिर्जालमालिश्च व्रह्मगुप्तोऽथ
जालकिः” सि० कौ० उक्ते त्रिगर्त्तषष्ठे आयुधजीविसङ्घभेदे
ततः स्वार्थे छ । दाण्ड(ण्डि)कीय तत्रार्थे ।

दाण्डपाता स्त्री दण्डस्य पातो यस्मां तिथौ “सास्यां क्रिया-

याम” पा० सूत्रेण संज्ञायां ञः । दण्डमात्रस्थतिथिभेदे ।

दाण्डाजिनिक त्रि० दण्डाजिनेन तद्धारणेनार्थानन्वि-

च्छति “अयःशूलदण्डाजिनाभ्याम” पा० ठञ् । माया-
विनि कपटेनार्थलाभेच्छया दण्डाजिनधारिणि

दाण्डायन पु० दण्डस्य गोत्रापत्यम् नडा० फक् । दण्ड-

गोत्रापत्ये तस्य स्थलं दाण्डिनायनस्थलम् । ग्रामभेदे
“कूलसूदस्थलकर्षाः संज्ञायाम्” पा० ततः उत्तरपदस्थस्थ-
लशब्द आद्युदात्तः” सि० कौ० ।

दाण्डिक त्रि० दण्डेन तद्धारणेन जीवति वेतना० ठञ् ।

दण्डधारणोपजीविनि । तस्य भावः पुरो० यक् ।
दाण्डिक्य तद्भावे न० ।

दाण्डिन् पु० ब० व० । दण्डेन प्रोक्तमधीयते शौन० णिनि । दण्डप्रोक्तकल्पसूत्राध्यायिषु

दाण्डिनायन पुंस्त्री० दण्डिनो गोत्रापत्यं नडा० फक्

दाण्डिनायनेत्यादिना टिलोपाभावः । दण्डिनोगो-
त्रापत्ये ।

दात त्रि० दाप् लवने कर्मणि क्त । १ लूने, २ छिन्ने । दैप्--शोधे

कर्त्तरि क्त । ३ शुद्धे च । दो--खण्डने इत्यस्य तु
दितः दा--दाने इत्यस्य दत्त इति भेदः ।

दाति स्त्री० दैप् शोधे दाप लवने भावे क्तिच् । १ शुद्धौ २ छेदने

दा--दाने बा० ति । ३ दाने ४ दत्ते च “मरुतो दातिवारः”
ऋ० १ । १६७ । ८ । “दातिवारः प्रदेयजलः दत्तवरणीय-
हविर्लक्षणधनो वा” भा०

दातु न० दा--भावे तुन् । १ दाने “कत्तस्य दातु शवसो व्युष्टौ”

ऋ० १० । ९९ । १ “कद दातु किं दानम्” भा० “सहस्र
दातु पशुमद्धिरण्यवत्” ऋ० ९ । ७२ । ९ । २ दातरि त्रि० ।

दातृ त्रि० दा--दाने तृच् । १ दानकर्त्तरि २ दानशीले च १ दात

मे भूभूतां नाथः प्रमाणीक्रियतामिति” कुमा० “कामो
दाता कामः प्रतिग्रहीता कामैतत्तै” यजु० ७ । ४८ स्त्रियां
ङीप् । शीलार्थे तृचि तु न कर्म्मणि षष्ठा “स हि ष्मा
धन्वाक्षितं दाता न दात्या पशुः ऋ० ५ । ७ । ७ । दातृ-
धर्मश्च दानशब्दे दृश्यः ।

दात्यूह पुंस्त्री० दाप्--लवने क्तिन् दातिमूहते ऊह--अण्

दो--खण्डने क्तिन् दितिं वहति वह--क ऊठ् दित्यूहः
ततः स्वार्थे अण् देविकाशिंशपेत्यादिना आत्त्व
१ कालकण्ठके पक्षिभेदे अमरः । २ जलकाके राजनि०
३ चातके मेदि० ४ मेघे पु० शब्दर० । जातित्वे सर्वत्र स्त्रियां
ङीष । “सारसं रज्जुबालं च दात्यूहं शुकसारिके”
मनुः “क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान्” याज्ञ० ।
पृष्ठ ३५१५

दात्यौह पुंस्त्री दात्यूह + पृषी० । दात्यूहे खगे शब्दर०

दात्र न० दो--खण्डने दाप् लवने वा करणे ष्टुन् । छेदन

साधने लवित्रे (दा) अस्त्रभेदे अमरः । “क्षुरैः क्षुरप्रैर्भ-
ल्लैश्च दात्रैरञ्जलिकैस्तथा” हरिव० २३७ अ० “दात्रेण
धान्यं लुनाति” व्या० । दा--दाने कर्मणि त्र । २ दातव्ये ।
“दात्रं यत्रोपदस्यति” ऋ० ८ । ४३ । ३३ “दात्रं दातव्यम्”
कर्त्तरि त्र । ३ दानकर्त्तरि “सोमस्य दात्रमसि”
यजु० १० । ६ “दात्रं दानकर्त्तृ” वेददी० दा दाने भावे त्र ।
४ दाने “तद्वां दात्रं महि कीर्त्तेन्यम्” ऋ० १ । ११६ । ६
“दात्रं दानम्” भा० ।

दात्व पु० दा--दाने त्वन् । १ दातरि २ यज्ञकर्मणि च उज्वल० ।

दाद पु० दद--भावे घञ् । दाने “दत्त्वा च विविधान् दादान्

पूजयित्वा च वै द्विजान्” भा० श० ३७ अ० “तत्र दत्त्वा
बहून् दादान् विप्रान् संपूज्यमाधवः” ४० अ० ।

दाधिक त्रि० दध्नि दध्ना वा संस्कृतः दध्ना चरति दध्ना

संसृष्टं उपसिक्तं वा ठक् । १ दध्नि संस्कृतद्रव्ये २ दध्नाचा-
रिणि ३ दध्ना संसृष्टे ४ दध्नोपसिक्ते च “वीजपूररसोपेतं
सर्पिर्दधि चतुर्गुण्णम् । साधितं दाधिकं नाम गुल्म-
हृत् प्लीहशूलजित्” सुश्रुतोक्ते गुल्मादिनाशके
५ औषधभेदे न० ।

दाधित्थ न० दाधित्थस्य विकारः अनुदात्तादित्वात् अञ् ।

दधित्थस्य कपित्थस्य विकारे । तस्य परिमाणम् ।
तत्प्रत्ययात् पुनरञ् । २ दाधित्थपरिमाणे न० ।

दाधृवि स्त्री धृवि--यङ् लुक् इन् । धरित्र्यां माधवः

“पुत्रा यांश्चो नु दाधृविभरध्यै” ऋ० ६ । ६६ । ३ । “दाधृविर्ध-
रित्री” भा० ।

दाधृषि त्रि० धृष--यङ्लुक्--इन् । अत्यन्तधर्षके “ब्रह्मणा

यामि सवनेषु दाधृषिः” ऋ० २ । ७ । ७ “दाधृषिर्द्धर्षकः”
भा० “सत्राहणं दाधृषिं तुम्रमिन्द्रम्” ऋ० ४ । ११६ । ८ “दाधृ
षिमत्यन्तधर्षकम्” भा० ।

दान आर्जये ऋजूकरणे सक० उभ० भ्वा० स्वार्थे सन् ।

छेदने तु न सन् । दीदांसति ते अदीदांसीत् अदीदां
मिष्ट छेदने तु दानति ते । अदानीत् अदानिष्ट दीदां-
सयाति दानयति । दीदांसति काष्ठ ऋजूकरोतीत्यर्थः
दानति काष्ठं छिनत्तीत्यर्थः ।

दान न० दा--दाने दो--खण्डने दैप् शोधने वा भावादौ ल्युट् ।

१ गजमदजले २ दीयमाने त्रि० ३ घने न० “दानं ददात्थपि
जलैः सहसाधिरूढे” माघः “सेनाचरीभवदिभाननदान-
वारिवासेन यस्य जनिता सुरभीरणश्रीः” नैष० “आसी-
दनाविष्कृतदानराजिः” रघुः । ४ पालने ५ छेदने ६ शुद्धौ
च स्वस्वत्वत्यागानुकूलव्यापारभेदे स्वत्वाभिसन्धाना
पूर्वकस्वत्वत्यागे दानपदार्थनिरूपणं तदङ्गादिकं च
शुद्धि० त० यथा
देवलः “अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्द्दिष्टं व्याख्यानन्तस्य वक्ष्यते” अर्थो-
द्रव्यम् । उदिते शास्त्रकथिते श्रद्धा देवलोक्ता यथा
“सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्त्तिता” । अतएव
भगवद्गीतासु “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतन्तु
यत् । असदित्युच्यते पार्थ! न च तत् प्रेत्य नेह
च” । हरिवंशे बलिं प्रति भगवद्वाक्यम् “अश्रो-
त्रियं श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा हुतम् ।
अश्रद्धया दत्तमसंस्कृतं हविर्भागाः षड़ेते तव दैत्य-
पुङ्गव!” । प्रतिपादनं स्वीकरणं पात्रायत्तीकरणमिति
यावत् । तेन शास्त्रोक्तसम्प्रदानस्वत्वावच्छिन्नद्रव्यत्यागो
दानम् । ततश्च उद्देश्यपात्रविशेषो यदि न स्वीकरोति
तदा सोपाधित्यागविशेषस्यानिर्वाहान्न दातुः स्वत्वं
निवर्तते इति रत्नाकरप्रभूतयः । वस्तुतस्तु “प्रदानं
स्वाम्यकारणमिति” मनूक्तेर्दानमात्रात् सम्प्रदानस्य
तद्विषयज्ञानाभावदशायामपि स्वत्वमुत्पद्यते पितुः
स्वत्वोपरमात्तद्धने गर्भस्थस्येव । तेन शास्त्रोक्तसम्प्र-
दानस्वत्वापादकद्रव्यत्यागोदानम् । तथाच दत्तस्य
प्रतिग्रहो न तु प्रतिग्रहघटितं दानमिति । व्यक्तमाह
कात्यायनः “पित्रा दत्तमादाय गृहीत्वा निष्क्राम-
यति” आदाय प्रतिगृह्य ततोहस्तं गृहीत्वा वक्ष्यमाण-
मन्त्रेण निष्क्रामयतीत्यर्थः । “दत्त्वान्ते स्वस्तिवाच-
येत्” इति वक्ष्यमाणवचनाच्चेति । अतएव मरीचिः
“बहुगोषु यथा नष्ठां मातरं लभते सुतः । मनसा
यस्य यद्द्वत्तं तद्धि तस्योपतिष्ठते” । नचैतत्तर्पणमात्रपरं
बहुगोष्विति दृष्टान्ताभिधानेन च यस्य यदिति सामा-
न्याभिधानेन होलाधिकरणन्यायात् सामान्यपरं तेन
श्राद्धादावपि तथा । “एकत्र निर्णीतः” इति न्यायाच्च ।
अतएव दत्तस्योद्देश्यपात्राभावेऽपि इतरधनवत्तद्धन-
स्वामिकुले प्रतिपत्तिमाह हेमाद्रिधृतधौम्यः “परोक्षे
कल्पितं दानं पात्राभावे कथं भवेत् । गोत्रजेभ्यस्तथा
दद्यात् तदभावेऽस्य बन्धुषु” । दानकल्पतरौ नारदः
“ब्राह्मणस्य च यद्दत्तं सान्वयस्य न चास्ति सः ।
पृष्ठ ३५१६
सकुल्ये तस्य निनयेत्तदभावेऽस्य बन्धुषु । यदा तु न
सकुल्यः स्यान्नच सम्बन्धिबान्धवाः । दद्यात् सजाति-
शिष्येभ्यस्तदभावेऽप्सु निःक्षिपेत्” अतएव श्राद्धीया-
न्नस्य पात्राभावे जले प्रक्षेपः । अतएव “मनसा पात्र-
मुद्दिश्य भूमौ तोयं विनिःक्षिपेत् । विद्यते सागरस्यान्तो
दानस्यान्तं न विद्यते” इति नारदीयोक्तम् । दाना-
नन्तरमेव स्वीकारात् पूर्बं दक्षिणा क्रियते । यत्र तु
पात्रविशेषानुद्देश्यकदानं तत्र दातुः प्रतिपत्त्युपदेशात्
तदधीनसम्प्रदानविशेषनिरूपितस्वत्वं त्यागादेव जायते ।
तत्र प्रतिपादनमाह मत्स्यपुराणम् “न चिरं
धारयेद्गेहे हेम संप्रोक्षितं वुधाः । तिष्ठद्भयापहं यस्मात्
शीकव्याधिकरं नृणाम् । शीघ्रं परस्वीकरणाच्छ्रेयः
प्राप्नोति पुस्कलम्” । “संप्रोक्षितं पात्रमुद्दिश्य त्यक्तमिति”
हेमाद्रिः । अतएव विष्णुपुराणे “तस्मात् सर्वात्मना
पात्रे दद्यात् कनकमुत्तमम् । अपात्रे पातयेद्दत्तं सुवर्ण्णं
नरकार्णवे । प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत् ।
अन्यथा स्तेययुक्तः स्याद्धेम्न्यदत्ते विनाशिनि” । तद्धेम
ब्राह्मणायोत्सृष्ट ब्राह्मणसादकृतम् यदि चौरा-
दिनापह्रियते तदा तावदेव पुनरुत्सृज्य देयमिति
द नसागरः । “द्रव्यमर्जयन् ब्राह्मणः प्रतिगृह्णीयात्
याजयेदध्यापयेत्” इति श्रुतौ याजनाध्यापनसाह-
चर्य्यात् प्रतिग्रहस्य स्वत्वमजनयतोऽप्यर्जनरूपता न
विरुद्धा याजनाध्यापनादौ दक्षिणादानादेव स्वत्वादिति
दायभागः । नतु प्रतिग्रहात् स्वत्वं प्रागुक्तमनुधौम्य-
नारदीयवचनविरोधात् । सम्प्रदानस्वीकारात् पूर्वं
त्यक्तद्रव्यस्यान्येन ग्रहणे व्रह्मस्वानपहारापत्तेश्च ।
एवञ्च दाने सम्प्रदानस्य कारणतोद्देश्यत्वात्, नत्वनु-
मतिद्वारा मानाभावात् मनसा पात्रमनुद्दिश्येत्यत्र
व्यभिचाराच्च । एवञ्च त्यागान्निवृत्तमपि दातुः स्वत्वं
संप्रदानाग्रहणादसम्यक्त्वेन तस्यादानत्वश्रुतेर्दातुः पुनः
स्वत्वमुत्पद्यते । तथाच नारदः “दत्त्वा दानमसम्यग्यः
पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम व्यवहारपदं
हि तत्” असम्यक्त्वञ्च दानस्यादेयद्रव्यदानाद्वा
अयथार्थदानाद्वा सम्प्रदानभ्रान्त्यादिना वा पित्राद्यसम्मत्या-
दिना वा दातुरेवाशुद्ध्या व्यवस्थाभेदाद्वा इति
वाचस्पतिमिश्राः । तथाच देवलः । “दाता प्रतिग्रहीता च
श्रद्धा देयञ्च धर्मयुक् । देशकालौ च दानानामङ्गान्ये-
तानि षड़्विदुः” । धमयुक् न्यायार्जितं द्रव्यं तथाच
विष्णुधर्मोत्तरम् “देशकाले तथा पात्रे धनं न्यायागतं
तथा । यद्दत्तं ब्राह्मणश्रेष्ठाः । तदनन्तं प्रकीर्तितम्” ।
प्रतिग्रहाभावे प्रतिग्रहीतृरूपाङ्गाभावादसम्यक्त्वम् ।
दत्तस्याप्रदानं पुनर्हरणं यस्मिन् व्यवहारपदे तत्तथेति
विज्ञानेश्वरः । अतएव यज्ञाद्यर्थं याचकाय धनं दत्त-
मपि तेन तदकरणे पुनस्तद्ग्रहणमाह मनुः “धर्मार्थं
येन दत्तं स्यात् कस्मैचिद्याचते धनम् । पश्चान्न च तथा
यत् स्यान्न देयन्तस्य तद्भवेत्” । दत्तस्य गृहीतस्य भुक्त-
स्यापि पुनरादानश्रुतेः सुतरां पात्रस्योपेक्षायां तथेति ।
उपेक्षया स्वत्वहानिमाह वृहस्पतिः “प्राप्तमात्रं
येन भुक्तं स्वीकृत्यापरिपन्थिनम् । तस्य तत् सिद्धि-
माप्नोति हानिञ्चोपेक्षया तथा” । अतएव प्रतिग्रहीतु-
स्त्यागात् फलं वक्ष्यते । अन्यत्र हारीतः “प्रति-
श्रुत्याः प्रदानेन दत्तस्य छेदनेन च । विविधान् नरकान्
याति तिर्य्यग्योनौ च जायते । वाचा यच्च प्रतिज्ञातं
कर्मणा नोपपादितम् । तद्धनं ऋणसंयुक्तम् इह लोके
परत्र च” । दत्तस्योछेदनं स्वयन्दत्तस्य द्रव्यस्य प्रतिमहीतु-
र्दानविक्रयादिकं विना छेदं बलात् स्वीकरणं नतु
तद्विक्रीतादेर्ग्रहणम् । तथा चाश्वमेधिके पर्वणि युधि-
ष्ठिरं प्रति व्यासवाक्यं “दत्तैषा भवता मह्यं ताञ्च भूमिं
ददाम्यहम् । अरण्यं दीयतां मेऽद्य आसीत् पूर्वन्तु
ते यतः” इति कात्यायनः “सुस्थेनार्त्तेन वा दत्तं
श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्-
सुतोनात्र संशयः” । आर्त्तेन जन्मप्रभृति महारोगि-
व्यतिरिक्तरोगिणेत्यर्थः । महारोगिणां दाने “तेषां
मध्ये तु यः कुष्ठी गर्हितः सर्वकर्मसु” इति प्रागुक्त-
भविष्यपुराणीयनिषेधात् । एवञ्च मुर्मूर्षुदत्तस्य यद्दानो-
पसर्गत्वाभिधानं तद्धर्म्मार्थेतरदानपरम् । स्मृतिः
“स्नात्वा शुद्धे समे देशे गोमयेनोपलेपिते । वसित्वा
वसनं शुद्धं दानं दद्यात् सदक्षिणम्” । अत्र श्राद्ध-
वल्लेपितदेशाभिधानात् “यज्ञोदानं तपोजप्यं
श्राद्धञ्च सुरपूजनम् । गङ्गायान्तु कृतं सर्वं कोटि-
कोटिगुणं भवेत्” इति स्कान्दे गङ्गायामिति गङ्गा-
तीरपरमिति गङ्गावाक्यावली । पाद्मे “शिवस्य
विष्णोरग्नेश्च सन्निधौं दत्तमक्षयम्” । लिङ्गपुराणे
“शालग्रामशिला यत्र तत्तीर्थं योजनद्वयम् । तत्र
दानञ्च होमश्च सर्वं कोटिगुणं भवेत्” । यत्र भूर्लोके ।
भूर्लोकमाह विष्णुपुराणम् । “पादगम्यञ्च यत् किञ्चि-
पृष्ठ ३५१७
द्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातोविस्ता-
रोऽस्य मयोदितः” पृथिवीमयं पार्थिवम् । ततश्च
शालग्रामस्य पात्राद्यवस्थानेऽपि तीर्थत्वमतएव केवलभूमौ
शालग्रामावस्थानं तीर्थाय मैथिलानां दुराचरणमेव ।
शङ्खलिखितौ “आहारं मैथुनं निद्रां सन्ध्याकाले
विवर्ज्जयेत् । कर्म चाध्ययनञ्चैव तथा दानप्रतिग्रहौ” ।
स्मृतिः “गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् ।
सहस्रगुणमाहूय याचिते तु तदर्द्धकम्” । विष्णुधर्मो-
त्तरम् “सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति ।
सामर्थ्ये सति दुर्बुद्धिर्नरकायोपपद्यते” । यमः “आशां
दत्त्वा ह्यदातारं दानकाले निषेधकम् । दत्त्वा सन्तप्यते
यस्तु तमाहुर्ब्रह्मघातकम्” । मात्स्ये “अनित्यं जीवितं
यस्मात् वसु चात्तीव चञ्चलम् । केशेष्विव गृहीतस्तु
मृत्युना धर्ममाचरेत्” । भारते “एकां गां दशगुर्दद्या-
द्दश दद्याच्च गीशती । शतं सहस्रगुर्दद्यात् सहस्रं
बहुगोधनः” । व्यासः “ग्रामादर्द्धमपि ग्राममर्थिभ्यः
किन्न दीयते । इच्छानुरूपोविभवः कदा कस्य
भविष्यति” । तथा “मुक्त्वा दानं न शस्यते” । अतएवा-
ग्निपुराणम् “घासमुष्टिं परगवे सान्नं दद्यात्तु यः
सदा । अकृत्वा स्वयमाहारं स्वर्गलोकं स गच्छति” ।
देवलः “अपापरोगी धर्म्मात्मा दित्सुरव्यसनः शुचिः ।
अनिन्द्याजीवकर्म्मा च षड़्भिर्दाता प्रशस्यते” अनिन्द्या-
जीवकर्मा अगर्हितजीवनोपायः । तथा “अपराबाध-
मक्लेशं प्रयत्नेनार्जितं धनम् । अल्पं वा विपुलं वापि
देयमित्यभिधीयते” । अपराबाधं परपीड़ारहितम् अक्लेशं
पात्रक्लेशाजनकम् । तथा “यत् यच्च दुर्लभं द्रव्यं
यस्मिन् कालेऽपि वा पुनः । दानार्हौ देशकालौ तौ
स्यातां श्रेष्ठौ न चान्यथा” देवलः “इष्टं दत्तमधीतं वा
विनश्यत्यनुकीर्त्तनात् । श्लाघानुशोचनाभ्याञ्च भस्मतेजो
विभिद्यते । तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्त-
घेत्” इष्टं यजनं अनुकीर्त्तनं कथनं श्लाघा प्रशंसा
अनुशोचनं धनव्ययेन पश्चात्तापः । भग्नतेजः फलजनन-
शक्तिहीनं वृथा रक्षादिप्रयोजनं विना । देवलः
“पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् । केवलं
धर्मबुद्ध्या यत् धर्मदानं प्रचक्ष्यते” । प्रयोजनमिह
लौकिकमभिहितम् । याज्ञवल्क्यः “न विद्यया
केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे
तद्धि पात्रं प्रचक्ष्यते” । वृत्तमाचारः । विष्णुधर्म्मोत्तरे
“पतनात् त्रायते यस्मात् पात्रं तस्मात् प्रचक्षते” ।
महाभारते “पात्राणामपि तत् पात्रं शूद्रान्नं यस्य
नोदरे” । अत्र साक्षाच्छूद्रदत्तघृततण्डुलाद्यनुपयोगीति
दानसागरः । शूद्रस्वत्वाश्रयान्नाभोजीति रत्नाकरः ।
वस्तुतस्तु मुमूर्षुप्रकरणाभिहितशूद्रान्नानुपयोगोत्यर्थः ।
याज्ञवल्क्यः “दातव्यं प्रत्यहं पात्रे निमित्तेषु
विशेषतः” । निमित्तेषु गङ्गातीरादिसंक्रान्त्यादिषु ।
वृद्धमनुः “सहस्रगुणितं दानं भवेद्दत्तं युगादिषु ।
कर्म श्राद्धादिकञ्चैव तथा मन्वन्तरादिषु” । विवादचिन्ता-
मणौ वशिष्ठः “शुक्रशोणितसम्भवः पुत्रोमातापितृ-
निमित्तकः । तस्य प्रदानविक्रयपरित्यागे तु मातापितरौ
प्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयात् वा स हि
सन्तानाय पूर्वेषामिति” । कात्यायनः “विक्रयञ्चैव
दानञ्च न नेयाः स्युरनिच्छवः । दाराः पुत्राश्च सर्व-
स्वमात्मन्येव तु योजयेत् । आपत्काले तु कर्त्तव्यं दानं
विक्रय एव च । अन्यथा न प्रवर्त्तेत इति शास्त्रार्थ-
निश्चयः” । एवं भरणासामर्य्य एव परित्यागः । मनुः
“सप्त वित्तागमाधर्म्या दायोलाभः क्रयोजयः । प्रयोगः
कर्मयोगश्च सत्प्रतिग्रह एव च” । दायोऽन्वयागतः लाभो
निध्यादेः । जयः संग्रामादेः । प्रयोगः कुशीटं, कर्मयोगः
कृषिबाणिज्यपुत्रकन्यादि । वृहस्पतिः “कुटुम्बभक्तवसना-
द्देयं यदतिरिच्यते । मध्यास्वादो विषं पश्चाद्दातुर्धर्म्मोऽ-
न्यथा भवेत्” । कीर्त्तिनरकाभ्यामित्यर्थः । अस्याप-
वादमाह स एव “कुटुम्बं पीड़यित्वा तु ब्राह्मणाय
महात्मने । दातव्यं भिक्षवे चान्नमात्मनोभूतिमिच्छता” ।
अतएव भविष्यपुराणे “स्वल्पे महति वा तुल्यं
फलमाद्यदरिद्रयोः” । विष्णुधर्मोत्तरे “यस्योपयोगि
यद्दव्यं देयं तस्मै च तद्भवेत्” । हारीतः “तामसेन
तु द्रव्येण ऋत्विग्भिस्तामसैस्तथा । तामसं भावमा-
स्थाय तामसो यज्ञ उच्यते । तामसेन तु यज्ञेन दानेन
तपसा तथा । निरये जन्म चेदाहुर्बृद्धिं विद्याच्च
तामसीम्” । तामसी वृद्धिर्म्लेच्छाधिपत्यरूपा इति रत्ना-
करः । “राजसेन तु द्रव्येण ऋत्विग्भीराजसैस्तथा ।
राजसं भावमास्थाय राजसोयञ्च उच्यते । राजसेन तु
यज्ञेन दानेन तपसा तथा । निरयस्वर्गयोर्जन्म क्रूर-
राज्यं श्रिया युतम् । सात्विकेन तु द्रव्येण ऋत्विग्भिः
सात्विकैस्तथा । सात्विकं भावमास्थाय सात्विको
यज्ञ उच्यते । सात्विकेन तु यज्ञेन दानेन तपसा
पृष्ठ ३५१८
तथा । देवलोके ध्रुवं वासो देवसायुज्यमेव च” ।
मत्स्यपुराणञ्च “येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम! ।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् । कर्मणा
प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्मणा
बिद्धि तामसस्य तथा फलम्” द्रव्याणामपि तत्तद्भेदमाह
नारदः “पार्श्विकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यद्यत्तत् कृच्छ्रं समुदाहृतम् ।
पार्श्विकः पात्रतया योऽर्जयतीति प्रायश्चित्तविवेकः ।
आर्त्त्या परपीड़या, प्रतिरूपकेण कृत्रिमरत्नादिना,
साहसेन समुद्रयानगिर्य्यारोहणादिना, व्याजेन ब्राह्मणवेशेन
शूद्रादिना । कृच्छ्रं तामसं इति रत्नाकरः । “कुशीद-
कृषिबाणिज्यशुल्कशालानुवृत्तिभिः । कृतोपकारादाप्तञ्च
राजसं समुदाहृतम्” अनुवृत्तिः सेवा । “श्रुतशौर्य्य-
तपःकन्याशिष्ययाज्यान्वयागतम् । घनं सप्तविधं शुद्धं
मुनिभिः समुदाहृतम्” । श्रुतेनाध्ययनेन शौर्य्येण
जयादिना तपसा जपहोमदेवार्च्चनादिना कन्यागतं
कन्यया सहागतं श्वशुरादेर्लब्धं शिष्यागतं गुरुदक्षिणा-
दिना, याज्यागतं आर्त्विज्यलब्धम् अन्वयागतं दायादि-
भ्योलब्धं शुद्धं सात्विकम् । अत्र स्वत्वहेतुभूतव्यापाररूपा-
र्जनगणे चौर्य्यस्यापि निर्देशाच्चौर्य्योपात्तद्रव्येऽपि यथेष्ट-
विनियोज्यत्वेन शास्त्रगम्यत्वरूपस्वत्वमस्तीति प्रतीयते
भवदेवभट्टसम्पतोऽयं पक्षः । यत्तु “द्रव्यमस्वामिविक्रीतं
पूर्वस्वामी समश्नुयात्” इति याज्ञवल्कीयेन
चौरविक्रीतस्यास्वामिविक्रीतत्वमुक्तं तत्रास्वामिपदमप्रशस्त-
स्वामिपरं “अप्राशस्त्यं विरोधश्च नञार्थाः षट् प्रकी-
र्त्तिताः” इति प्रागुक्तत्वान्नतु स्वामित्वाभावपरं प्रागुक्त-
नारदवचनविरोधात् । “ब्राह्मणस्वं न हर्त्तव्यं क्षत्रियेण
कदाचन । दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति”
इत्यनेन चौरस्वत्वाभिधानाच्च अतएव याज्ञवल्क्यः
बुभुक्षितस्त्र्यहं स्थित्वा धान्यभव्राह्मणाद्धरेत्” ।
मनुरपि “तथैव सप्तमे भक्ते भक्तानि षड़नश्नता । अश्व-
स्तनविधानेन हर्त्तव्यं हीनकमंणः” इत्याभ्यां त्र्यहो-
पवासषडुपवासानन्तरं धान्यचौर्य्येण जीवनाभिधाना-
त्तदन्नस्य बलिवेश्वदेवार्हता प्रतीयत इति । (अहोरात्रे
भोजनद्वयविधानात् त्रिरात्रोपबासे षडभोजनस्य सम्भ
वेन वाक्ययोरकवाक्यत्वया त्रिरात्रोपवास एव सिद्ध्यति ।
अतः षड़ीपवासस्य पाक्षिकत्वोक्तिश्चिन्त्यमूला) । व्यक्ते
हरिवंशीयसप्तव्यावोपाख्याने ते नियागाद्गुरोस्तस्य गां
दोग्ध्रीं समपालयन् । क्रूरा बुद्धिः समभवत्तां गां वै
हिंसितुं तदा । पितृभ्यः कल्पयित्वैनामुपभुञ्जीत
भारत! । स्मृतिः प्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत्” ।
अत्र गुरोर्गां हत्वा श्राद्धेन चौराणामपि जातिस्मात्म-
दर्शनाच्चौर्य्येण स्वत्वं प्रतीयते । एतुत्तु अत्यन्ता-
शक्तानां शक्तानां तु मत्स्यपुराणे “गामग्निं ब्राह्मणं
शास्त्रं काञ्चनं सलिलं स्त्रियः । मातरं पितरञ्चैव ये
निन्दन्ति नराधमाः । न तेषामूर्द्घगमनमेवमाह
प्रजापतिः । परस्वं हरते यस्तु पश्चाद्दानं प्रयच्छति ।
न स गच्छति वै स्वर्गं दातारो यत्र भागिनः” इति
सात्विकराजसिकवत् फलाभावपरम् । अन्यथा प्रागुक्त-
हारीतादिवचनविरोधापत्तेः । शातातपपराशरौ
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने
चैव दाने च दहत्यासप्तमं कुलम्” वशिष्ठव्यासपराशराः
“यस्य चैकगृहे मूर्खो दूरे चैव बहुश्रुतः । बहुश्रुताय
दातव्य नास्ति मूर्खे व्यतिक्रमः” । शातातपः “मन्त्रपूर्वञ्च
यद्दानमपात्राय प्रदीयते । दातुर्निश्छिद्य हस्तं तद्भो-
क्तुर्जिह्वां निकृन्तति । न ददस्वेति यो ब्रूयात् देवाग्नौ
ब्राह्मणेषु च । तिर्य्यग्योनिशतं गत्वा चाण्डालेष्वभि-
जायते” । वशिष्ठः “परिभुक्तमवज्ञातमपर्य्याप्तमसं-
स्कृतम् । यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते”
अपर्य्याप्तं स्वकार्य्याक्षमम् । यमः “सुवर्णं रजतं ताम्रं
यतिभ्यो यः प्रयच्छति । न स तत्फलमाप्नोति तत्रैव
परिवर्त्तते” । अत्रैव दृष्टफल एवावतिष्ठते न स्वर्गादिफल-
माप्नोतीत्यर्थः । महाभारते “पङ्गन्धबधिरामूकाव्याधि-
नोपहताश्च ये । भर्त्तव्यास्ते महाराज! न तु देयः
प्रतिग्रहः” । व्याधिना यक्ष्मादिना । व्यासः “माता-
पितृभ्यां यद्दत्त यद्दत्त भ्रातृबन्धुषु । आत्मजेषु च
यद्दत्तं सोऽनन्तस्वर्गसंक्रमः । पितुः शतगुणं दानं
सहस्र मातुरेव च । अनन्तं दुहितुर्दानं सोदर्य्ये
दत्तमक्षयम्” । विशेषयति नारदः “साक्षित्वं प्राति-
भाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्य्यु-
र्नाविभक्ताः परस्परम् । योऽसद्भ्यः प्रतिगृह्यापि पुनः
सद्भ्यः प्रयच्छति । आत्मानं संक्रमं कृत्वा परांस्तारयते
हि सः” धनस्वामिनमात्मानं सन्तारयति दुस्तरमिति ।
शेषार्द्धं स्कान्दे विशेषः । गोतमः “अन्तर्जानु करं कृत्वा
मकुशन्तु तिलोदकम् । फलांशमभिसन्धाय प्रदद्याच्छ्रद्धया-
त्वितः” । उदकस्तुतिमभिधायाह हारीतः “तस्मादद्भिर-
पृष्ठ ३५१९
बोक्ष्यैतद्दद्यादालभ्य एव च” इति अवोक्ष्य प्रोक्ष्येति
रत्नाकरः । अत्र यद्यपि “उत्तानेनंतु हस्तन प्रोक्षणं
समुदाहृतम् । न्युब्जेनाभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं
स्मृतम्” इति वर्द्धमानधृतेन विरुद्धम् । अतएव कुसुमा-
ञ्जलौ प्रोक्षणाभ्युक्षणादिभिरिति भेदेनोक्तं तथापि
“यस्य यद्दीयते वस्त्रमलङ्कारादि काञ्चनम् । तेषां
दैवतमुच्चार्य्य कृत्वा प्रोक्षणपूजने । उत्सृज्य मूलमन्त्रेण
प्रतिनाम्ना प्रतर्पयेत्” इति कालिकापुराणाद्व्याख्याने-
ऽपि न शास्त्रविरोधः । वस्तुतस्तु उभयदर्शनाद्वैकल्पिकम् ।
आलभ्य पाणिना स्पृष्ट्वा । आपस्तम्बः “सर्वाण्युदक-
पूर्वाणि दानानि यथाश्रुति वीहारे” इति । अन्वाहार्य्य-
दानादौ यथाश्रुति यावदेव श्रूयते तावदेव कुर्य्यात् वीहारे
यज्ञे नोदकपूर्वतानियमः इति कल्पतरुरत्नाकरौ । अन्वा-
हार्य्यममावस्याश्राद्धं एवञ्चापस्तम्बसूत्रैकवाक्यत्वात्
यथाश्रुति वीहारः इति जैमिनिसूत्रेऽपि श्रुतिरुत्पत्तिवाक्यं
शाब्दी व्युत्पत्तिश्च तेनोत्पत्तिव्युत्पत्तिवाक्ययोरर्थः
यथाश्रुतः स एव विनियोगवाक्ये ग्राह्य इति सूत्रार्थः । नतु
श्रुतैरेवं शब्दैर्वाक्यरचना कार्य्येत्यर्थः मूलभूतश्रुत्यन्तर-
कल्पनापत्तेरदृष्टार्थतापत्तेश्च । ततश्च सङ्कल्पादिवाक्ये
सङ्कल्पविषयीभूतस्यार्थंस्याभिलप्यमानत्वादभिलापे तु तद्वा-
चकसर्वशब्दानां सामर्थ्यात् श्रुतशब्दस्य नियमों नास्ति
अन्यथा विश्वजिता यजेतेत्यादौ स्वर्गकाम इत्यभिलापो
न स्यादश्रुतत्वात् तथा “कपिलाकोटिदानात्तु गङ्गास्नानं
विशिष्यते इति ब्रह्माण्डपुराणात् कपिलाकोटिदान-
जन्यफलाधिकफलप्राप्तिकाम इति शिष्टानुमताभिलापो
न स्यात् । अतएव ग्रहादीनां नानामुनिभिर्नानामान्यु-
क्तानि तेषां यत् किञ्चिन्नाम्नैवोल्लेखाय । तथाच मत्स्य-
पुराणम् “सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः ।
राहुः केतुरिति प्रोक्ता ग्रहालोकहितावहाः” । याज्ञ-
वल्क्यः “सूर्य्यः सोमो महीपुत्रः सोमपुत्रः
वृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः”
यत्र त्वेकस्य देवस्य पूजादौ विशिष्य नानानामोपादनं
तत्र ततएव तान्येवाभिलप्यानि न तु नामान्तराणि
एवं यत्र बहुभिर्मुनिभिर्यन्नामाभिधीयते तत्र तदेव
वक्तव्यं तथाभिधानेन श्रुतिस्तत्रैव तात्पर्य्यं प्रतीयते ।
एवञ्च विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनापि
विधिशब्दस्य विधिवाक्यस्थदेवताप्रतिपादकमात्रस्य मन्त्र-
सम्पादकत्वं बोध्यम्, योगियाज्ञवल्क्येन “मित्रोधाता-
भगस्त्वष्टा पूषार्य्यमांशुरेव च । पर्य्यायनाममिश्चैव
एकृएव निगद्यते” तथा । “वाचकेऽपि च विज्ञाते वाच्यएव
प्रसीदति” इत्युक्तम् । अतएव मनुः “वाग्दैवत्यैश्च
चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा
निष्कृतिं पराम्” । अत्र वाग्देवता सरस्वतीति श्रुते-
र्वाक्सरस्वत्योरेकार्थत्वात् वाग्दैवत्यचरुणा सरस्वती
यजनं संगच्छते । अन्यथा नामभेदाद्देवताभेदे विरुद्धं
स्यात् । तेऽसत्यवचने सम्भाव्यमाने शूद्रविट्क्षत्त्रियविप्रबध-
विषयानृतादिसाक्षिणः । स्मृतिः “नामगोत्रे ससुच्चार्य्य
प्राङ्मुखो देवकीर्त्तनात् । उदङ्मुखाय विप्राय दत्त्वान्ते
स्वस्ति वाचयेत्” । देवकीर्त्तनादिति ल्यब्लोपे पञ्चमी
देवकोर्त्तनं कृत्वेत्यर्थः । ततश्च दात्रामुकदैवतं विष्णुदैवतं
वा वक्तव्यमिति ।
  • देयद्रव्यदेवा विष्णुध० उक्ता यथा “अभयं सर्वदैवत्यं भूर्मिवै विष्णु-
देवता । कन्या दासस्तथा दासी प्राजापत्याः प्रकीर्त्तिताः ।
प्राजापत्यो गजः प्रोक्तस्तुरगोयमदैवतः । तथा चैकशफं
सर्वं कथितं यमदैवतम् । महिषश्च तथा याम्य
उष्ट्रो वै नैरृतो भवेत् । रौद्री धेनुर्बिनिर्दिष्टा छाग
आग्नेय उच्यते । मेषन्तु वारुणं विद्याद्वराहो, वैष्णवः
स्मृतः । आरण्याः पशवः सर्वे कथिता वायुदैवताः ।
जलाशयानि सर्वाणि वारिधानीं कमण्डलुम् । कुम्भञ्च
करकञ्चैव वारुणानि विनिर्दिशेत् । समुद्रजानि रत्नानि
सामुद्राणि तथैव च । आग्नेयं कनकं प्रोक्तं सर्व-
लौहानि चाप्यथ । प्राजापत्यानि शस्यानि पक्वान्नमपि
च द्विजाः! । ज्ञेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणैः
वार्हस्पत्यं स्मृतं वासः सौम्यानि रजतानि च । पक्षि-
स्वश्च तथा सर्वे वायव्याः परिकीर्त्तिताः । विद्या ब्राह्मी
विनिर्दिष्टा विद्योपकरणानि च । सारस्वतानि ज्ञेयानि
पुस्तकाद्यानि पण्डितैः । सर्वेषां शिल्पभाण्डानां विश्व-
कर्मा तु दैवतम् । द्रुमाणामथ पुष्पाणां शाकानां हरितैः
सह । फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः ।
मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च । छत्रं
कृष्णाजिनं शय्यां रथमासनमेव च । उपानहौ तथा
यानं तथा यत् प्राणावर्ज्जितम् । औत्तानाङ्गिरसं त्वे
तत् प्रतिगृह्णीत मानवः । पार्य्यन्यञ्च तथोशीरं वर्म-
शस्त्रध्वजादिकम् । ब्रतोपकरणं सर्वं कथितं सर्वदैवतम् ।
गृह्णन्तु सर्वदैवत्यं यदनुक्तं द्विजोत्तमाः! । तज्ज्ञेयं
विष्णुदैवत्यं सर्वं वा विष्णुदैवनम्” । देवकीर्तनादित्यत्र
पृष्ठ ३५२०
देयकीर्त्तनादिति षट्त्रिंशन्मते पाठः व्याख्यातश्च हेमा-
द्रिणा “देयकीर्त्तनोत्तरकालं दत्त्वेत्यर्थः ।
  • विष्णुधर्मोत्तरेऽपि “द्रव्यस्य नाम गृह्णीयाद्ददानीति ततो वदेत् ।
तोयं दद्यात्तथा दाता दाने विधिरयं स्मृतः” । व्यासः
“नामगोत्रे समुच्चार्य्य प्रदद्याच्छ्रद्धयान्वितः । परितुष्टेन
भावेन तुभ्यं सम्प्रददे” इति । सम्प्रदानवाक्येऽहं-
प्रयोगमाह कात्यायनः “अहमस्मै ददानीति
एवमाभाष्य दीयते” एवञ्च सम्प्रददे ददानीत्येतयोर्विकल्पः
स च व्यवस्थितः आत्मगामिफले सम्प्रददे परमामिफले
ददानीति उभयपदित्वात् दाधातोः फलवति कर्त्तर्य्या-
त्मने पदं दृश्यते अफलवति कर्त्तरि परस्मैपदमिति
पाणिनिस्वरसात् । अतएवात्मनेपदं परस्मैपदम् इत्येत-
योरात्मने परस्मै इत्याभ्यां समाख्या सङ्गच्छते । ददानीत्यस्य
दद इतिवत् वर्त्तमानार्थतेति । अतएव “सकृदाह
ददानीति” मनुनाप्युक्तं सङ्गच्छते अनुमत्यर्थे तु सकृत्त्वाभि-
धानमप्रयोजकमिति । श्राद्धादौ फलभागिनां गोत्रा-
द्युल्लेखदर्शनात् तदितरत्रापि तथोल्लेखाचारः ।
हारीतः “अथासद्द्रव्यदानमस्वर्ग्यं यच्च दत्त्वा
परितप्यते तर्ह्यदानमफलं यच्चोपकारिणे ददाति तन्मात्रं
परिक्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पं यच्चा-
पात्राय ददाति अनिष्टदानं स्रवति यच्चादत्त्वा प्रकी-
र्त्त्यते स्मयदानं यच्चाश्रद्धया ददाति क्रोधाद्राक्षसं
यच्चाक्रुश्य ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचं
यच्चावज्ञातं ददाति दत्त्वा बावजानीते मुमूर्षोस्तामसं
यच्चाप्रकृतो ददाति एते दानोपसर्गायैरुपसृष्टं दानमप्र-
सिद्धमस्वर्ग्यमयशस्यमध्रुवफलं भवत्यल्पफलं वेति” । तर्हि
त्यागानन्तरकाले, हस्तार्पणसम्भवेऽप्यदानमसमर्पणम् ।
उपकारिणे व्यसनोपकारिणे तदितरोपकारिणे तु दक्षः ।
“मावापित्रोर्गुरौ मित्रे विनीते चोपकारिणे । दीना-
नाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्” । तन्मात्रं यथोक्तोप-
करणरहितम् । सोपधं सछद्म अन्यश्रावितं लोकसम्भाव-
नार्थंप्रकाशितम् । अनिष्टदानं शत्रवे दानं, स्मयोमान-
भेदः अप्रकृतोभयादिमान् । तथाच नारदः “अदत्तन्तु
भयक्रोधकामशोकरुगन्वितैः । बालमूदास्वतन्त्रार्त्तमत्तोन्म-
त्तापवर्जितम् । कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च
यत्” । “प्रतिलाभेच्छया सोपाधिदत्तमुपाध्यसिद्धौ” इति विवाद-
चिन्तामणिः । एतत्परमेव हारीतेन सोपधमित्युक्तम्” ।
हेमाद्रौ दान० ख० दानाङ्गादिकं विस्तरेणोक्तं यथा
“अथ दानाङ्गनिरूपणम् । तानि च प्रतिग्रहीतृ द्रव्य-
कालदेशश्रद्धासंज्ञकानि । तदुक्तं भविष्यपुराणे “प्रति-
ग्रहीता द्रव्यञ्च कालो देशश्च पावनः । श्रद्धा च
सात्विकी ज्ञेयं दानानामङ्गपञ्चकम्” ।
  • तत्र प्रतिग्रहीतृपात्रनिरूपणम् । स्कन्दपुराणे देवीं
प्रति ईश्वरवचनम् “श्रुतीनामाकराह्येते रत्नाना-
मिव सागराः । विप्रा विप्राधिपमुखे! पूजनीयाः प्रय-
त्रतः” । विप्राधिपः चन्द्रः तद्वन्मुखं यस्याः सा
तथा देवीसम्बोधनमेतत् । “यत्र वेदविदो विप्रा न
प्राश्नन्त्युत्तमं हविः । न तत्र देवा देवेशि! हविरश्नन्ति
कर्हिचित्” । तथाच तैत्तिरीयश्रुतिः “यावतीर्व्वै
देवतास्ताः सर्व्वा वेदविदि ब्राह्मणे वसन्तीत्यादि” ।
“वियदित्युच्यते व्योम प्रकारः प्रापणे स्मृतः । दिवं
सम्प्रापयन्त्येते दातॄन् विप्रास्ततः स्मृताः । अपि
नारायणोऽनन्तो ब्रह्मा स्कन्दोऽनिलः शिखी ।
तद्दानं नाभिनन्दन्ति यत्र विप्रा न पूजिताः । येषां
प्रसादसुलभ--मायु--र्धर्म्मः सुखं धनम् । श्री--र्यशः--स्वर्ग-
वासश्च तान् विप्रानर्च्चयेद्बुधः” । बिष्णुधर्म्मोत्तरे श्रीभग-
वानुवाच “ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न
संशयः । निर्भत्सितैश्च निर्भत्स्ये तैरहं सर्वकर्म्मसु ।
विप्राः परा गतिर्मह्यं यस्तान् पूजयते नृप! । तमहं
स्वेन रूपेण प्रपश्यामि युधिष्टिर! । काणाः कुण्ठाश्च
षण्डाश्च दरिद्रा व्याधिताश्च ये । एवंरूपाश्च ये विप्राः
पश्य रूपं ममैव ते” । एतत्तु ब्राह्मणजातिमात्रस्तुति-
परम् । याज्ञबल्क्यः “तपस्तप्त्वासृजद्ब्रह्मा ब्राह्म-
णान् वेदगुप्तये । तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय
च” । मत्स्यः “नास्ति विप्रसमो देवो नास्ति विप्र-
सभो गुरुः । नास्ति विप्रात् परः शत्रुर्नास्ति विप्रात् परो
विधिः” । वह्निपुराणम् “न जातिर्न कुलं राजन्!
न स्याध्यायः श्रुतं न च । कारणानि द्विजत्वस्य बृत्तमेव
तु कारणम् । किं कुलं वृत्तहीनस्य करिष्यति दुरात्मनः ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु । नैकमेकान्ततो
ग्राह्यं पठनं हि विशाम्पते! । वृत्तमन्विष्यतां तात!
रक्षोभिः किं न पठ्यते । बहुना किमधीतेन नटस्येव
दुरात्मनः । तेनाधीतं श्रुतं वापि यः क्रियामनुतिष्ठति ।
कपालस्थ यथा तोयं स्वदते च यथा पयः । दूष्यं
स्यात् स्थानदोषेण, वृत्तहीनं तथा श्रुतम् । तस्माद्विद्धि
महाराज! वृत्तं ब्राह्मणलक्षणम् । चतुर्वेदोऽपि दुर्वृत्तः
पृष्ठ ३५२१
शूष्टादल्पतरः स्मृतः । सत्यं दम--स्तपोदानमहिंसेन्द्रिय-
निग्रहः । दृश्यन्ते यत्र राजेन्द्र! स ब्राह्मण इति
स्मृतः” । वशिष्ठः “यं न सन्तं न चासन्तं नाश्रुतं
न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स
ब्राह्मणः” । सन्, विशिष्टः असन्, तद्विपरीतः । अत्र
चात्मोत्कर्षप्रकाशनं यो न करोति स पात्रमिति तात्-
पर्य्यमिति । यमः “अहिंसानिरतो नित्यं जुह्वानो
जातवेदसम् । स्वदारनिरतो दाता स वै ब्राह्मण
उच्यते । श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असम्भिन्नार्य्यमर्य्यादः स वै ब्राह्मण उच्यते । आशिषोऽ-
र्थार्थं--पूजाञ्च ग्रसङ्गान्न करोति यः । निवृत्तो
लोभमोहाभ्यां तं देवा ब्राह्मणं विदुः” । “आशिषः”
आशीर्बादान्, “अर्थार्थं” धनलाभाय । प्रसङ्गः अत्या-
सत्तिः । “सत्यंदानं क्षमा शीलमानृशंस्यं दया घृणा ।
दृश्यन्ते यत्र लोकेऽस्मिंस्तं देवा ब्राह्मणं विदुः” ।
यमशातातपौ “तपोधर्मो दया दानं सत्यं शौचं श्रुतम्
घृणा । विद्याविज्ञानमास्तिक्य-मेतद्ब्राह्मणलक्षणम्” ।
बौ धायनः “बिद्या तपश्च योनिश्च एतद्व्राह्मणलक्षणम् ।
विद्यातपोभ्यां योहीनो जातिब्राह्मण एव सः” ।
वशिष्ठः “ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः
प्राणिबधे निवृत्ताः । प्रतिग्रहे सङ्कुचिताग्रहस्तास्ते
ब्राह्मणास्तारयितुं समर्थाः” । यमः “विद्यावन्तश्च यें
विप्राः सुव्रताञ्च तप्रस्विनः । सत्य--संयम--संयुक्ता ध्यान-
युक्ता जितेन्द्रियाः । पुनन्ति दर्शनं प्राप्ताः किं पुनः
संगतिं गताः । तेषां दत्त्वा च संभोज्य प्राप्नुयुः
परमां गतिम् । दत्त्वा द्विजाय शुद्धाय दाता याति शुभां
गतिम् । विद्यातपःशीलवांश्च स च तारयते नरः” ।
कूर्मपुराणे “स्वाध्यायवन्तो ये विप्रा विद्यावन्तो-
जितेन्द्रियाः । सत्यसंयमयुक्ताश्च तेभ्यो दद्यात् द्विजो-
त्तमाः! । श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
व्रतस्थाय दरिद्राय प्रदेयं शक्तिपूर्बकम्” । संवर्त्तः
“श्रोत्रियाय दरिद्राय अर्थिने च विशेषतः । यद्दानं
दीयते तस्मै तद्दानं शुभकारकम्” । श्रोत्रियस्तु,
यमेनोक्तः “ओंकारपूर्विकास्तिस्नः सावित्रीर्य्यश्च विन्दति ।
चरितब्रह्मचर्य्यश्च स वै श्रोत्रिय उच्यते” ओंकारपूर्विका
महाव्याहृतीरिति शेषः” । याज्ञबल्क्यः “सर्वस्य
प्रभवोविप्रा श्रुताध्यायनशालिनः । तभ्यः क्रियापराः
श्रेष्ठास्तेभ्यीऽप्यध्यात्मवित्तमाः” । पद्मपुराणे “यथाहि
सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः । तथा ज्ञानी
सदा पूज्यो निर्ममौनिष्परिग्रहः” । मत्स्यपुराणे
“शीलं संवासतो ज्ञेयं शौचं संव्यवहारतः । प्रज्ञा
संकथनात् ज्ञेया त्रिभिः पात्रं परीक्ष्यते” । भविष्य
पुराणे “क्षान्ति--स्पृहा--दया--सत्यं--दानं शीलं तपः
श्रुतम् । एतदष्टाङ्गमुद्दिष्टं परमं पात्रलक्षणम्” । वशिष्ठः
“स्वाध्यायाढ्यं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुं
बहुज्ञम् । स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः
क्लान्तं तादृशं पात्रमाहुः” । योनिमान् प्रशस्तकुलो-
द्भवः । वैतानस्थः अग्निहोत्रादिकर्मपरः । स्त्रीषु
क्षान्तः स्त्रीविषये क्षान्तः । गोशरण्यः गोशुश्रूषारतः” ।
यमः “विद्यायुक्तो धर्मशीलः प्रशान्तः क्षान्तोदान्तः
सत्यवादी कृतज्ञः । वृत्तिग्लानो गोहितो गोशरण्यो
दाता यज्वा ब्राह्मणः पात्रमाहुः । स्वाध्यायवान्
नियमवांस्तपस्वी ध्यानविच्च यः । क्षान्तो दान्तः
सत्यवादी विप्रः पात्रमिहोच्यते” महामारते
“साङ्गांस्तु चतुरो वेदान् योऽधीते वै द्विजर्षभः ।
षड्भ्योऽनिवृत्तः कर्मभ्यस्तं पात्रमृषयोविदुः” । “पात्रं”
पात्रतममित्यर्थः । वशिष्ठः “किञ्चिद्वेदमयं पात्रं
किञ्चित्पात्रं तपोमयम् । पात्राणामपि तत् पात्रं
शूद्रान्नं यस्य नोदरे” । वृहस्पतिः “किञ्चिद्वेदमयं
पात्रं किञ्चित्पात्रं तपोमयम् । आगमिष्यति यत् पात्र
तत्पात्रं तारयिष्यति । ब्रह्मचारी भवेत्पात्रं पात्र
वेदस्य पारगः । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य
नोदरे” । व्यासः “किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं
तपोमयम् । असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयि-
ष्यति” । असङ्कीर्णं योन्यादिसङ्कररहितम् ।
याज्ञवल्क्यः “न विद्यया केवलया तपसा वापि
पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्र प्रकीर्त्ति-
तम्” । देवलः “मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च
ततः परः । अनूचानस्तथा भ्रूण--ऋषिकल्प
ऋषिर्मुनिः । इत्येतेऽष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं स्तुतौ ।
तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः । ब्राह्मणाता
कुले जातो जातिमात्रो यदा भवेत् । अनुपेतः क्रिया-
हीनो मात्र इत्यभिधीयते” । अनुपेतः उपनयन-
रहितः । “एकदेशमतिक्रम्य वेदस्याचारवानृजुः ।
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग्घृणी” ।
एकदेशातिक्रमः वेदस्य किञ्चिन्न्यूनस्याध्ययनम् । निभृतः
पृष्ठ ३५२२
शान्तः । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य
वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ।
वेद--वेदाङ्ग--तत्त्वज्ञः शुद्धात्मा पापवर्जितः । शेषं श्रोत्रिय-
वत् प्राप्तः सोऽनूचान इति स्मृतः । अनूचानगुणोपेतो
यज्ञ--स्वाध्यायमन्त्रितः । भ्रूणैत्युच्यते शिष्टैः
शेषभोजी जितेन्द्रियः । वैदिकं लौकिकञ्चैव सर्वं ज्ञान-
मवाप्य यः । आश्रमस्थो वशी नित्यमृषिकल्प इति
स्मृतः” । लोकिकम् अर्थार्जनादिज्ञानम् । “ऊर्द्ध-
रेतास्तपस्युग्रे नियताशो न संशयी । शापानुग्रहयोः
शक्तः सत्यसन्धो भवेदृषिः । निवृत्तः सर्वतत्त्वज्ञः
कामक्रोधविवर्जितः । ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्-
काञ्चनो मुनिः । निवृत्तः निषिद्धकाम्यकर्मभ्यः ।
निष्क्रियः अर्थार्जनादिक्रियारहितः । “एवमन्वयविद्याभ्यां
वृत्तेन च समुच्छ्रिताः । त्रिशुक्रा नाम विप्रेन्द्राः
पूज्यन्ते सवनादिषु” । सवनादिषु यज्ञादिषु । “प्रतिग्रह-
समर्थोऽपि कृत्वा विप्रो यथाविधि । निस्तारयति दाता-
रमात्मानञ्च स्वतेजसा । समर्थोऽपि, समर्थएवेत्यर्थः ।
“न लोके ब्राह्मणेभ्योऽन्यत् पवित्रं पुण्यमेव वा ।
अशक्यञ्च द्विजेन्द्राणां नास्ति वृत्तवतामिति । योक्तव्यो
हव्यकव्येषु त्रिशुक्रो ब्राह्मणो द्विजैः । अभिभूतश्च
पूर्वोक्तैदोषैः स्पृष्टञ्च नेष्यते” । अभिभूतः अपकृष्टः ।
पूर्वोक्तैः कुलविद्याचारैः । दोषैः उपपातकादिभिः ।
मनुः “पात्रस्य हि विशेषेण श्रद्दधानस्तथैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य प्राप्यते फलम्” । दक्षः
“समं द्विगुणसाहस्रमनन्तञ्च यथाक्रमम् । दाने
फलविशेषः स्याद्धिंसायामेवमेव हि । शतमब्राह्मणे दानं
द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्य्ये अनन्तं
वेदमारगे” । “अब्राह्मणः, राजभृतादिः । यदाह शाता-
तपः । “अब्राह्मणास्तु षट्प्रोक्ता ऋषिः शातातपोऽब्र-
वीत् । आद्योराजभृतस्तेषां द्वितीयः क्रयविक्रयी ।
तृतीयो बहुयाज्यः स्यात् चतुर्थो ग्रामयाजकः” । बहवी
याज्या यस्य स बहुयाज्यः । “पञ्चमस्तु भृतस्तेषां ग्रासस्य
नगरस्य वा” । ग्रामस्यं नगरस्य भृत इत्यन्वयः । “अना-
गतान्तु यः पूर्बां सादित्याञ्चैव पश्चिमाम् । नोपासीत
द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः” । “ब्राह्मणब्रुवस्तु,
परस्तादपात्रेषु व्याख्यास्यते” । आचार्य्यस्तु महाभारते
अध्यापयेत्तु यः शिष्यं कृतोपनयनं द्विजः । सरहस्यञ्च
सकलं वेदं भरतसत्तम! । तमाचार्यं महावाहो! प्रव-
दन्ति मनीषिणः । एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते । निषे-
कादीनि कर्माणि यः करोति नृपोत्तम! । सम्भावयति
चान्नेन स विप्रोगुरुरुच्यते । आग्न्याधेयं पाकयज्ञा
नग्निष्टोमादिकं तथा । यः करोति वृतो नूनं स तु
स्यादृत्विजो द्विजः” । यमः “सममब्राह्मणे दानं द्विगुणं
ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ।
‘प्राधीतः, पारब्धाध्ययनः । “उत्पत्तिं प्रलयञ्चैव भूता-
नामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स भवेद्वे-
दपारगः” । वृहस्पतिः “शूद्रे समगुणं दानं वैश्ये तु
द्विगुणं स्मृतम् । क्षत्रिये त्रिगुणं प्राहुः षड्गुणं ब्राह्मणे
स्मृतम् । श्रोत्रिये चैव साहस्रमाचार्य्ये द्विगुणं ततः ।
आत्मज्ञे शतसाहस्रमनन्तं त्वग्निहोत्रिणि” । विष्णु-
धर्म्मोत्तरे “अमानुषे समं दानं गोषु ज्ञेयं फलं तथा ।
द्विगुणञ्च तदेवोक्तं तथा त्रवर्णसङ्करे । शूद्रे चतुर्गुणं
प्रोक्तं विशि चाष्टगुणं भवेत् । क्षत्रिये षोड़शगुणं
ब्रह्मबन्धौ तदेव तु! द्वात्रिंशद्घ्नं स्मृतं दानं
वेदाध्ययनतत्परे । शतघ्नं तद्विनिर्द्दिष्टं प्राधीते लक्ष-
सम्मितम् । अनन्तञ्च तदेवोक्तं ब्राह्मणे वेदपारगे” ।
एतेषु, केषाञ्चिदव्राह्मणब्राह्मणब्रुवादीनामपात्राणामपि
पात्रत्वनिरूपणं मन्त्रवद्गवादिदानव्यतिरिक्तदानविषयम् ।
“मन्त्रपूर्बञ्च यद्दानमपात्राय प्रदीयते । दातुर्निकृत्य हस्तं
तद्भोक्तुर्जिह्वां निकृन्तति” शातातपवचनात् । “उपरुदन्ति
दातारं गौरश्वः काञ्चनं क्षितिः । अश्रोत्रियस्य विप्रस्य
हस्तं दृष्ट्वा निराकृतेरिति” वशिष्ठवचनाच्च मन्त्रपूर्वं
गवादिदानानामपात्रप्रतिपादननिषेधात् । शूद्रादीनान्तु
पात्रत्वनिरुपणम् अन्नदानविषयम् । “कृतान्नमितरेभ्यः”
इतिगौतमवचनात् “अन्नं सर्वत्र दातव्यमिति” वक्ष्य-
माणत्वाच्च । दक्षः “व्यसनापदृणार्थञ्च कुकुम्बार्थञ्च
याचते । एवमन्विष्य दातव्यं सर्वदानेष्वयं विधिः” ।
व्यसनं, राजचौराद्युपद्रवः । “आपत् दुर्भिक्षादिपीड़ा ।
“आद्योऽर्थशब्दो, निवृत्तिबचनः । मनुः “सान्तानिकं
यक्ष्यमाणमध्वगं सार्ववेदसंम् । गुर्वर्थं पितृमात्रर्थं
स्वाध्यायार्थ्युपतापिनः । नवैतान् स्नातकान् विद्याद्-
ब्राह्मणान् अर्मभिक्षुकान् । ‘सान्तानिकः, सन्तान-
प्रयोजनविवाहार्थीत्यर्थः । ‘अध्वगः’ अत्र धम्मार्थं
प्रचलितः । सार्ववेदसः सर्वस्वदक्षिणयज्ञकृत् ।
‘उपतापी, व्याधिपीड़ितः “निःस्वेम्योदेयमेतेभ्यो दानं
पृष्ठ ३५२३
विद्याविशेषतः । एतेभ्यो हि द्विजाग्रेभ्यो देयमन्नं
सदक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नन्तु प्रदीयते” ।
विद्याविशेषत इति अल्पबिद्याय अल्पं बहुविद्याय
बह्वित्यर्थः । बौधायनः सुब्राह्मण--श्रोत्रिय--वेदपारगेभ्यो
गुर्वर्थ--निर्वेशौषधार्थ--वृत्तिक्षीण--यक्ष्यमाणाध्ययनाध्वसंयोग
वैश्वजितेषु द्रव्यविभागो यथाशक्ति कार्य्यो बहिर्वेदि
मिक्षमाणेषु कृतान्नमितरेषु” । निर्वेशः, विवाहः ।
वैश्वजितः, सर्वस्वदक्षिणया कृतविश्वजिद्यागः ।
बहिर्वेदिग्रहणादेतेभ्यो बहिर्वेद्यपि धनमवश्यं देयम् । अन्ये-
भ्यम्तु अन्तर्वेद्येव धनदाननियमः । वहिर्बेदि तु कृतान्न-
स्यैव । आपस्तम्बः “भिक्षमाणो निमित्त--माचार्य्यो
विवाहो यज्ञो मातापित्रोर्बुभूर्षार्हतश्च नियमादिलोपः ।
तत्र, गुणान् समीक्ष्य यथा देयं, इन्द्रिय--प्रीत्यर्थस्य तु
भिक्षमाणमनिमित्तं न तथाद्रियेत” । ‘बुभूर्षा भरणेच्छा ।
अर्हतश्च नियमादिलोप इति, अधिकारिणआवश्यक-
कर्मविधिलोपप्रसङ्गः । यमः “वेदेन्धनसमृद्धेषु हुतं
विप्रमुखाग्निषु । सन्तारयति दातारं महतः किल्विषा-
दपि” । पद्मपुराणे “एकं वेदान्तगं विप्रं भोजयेत्
श्रद्धयान्वितः । तस्य भुक्त्वा स वै कोटिविप्राणां नात्र
संशयः” । शातातपः “वेदपूर्णमुखं विप्रं सुभुक्तमपि-
भोजयेत् । न तु मूर्खं निराहारं षड्रात्रमुपवासिनम्” ।
व्यासः “यत् सिक्थं वेदविद्भुङ्क्ते षट्कर्मनिरतः
शुचिः । दातुः फलमसंख्येयं जन्म जन्म तदक्षयम् ।
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते । क्रीड़न्त्यौषधयः
सर्वा यास्यामः षरमां गतिम्” । ‘औषधयः, अन्नानि ।
महाभारते “तद्भक्तास्तद्धनाराजंस्तद्गृहास्तद्व्यपाश्रयाः ।
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्” । अत्र तच्छ-
ब्देन पूर्वोक्ताः पितरो देवताश्च परामृष्यन्ते । अथवा
तदेव दीयभानं भक्तमदनीयं येषां ते तंथा एवं तद्धना-
दिशब्दा अषि । “तस्करेभ्यः परेभ्यो वा ये भयार्त्ता
युधिष्ठिर! । अर्थिनो भोक्तुभिच्छन्ति तेषु दत्तं
महाफलम् । हृतस्वा हृतदारांश्च ये विप्रा देशसंप्लवे ।
अर्थार्थमभिगच्छन्ति तेषु दत्तं महाफलम् । चारित्र-
नियता राजन्! ये कृशाः कृशवृत्तयः । अर्थिनश्चोपग-
च्छन्ति तेषु दत्तं महाफलम् । अव्युत्क्रान्ताः स्वधर्मेषु
पाषण्डसमयेषु च । कृशप्राणाः कृशाहारास्तेषु दत्तं
महाफलम् । तपस्विनस्तपोनिष्ठास्तथा भैक्ष्यचराश्च ये!
अर्थिनः किञ्चिदिच्छन्ति तेषां दत्तं महाफलम्” ।
आदित्यपुराणम् “अक्रोधना धर्मपराः शान्ता दमदमे
रताः । तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ।
हृतसर्वस्वहरणानिर्द्दोषाः प्रमविष्णुभिः । स्पृहयन्ति
सुभक्तानां तेषु दत्तं महाफलम्” । शातातपषराशरौ
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । भोजने
चैव दाने च दहत्यासप्तमं कुलम्” । भविष्यपुराणे
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितावृते । दूरस्थं
भोजयेन्मूढ़ो गुणाढ्यं नरकं व्रजेत् । तस्मान्नातिक्रमेत्
प्राज्ञो ब्राह्मणान् प्रातिवेशिकान्” । प्रातिवेशिकान्
स्वगृहाददूरवर्त्तिगृहान् । “सम्बन्धिनस्तथा सर्वान्
दौहित्रं विट्पतिं तथा । भागिनेयं विशेषेण तथा बन्धून्
घराधिप! । नातिक्रमेन्नरस्त्वेतान् सुमूर्खानपि गोपते! ।
अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत्” । विट्पतिः
जामाता । सुमूर्खानपि नातिक्रमेदित्येतत्, अन्नदान-
विषयम् । हिरण्यादिदाने तु, सन्निहितमूर्खव्यतिक्रमे
दोषाभावात् तदुक्तं व्यासबशिष्ठबौधायनशातातपपरा-
शरैः “यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः । ब्राह्म-
णातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्नि-
मुत्सृज्य न हि भस्मनि हूयते” । महाभारते “यदि
स्यादघिको विप्रो दूहे वृत्तादिर्भिर्युतः । तस्मै यत्नेन
दातव्यमतिक्रम्यापि सन्निधिम्” । विष्णुः “पुरोहित-
स्त्वात्मन एव पात्रं स्वसृदुहितृपुत्रजामातरश्चेति” ।
‘यस्यैते पुरोहितादयः, तस्यैव ते अन्यगुणरहिता
अपि पुरोहितादित्वेनैव पात्राणि । व्यासः “माता-
पितृषु यद्दत्तं भ्रातृषु स्वसुतासु च । जायापत्योस्तु
यद्दत्तं सोऽनिन्द्यः स्वस्तिसंक्रमः । पितुः शतगुणं दानं
सहस्रं मातुरुच्यत । अनन्तं दुहितुर्द्दानं सोदर्य्ये
दत्तमक्षयम्” । विष्णुधर्भ्योत्तरम् “आत्मनस्तु भवेत्
पात्रं नान्यस्य स्यात् पुरोहितः । पुरोहिते तु स्वे दत्तं
दानमक्षय्यमुच्यते । उपाध्यायर्त्विजोश्चैव गुरावपि च
मानवैः । वर्ण्णापेक्षा न कर्त्तव्या मातरं पितरं प्रति” ।
उवाध्यायादयस्तु, पूर्वमेव व्याख्याताः तथा ।
“मातृष्वसा स्वसा चैव तथैव च पितृष्वसा । सातामही
भागिनेयी भागिनेयस्तथैव च । दौहित्रोविट्पतिश्चैव
तेषु दत्तञ्च अक्षयम् । श्रीभ्रष्टे यत्तथा दत्तं तदप्यक्षय-
मुच्यते । भातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्योदातव्यं भूतिमिच्छता । अदच-
पृष्ठ ३५२४
दानाजायन्ते परभाग्योपजोविनः” । उपकारिंणि
परोपकारपरे । विशिष्टाः गुणातिशयशालिनः ।
ब्रह्मपुराणे “यत् कन्यासु पिता कुर्य्याद्दानं पूजनमर्च्च-
नम् । यत्कृतं सुकृतं बिद्यात्तासु दत्तं तदक्षयम् ।
यद्दत्तं तासु कन्यासु तद्दानं पुण्यमेव च” । कालिका-
पुराणम् “यद्दत्तं वेदविद्विप्रे यद्दत्तं व्रह्मचारिणि ।
तपोनिधेस्तु यद्दत्तं कारुण्येन च यत् सदा । तत्
सर्वमक्षयं दानं वै मानेन विधाय यत्” । विष्णुधर्म्मो-
त्तरे “अन्नदाने न कर्त्तव्यं पात्रापेक्षणमएवपि ।
अन्नं सर्वत्र दातव्यं धर्मकामेण वै द्विज! । सदोषेऽपि
तु निर्दोषं सगुणेऽपि गुणावहम् । तस्मात् सर्वप्रयत्नेन
देयमन्नं सदैव तु । विद्याध्ययनसक्तानामन्नदानं
भहाफलम्” । तथा “दत्त्वा नृपतिभीतानामृणिनाञ्चा
तथा धनम् । तस्करेभ्यश्च भीतानां फलमक्षयमुच्यते
यियज्ञतां तथा दत्तं व्यसनं तर्त्तुमिच्छताम् । दुःखान्वि-
तानां दीनानामक्षयं परिकीर्त्तितम् । विवाहमेखला-
बन्धप्रतिष्ठादिषु कर्मसु । आपन्नेषु तु यद्दत्तमक्षयं
तदुदाहृतम्” । संवर्त्तः “दानान्येतानि देयानि
तथान्यानि च सर्वशः । दीनान्धकृपणार्थिभ्यः श्रेयः-
कामेण धीमता” । पद्मपुराणे “दीनान्धकृपणानाथ-
वाग्विहीनेषु यत्तथा । विकलेषु तथान्येषु जड़वामन-
पङ्गुषु । रोगार्त्तेषु च यद्दत्तं तत्स्याद्बहुफलं धनम्” ।
  • अथ अपात्रनिरूपणम् । तत्र मनुः “गोरक्षकान्
बाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्द्धुषि-
कांश्चैव विप्रान् शूद्रवदाचरेत् । ये व्यपेताः स्वकर्मभ्यः
परपिण्डोपजीविनः । द्विजत्वमभिकाङ्क्षन्ति तांश्च शूद्र-
वदाचरेत् । नानृगब्राह्मणो भवति न बणिग्न कुशीलवः ।
न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः । अव्रता
ह्यनधीयाना यत्र भैक्ष्यचरा द्विजाः । तं ग्रामं दण्डये-
द्राजा चौरभक्तप्रदोहि सः” । वसिष्ठः “उदक्योऽन्वा-
सते येषां ये च केचिदनग्नयः । कुलं वाऽश्रोत्रियं येषां
सर्वे ते शूद्रधर्मिणः” । अन्वासते कर्मकाले समीप एव
तिष्ठन्ति । विष्णुः “न दानं यशसे दद्यान्न भयान्नोप-
कारिणि । न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चयः” ।
उपकारिणि आत्मोपकारपरे प्रत्युपकारसमीहयेत्यर्थः ।
महाभारते “यस्तु प्रेष्यान् द्विजान् मूढ़ो योजयेद्धव्य-
कव्ययोः । न भवेत्तत्फलं तस्य वैदिकीयं तथा श्रुतिः” ।
यमः “अवतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
नैषां प्रतिग्रहोदेयो न शिला तारयेच्छिलाम् । अपविद्धा-
ग्निहोत्रस्य गुरोर्विप्रियकारिणः । द्रविणं नैव दातव्यं
सततं पापकर्मणः । न प्रतिग्रहमर्हन्ति वृषलाध्यापका
द्विजाः । शूद्रस्याध्यापनाद्विप्रः पतत्यत्र न संशयः” ।
तथा “राजधानी यथा शून्या यथा कूपश्च निर्जलः ।
यथा हुतमनग्नौ च तथा दत्तं द्विजेऽनृचे” । वसिष्ठः
“यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च
विप्रोऽनधीयानस्त्रयस्ते नामधारकाः । बिद्वद्भोज्यान्य-
विद्वांसो येषु राष्ट्रेषु भुञ्जते । अप्यनावृष्टिमिच्छन्ति
महद्वा जायते भयम्” । व्यासशतातपौ “नष्टशौचे
व्रतभ्रष्टे विप्रे वेदविवर्जिते । रोदित्यन्नं दीयमानं किं
मया दुष्कृतं कृतम् । शौचहीनास्तु ये विप्रा न च
यज्ञोपवीतिनः । हुतं दत्तं तपस्तेषां नश्यत्यत्र न
संशयः । ऊषरे बापितं वीजं यच्च भस्मनि हूयते ।
क्रियाहीनेषु यद्दत्तं त्रिषु नाशोविधीयते । प्रस्तरे
पतितं वीजं भिन्नभाण्डे च दोहनम् । भस्मन्यपि हुतं
द्रव्यं तद्वद्दानमसाधुषु” । पूर्वत्र पात्रगुणकथने कृतेऽपि
पुनर्दोषवचनमेवंविधदोषभाग्जनप्रतिषेधार्थम् । मनुः
“पात्रभूतो हि यो विप्रः प्रतिगृह्य प्रतिग्रहम् । असत्सु
विनियुञ्जीत तस्य देयं न किञ्चन । सञ्चयं कुरुते यश्च
प्रतिगृह्य समन्ततः । धर्मार्थं नोपयुङ्क्ते यो न तं
तस्करमर्चयेत्” । असत्सु, निषिद्धेषु द्यूतादिषु । दक्षः
“विधिहीने तथा पात्रे यो ददाति प्रतिग्रहम् । न केबलं
हि तद्याति शेषमप्यस्य नश्यति” । मनुः “अनर्हते यद्द-
दाति न ददाति यदर्हते । अर्हानर्हापरिज्ञानाद्धनाद्धर्माच्च
हीयते” । यमः “यस्तु लिङ्ग्य चितां वृत्तिमलिङ्गिभ्यः
प्रयच्छति । घोरायां ब्रह्महत्यायां पच्यते नात्र
संशयः” । भविष्यपुराणे “नाब्रह्मणाय दातव्यं न देयं
व्राह्मणाक्रिये । न ब्राह्मणब्रुवे चैव न च दुर्व्राह्मणे
धनम्” । व्यासः “व्रह्मवीजसमुत्पन्नो मन्त्र--संस्कारवर्जितः ।
जातिमात्रोपजीवी च भवेदव्राह्मणः स तु । गर्भाधा-
नादिभिर्युक्तस्तथोपनयनेन च । न कर्मविन्नचाधीते स
भवेद्ब्राह्मणाक्रियः” । वराहपुराणे “अव्रतौ वैश्यरा-
जन्यौ शूद्रश्चाब्राह्मणास्त्रयः । वेदव्रतविहीनश्च व्राह्मणो
ब्राह्मणब्रुवः” । यमः “यस्य वेदश्च वेदी च विच्छिद्येते
त्रिपौरुषम् । स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः” ।
कूर्मपुराणे “न वार्य्यपि प्रयच्छेत नास्तिके हैतेकेऽपि
वा । न पाषण्डिषु सर्वेषु नावेदविदि धर्म्मवित् ।
पृष्ठ ३५२५
नास्तिकः, परलोकवासनाशून्यः । हैतुकः हेतुभिः
परलोकं निराकरिष्णुः । मनुर्विष्णुश्च “न वार्य्यपि
प्रयच्छेत वैडालव्रतिके द्विजे । न वकव्रतिके पापे नावे-
दविदि धर्म्मवित् । त्रिष्वप्येतेषु दत्तं हि विधिनोपार्जितं
धनम् । दातुर्भवत्यनर्थाय परत्रादातुरेव च” । अनर्थः प्रत्य-
वायः । “यथा प्लवेनौपलेन निमज्जत्युदके तरन् । दातृ-
प्रतिग्रहीतारौ तथैवाज्ञौ निमज्जतः” । यमः “यः कारणं
पुरस्कृत्य व्रतचर्यां निषेवते । पापं व्रतेन प्रच्छाद्य
बैडालं नाम तद्व्रतम् । अर्थञ्च विपुलं गृह्य दत्त्वा
लिङ्गं विवर्जयेत् । आश्रमान्तरितं रक्षेद्वैडालं नाम
तद्व्रतम् । यतीनामाश्रमं गत्वा प्रत्यवस्येत्तु यः पुनः ।
यतिधर्मविलोपेन वैडालं नाम तद्व्रतम्” । विष्णुः
“धर्म्मध्वजी सदा लुब्धः शूद्रिको लोकदम्भकः । वैडाल-
व्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः । यश्च धर्मध्वजी
नित्यं सुराध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि
वैडालं नाम तद्व्रतम् । अधोदृष्टिर्नैकृतिकः स्वार्थसा-
धनतत्परः । शठो मिथ्याविनीतश्च वकव्रतचरो द्विजः ।
ये वकव्रतिनो विप्रा ये च मार्जारलिङ्गिमः । ते पतन्त्य-
न्धतामिस्रे तेन पापेन कर्मणा” । चतुर्विंशतिमतम्
“रोदित्यन्नं दीयमानं किं मया दुष्कृतं कृतम् । अश्री-
त्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः” । कात्यायनस्त्वन्य-
थाह “यः स्वाध्यायाग्निमालस्याद्देवादीन्नैभिरि-
ष्टवान् । निराकर्त्तामरादीनां स विज्ञेयो निराकृति-
रिति” । शातातपः “नेष्टं देवलके दत्तमप्रतिष्ठञ्च
वार्द्धुषौ । यच्च बाणिजके दत्तं न च तत् प्रेत्य नो इह”
दक्षः “धूर्त्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेभ्यो दत्तं भवति निष्फलम्” । स्कन्दपुराणे
“देवपितृविहीने यदीश्वरेभ्यश्च दीयते । दत्त्वा तु
कीर्त्तितं यच्च देवाग्नित्यागिने तथा । अन्यायोषार्जित-
धनैर्दत्तमव्राह्मणे च यत् । गुरवेऽनृतवक्त्रे च स्तेनाय
पतिताय च । कृतघ्नाय च यद्दत्तं सर्वदा व्रह्मविद्विषे ।
याजकाय च सर्वस्य वृषल्याः पतये तथा । परिचाराय
भृत्याय सर्वस्य पिशुनाय च । इत्येतानि च राजेन्द्र!
वृथादानानि षोडश । गर्भस्थोऽज्ञानबालोऽपि भुङ्क्ते
वृद्धो न यौवने । तद्दत्तस्येह नाप्नोति सर्बथा रिपु-
सूदन” । तदीयफलमिति शेषः । विष्णुधर्मात्
“परस्थाने वृथा दानं सदोषं परिकीर्त्तितम् । आरूढ-
पतिते चैव अन्यायात्तैर्द्धनैश्च यत् । व्यर्थं हि व्राह्मणे
दानं पतिते तस्करे तथा । गुरोश्चाप्रीतिजनके कृतघ्ने
ग्रामयाजके । वेदविक्रायके चैव यस्य चोपपतिर्गृहे ।
स्त्रीभिर्जितेषु यद्दत्तं व्यालग्राहे तथैव च । व्रह्मबन्धौ
च यद्दत्तं यद्दत्तं वृषलीपतौ । परिचारके च यद्दत्तं
वृथा दानानि षोडश” सहाभारते “पङ्ग्वन्धबधिरा मूका
व्याधिनोषहताश्च ये । भर्द्धव्यास्ते महाराज! न तु
देयः प्रतिग्रहः” इति प्रतिग्रहीतृनिरूपणम् ।
  • अथ द्रष्वाख्यं दानाङ्गमुच्यते । तत्र देयनिरूपणम् । भविष्य
पुराणे “यद्यदिष्टं विशिष्टञ्च न्यायप्राप्तञ्च यद्भवेत् ।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम्” । वह्निपुराणे
“शुभोपात्तेन यत्किञ्चित् करोति लघुना नरः । अनन्त
फलमाप्नोति मुद्गलोऽपि यथा पुरा” । शुभोपात्तेन न्या-
योपार्जितेन । लधुना स्वल्पेन द्रव्येणेति शेषः । देवी-
पुराणे “न्यायतो यानि प्राप्तानि शाकान्यपि नृपोत्तम! ।
तानि देयानि देव्यास्तु कन्यकायोषितां सदा । तद्भुक्तेपु
च वित्तेषु अपरेषु च नित्यशः” विष्णुपुराणे “यद्-
यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तद्गुणवते
देयं तदेवाक्षयमिच्छता” । महाभारते “विशेषतो
महाराज! तस्य न्यायार्जितस्य च । श्रद्धया विधिवत् पात्रे
दत्तस्यान्तो न विद्यते” । गौतमः “स्वामी ऋक्थक्रय
संविभागपरिग्रहाधिगमेषु व्राह्मणस्याधिकं लब्धं,
क्षत्रियस्य विजितं, निर्विष्टं बैश्यशूद्रयोरिति” । ‘अप्रति-
बन्धः’ दायएव ऋक्थम् । संविभागः सप्रतिबन्धो-
दायः । परिग्रहः, जलतृणकाष्ठादेरनन्यपूर्बस्य स्वी-
कारः । अधिगमः निध्यादेः प्राप्तिः । एषु निमि-
त्तेषु स्वामी मवति । अधिकम् असाधारणम् । निर्वि-
ष्टम् कृष्यादिना द्विजशुश्रूषादिना च यल्लब्धम् ।
“निर्वेशो भृतिभोगयोरिति” स्मरणात् । मनुः “सप्त वित्ता
गमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयो-
गश्च सत्प्रतिग्रह एव च” । प्रयोगः न्यायोपचयार्थं
द्रव्यप्रयोगः । कर्मयोगः आर्त्विज्यम् । नारदः “धनमूलाः
क्रियाः सर्वा यत्नस्तस्यार्जने मतः । रक्षणं वर्द्धनं
भोग इति तस्य विधिः क्रमात् । तत्पुनस्विविधं ज्ञेयं
शुक्लं शवलमेव च । कृष्णञ्च, तस्य विज्ञेयो विभागः
सप्तध पुनः । एकैकस्य शुक्लादेः सप्त सप्त भेदा भवन्ती-
त्यर्थः । “श्रुतशौर्य्यतपःकन्यायाज्यशिष्यान्वयागतम्
धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः” । आगतशब्दः
श्रुतादिभिः प्रत्येकं संबध्यते । कन्यागतम् आर्षविवाहे
पृष्ठ ३५२६
वराद्गृहीतं गोमिथुनादि । याज्यगतम् आर्त्विज्या-
दिलब्धम् । शिष्यागतम् । गुरुदक्षिणादि । अत्र च
यथाधिकारं शुक्लत्वमवधेयम् । उदयः फलं तदप्यस्य
शुक्लमित्यर्थः “कुशीदकृषिबाणिज्यशिल्पशुल्कानुवृत्तितः ।
कृतोपकारादाप्तञ्च शवलं समुदाहृतम्” । न्यायोपचयार्थं
द्रव्यप्रयोगः कुशीदम् । शिल्पं कारुकादिकर्म ।
आकरादिभ्योद्रव्योदयः शुल्कम् । अनुवृत्तिः सेवा । “पार्श्वक
द्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः । व्याजेनोपार्जितं
यत्तत् सर्वेषां कृष्णमुच्यते” । पार्श्वकोपार्जितं उत्कोचादि-
लब्धम् । आत्त्र्युपार्जितं परपीडया लब्धम् । प्रतिरूपकं
मणिसुवर्णादेः प्रतिरूपकरणम् । साहसं स्वप्राणात्यया-
ङ्गीकारेण पश्यतोहरत्वादिकम् । व्याजः दम्भेन तपः
प्रमृति । “तेन क्रयो विक्रयश्च दानं ग्रहणमेव च ।
विविधाश्च प्रवर्त्तन्ते क्रियाः सम्भोग एव च । यथावि-
धेन द्रव्येण यत्किञ्चित् कुरुते नरः । तथाविधमवाप्नोति
स फलं प्रेत्य चेह च” । यथाविधेन शुक्लेन कृष्णेन
शबलेन वा दानादि कुरुते तथाविधं फलमाप्नोतीति,
शुक्लेन शुद्धं दुःखरहितम्, शवलेन, मिश्रम्, कृष्णेन
असुखोदयम् । पद्मपुराणे “शुक्लेन वित्तेन कृतं
पुण्यं बहुफलं भवेत् । शबलं मध्यमफलं कृष्णं
हीनधनं फलम्” । ब्रह्मप्रोक्ते “शुक्लबित्तेन यो धर्मं
प्रकुर्य्यात् श्रद्धयान्वितः । तीर्थं पात्रं समासाद्य देवत्वे
तत् समश्रुते । राजसेन च भावेन वित्तेन शवलेन च ।
दद्याद्दानमतिथिभ्योमानुषत्वे तदश्रुते । तमोवृत्तस्तु यो
दद्यात् कृष्णवित्तेन मानवः । तिर्य्यक्त्वे तत्फलं प्रेत्य
समश्नाति नराधभः” । नारदः “तत् पुनर्द्वादशविधं
प्रतिवर्णाश्रयात् स्मृतम् । साधारणं स्यात्त्रिविधं शेषं
नवविधं स्मृतम्” । धर्म्यमिति शेषः । प्रतिवर्णाश्रयान्न-
वविधं, साधारणं त्रिविधमित्येवं द्वादशविधमित्यर्थः ।
“क्रमागतं प्रीतिदायः प्राप्तञ्च सह भार्य्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् । वैशेषिकं धनं
ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् । प्रतिग्रहेण संलब्धं
याज्यतः शिष्यतस्तथा । त्रिविधं क्षत्रियस्यापि प्राहुर्वैशे-
षिकं धनम् । युद्धोपलब्धं काराच्च दण्डाच्च व्यवहारतः” ।
कारः वल्यादिः । “वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रि-
लक्षणम् । कृषिगोरक्षबाणिज्यैः शूद्रस्यैभ्यस्त्वनुग्रहात्” ।
एभ्यः ब्राह्मणादिभ्यः । “सर्वेषामेव वर्ण्णानामेवं धर्म्यो-
धनागमः । विपर्य्यायादधर्म्यः स्वान्न चेदापद्गरीयसी” ।


एवंधर्मसाधनं द्रव्यं निरूप्य तच्च कियद्देयं किं
देयमित्यपेक्षायां याज्ञवलक्यः “स्वं कुटुम्बाविरो-
धेन देयं दारसुतादृते । नान्वये सति सर्वखं यच्चान्यस्मै
प्रतिश्रुतम्” । अन्वये सन्ताने । प्रतिश्रुतं प्रतिज्ञातम् ।
कुटुम्बाविरोधस्तु, व्याख्यातो वृहस्पतिना “कुटुम्बभक्त-
वसनाद्देयं यदतिरिच्यते । भध्वास्वादो विषं पश्चाद्दातु-
र्द्धर्म्मोऽन्यथा भवेत्” । भक्तं अन्नम् । वसनं वस्त्रम् ।
(यावता द्रव्येण कुटुम्बस्य वस्त्रमन्नं संपद्यते तदतिरिक्तं
देयं, इतरत्तु न देयमित्यर्थः) । मनुः “शक्तः परजने
दाता स्वजने दुःखजीविनि । मध्वापानो विषास्वादः स
धर्मप्रतिरूपकः” । कात्यायनः “सर्वस्वं गृहवर्ज्जन्तु
कुटुम्बभरणाधिकम् । यच्च द्रव्यं स्वकं देयमदेयं स्यादतो-
न्यथा” । तथा “सप्तरात्राद्गृ हक्षेत्रात् यद्यत् क्षेत्रं
प्रचीयते । पित्रा वाथ स्वयं प्राप्तं तद्दातव्यं विवक्षितम्” ।
सप्तरात्रादिभ्यो यत्प्रचीयते, अधिकं मवति, तद्दात-
व्यमिति विवक्षितमित्यर्थः । शिवधर्म्मात् “तस्मात्त्रि-
भागं वित्तस्य जीबनाय प्रकल्पयेत् । भागद्वयन्तु धर्म्मार्थ-
मनित्यं जीवितं यतः” । अशेषवित्तस्य भागपञ्चकं
परिकल्प्य भागत्रयं जीवनाय संरक्ष्य भागद्वयं धर्म्माय
कल्पयेदित्यर्थः । महाभारते “एकां गां दशगुर्दद्याद्-
दश दद्याच्च गोशती । शतं सहस्रगुर्दद्यात् सर्वे तुल्य-
फलाः स्मृताः” । नन्बेतद्वचनद्वयोपात्तयोर्वित्तगोशब्दयो-
रुपलक्षणार्थत्वेन देयमात्रपरत्वाद्विषमभागपरिकल्पनं
विरुद्धं यथाश्रुतगोवित्तपरत्वेनाविरोधे दशगुरेकां गां
दद्यादितिवचनाद्दशावरगोर्द्धनिनोऽपि गोदानानधिकारः
स्यात् दशधेनुयोग्यधनिपरत्वे तु उपलक्षणपक्षा-
ङ्गीकाराद्विरोधतादवस्थ्यं तस्मान्न्यूनाधिककल्पयोः कृपणो-
दाराधिकारिविषयतयैव व्यबस्थेति सुस्थम् । कुटम्बा-
विरोधेन देयमित्युक्तम् तस्यापवादमाह व्यासः
“कुटुम्बं पीडयित्वापि व्राह्मणाय महात्मने । दातव्यं
भिक्षवे चान्नमात्मनो भूतिमिच्छाता” । यत्यतिथ्यादिवि-
षयमेतत् । कात्यायनः “स्वेच्छादेयं स्वयंप्राप्तं
बन्धाचारेण बन्धकम् । बैवाहिकक्रमायाते सर्वदानं न
विद्यते” । बन्धक आधिः तद्बन्धाचारेणाधिरूपेणैव
देयम् । यद्विवाहलब्धं तत्तस्यां भार्य्यायां सत्यां सर्वमदेयम् ।
यच्च पितामहादिक्रमायातं तत्र पुत्रे सति न देयम् ।
“सौदायिकं क्रमायातं शौर्य्यप्राप्तञ्च यद्भवेत् । स्त्रीज्ञाति
स्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयात्” । सौदायिकं
पृष्ठ ३५२७
विवाहलब्धं तद्भार्य्ययानुज्ञातम् । क्रमायातम् अविभक्त-
धनैर्ज्ञातिभिरनुज्ञातम् । भृत्येन सता युद्धेन लब्धं स्वा-
मिनानुज्ञातमित्यर्थः । याजवल्क्यः “देयं प्रतिश्रुत-
ञ्चैव दत्त्वा नापहरेत् पुनः” यमः “यच्च वाचा प्रति-
ज्ञातं कर्म्मणा नोपपादितम् । तद्धनमृणसंयुक्तमिह
लोके परत्र च” ऋणसंयुक्तम् ऋणासमर्पणजन्यदोषसं-
युक्तमित्यर्थः । “सप्ताजातान्नरो हन्याद्वर्त्तमानांस्तु सप्त
च । अतिक्रान्तान् सप्त हन्यादप्रयच्छन् प्रतिश्रुतम् ।
प्रतिश्रुताप्रदानेन दत्तस्य हरणेन च । जन्मप्रभृति यत्
पुण्यं तत्सर्वं स्यणश्यति” । महाभारते “ब्राह्मणं
स्वयमाहूय भिक्षार्थे कृशवर्त्तिनम् । पश्चान्नास्तीति यो
ब्रूयात्तं विद्याद्ब्रह्मघातकम्” तथा “संश्रुत्य यो न
दित्सेत याचित्वा यस्य नेष्यति । उभावनृतिकावेतौ
मृषा पापमवाप्तुतः” तथा “यो न दद्यात् प्रतिश्रुत्य
स्वल्पं वा यदि वा बहु । आशास्तस्य हताः सर्वाः
क्लीवस्येव प्रजाफलम् । यं निरीक्षेत संक्रुद्ध आशया
पूर्वजातया । प्रदहेत हि तं राजन् । कङ्कमक्षयमुग्यथा ।
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युघिष्ठिर!” । नारदः “ब्रा-
ह्मणस्य च यद्देयं सान्वयस्तु न चास्ति सः । सकुल्ये तस्य
निनयेत्तदभावेऽस्य बन्धुषु । यदा तु न सकुल्यः स्यान्न
च सम्बन्धि--बान्धवाः । दद्यात् सजातिशिष्येभ्यस्तद-
भावेऽप्सु निक्षिपेत्” । गौतमः “प्रतिश्रुत्याप्यधर्मसं
युक्ताय न दद्यात्” । कात्यायनः “प्राणसंशयमापन्नं
यो मामुत्तारयेदितः । सर्वस्वन्ते प्रदास्वामीत्युक्तेऽपि
न तथा भवेत्”
  • अथ फलातिशयप्रतिपादनार्थं पात्रविशेषेण देयविशेषाः । भवि
ष्यपुराणे “गोभूतिलहिरण्यादि दद्यान्नित्यमतन्द्रितः ।
तथा द्रव्यविशेषांश्च दद्यात् पात्रविशेषतः । आर्त्तानामन्न-
दानञ्च गोदानञ्च कुटुम्बिनाम् । तथा प्रतिष्ठाहीनानां
क्षेत्रदानंप्रशस्यते । सुबर्णं याज्ञिकानाञ्च विद्याञ्चैवोर्द्ध-
रेतसाम् । कन्याञ्चैवानपत्यानां ददतां गतिरुत्तमा” । विष्णु-
धर्मोत्तरात् “युद्धोपकरणं द्रव्यं क्षत्रिये द्विजपुङ्गवाः! ।
पण्योपयोमि तद्वैश्ये शूद्रे शिल्पोपयोगि च । यस्योपयोगि
यद्द्रव्यं देयं तस्यैव तद्भवेत् । येन येन च भाण्डेन
यस्य वृत्तिरुदाहृता । तत्तत्तस्यैव दातव्यं पुण्यकामेन
धीमता । दण्डं कृष्णाजिनञ्चैव तथा विप्राः ! कमण्ड-
लुम् । धीरं पुण्यभवाप्नोति दत्त्वैतान् ब्रह्मचारिणे ।
वस्त्रं शय्यामनं धान्यं वेश्म वेश्मपरिच्छदम् । गृह-
स्थाय तु तद्दत्तं ज्ञेयं वहुफलं सदा । नीवारं वल्कलं
शाकं फलं मूलञ्च गोरसम् । वानप्रस्थाय यद्दत्तम-
नन्तं परिकीर्त्तितम् । भिक्षाप्रदानं यतये पात्रदानं
तथा हितम् । गन्धमाङ्गल्यताम्बूलरक्तवस्त्रादिकं स्त्रियः ।
स्त्रीणां प्रदानं दातव्यं भर्त्तृहस्ते तु नान्यथा । प्रोक्तं
संग्रहणं ह्येतद्गुप्तं भर्त्तुः प्रयच्छतः । अन्नं प्रतिश्रय-
ञ्चैव पान्थे दत्तं महाफलम् । विवाहादिक्रियाकाले
तत्क्रियासिद्धिकारणम् । यः प्रयच्छति धर्मज्ञः सोऽश्व-
मेधमवाप्नुयात् । आतुरेभ्यो धनं दत्त्वा दानं बहुफलं
भवेत् । बाले क्रीडनकं दत्त्वा भृष्टमन्नं तथैव च । फलं
मनोहरं वापि अग्निष्टोमफलं लभेत् । भृष्टान्नं
मानवो दत्त्वा भृष्टान्नानि तु काङ्खताम् । अक्षयं
फलमाप्नोति स्वर्गलोकञ्च गच्छति । श्रीविहीने तथा
दत्त्वा भोजनं द्विजसत्तम! । वस्त्रं शुभं वा धर्मज्ञः
पुण्यं महदुपाश्नुते । कृपास्थानं परं विप्रा विच्युताः
पुरुषाः श्रिया । तेभ्योऽनुकम्पा कर्तव्या सतां वर्त्मनि
तिष्ठता । कार्य्ये सत्युद्यमं कृत्वा परेषां समुपस्थिते ।
अक्षयं फलमाप्नोति नात्र कार्य्या विचारणा । यवसानां
प्रदानेन धेनुमत्सु द्विजातिषु । लवणानाञ्च धर्मज्ञाः!
फलमक्षयमश्नुते । प्रसवेषु तु यद्दत्तं व्यसनार्त्तिभयेषु
च । तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः । दत्त्वा
ब्राह्मणशार्दूल! जलपात्रमथार्थिने । फलमक्षयमाप्नोति
नात्र कार्य्या विचारणा” । अङ्गिराः “देवतानां गुरूणाञ्च
मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं
नोदितं क्वचित्” नन्दिपुराणे “पापदः पापमाप्नोति
नरो लक्षगुणं सदा । पुण्यदः पुण्यमाप्नोति शतशोऽथ
सहस्रशः । तथा पात्रविशेषेण दानं स्यादुत्तरोत्तरम् ।
पितृमातृगुरुब्रह्मवादिनां दीयते तु यत् । तल्लक्षगुणितं
विद्यात् पुण्यं वा पापमेव वा” वह्निपुराणे “द्वाविमौ
पुरुषौ लोके सूर्य्यमण्डलभेदिनौ । दातान्नस्य च
दुर्भिक्षे सुभिक्षे हेमवस्त्रदः”
  • अथ अदेयनिरूपणम् । देवलः “अन्यावाधिगतां दत्त्वा सकलां
पृथिवीमपि । श्रद्धावर्जमपात्राय न काञ्चिद्भूतिमाप्नु-
यात्” । वह्निपुराणात् “अन्यायोपागतं द्रव्यं गृहीत्वा
यो ह्यपण्डितः । धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ।
घर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा । ददाति दान
विप्रेभ्यो लोकविश्वासकारणम् । पापेन कर्मणा विप्रो
धन लन्ध्वा निरंशकः । रागमोहान्वितस्वान्तः
पृष्ठ ३५२८
कलुषां योनिमाप्न्यात् । अर्थसञ्चयबुद्धिर्हि लोभमोह
वशगतः । उद्वेजयति भूतानि हिंसया पापचेतनः ।
एवं लब्ध्वा धनं लोभात् यजते यो ददाति च ।
स पापकर्म्मणा तेन न विन्दति परां गतिम्” तथा ।
“एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः । आरभ्यन्ते
क्रिया यास्तु पिशाचास्मत्र दैवतम्” । वृद्धशातातपः “द्रव्ये-
णान्यायलब्धेन यः करोत्यौर्द्धदेहिकम् । न स तत्फलमा-
प्नोति तस्यार्थस्य दुरागमात्” स्कन्दपुराणे “देवद्रव्यं
गुरुद्रव्यं द्रव्यं चण्डेश्वरस्य च । त्रिविधं पतनं दृष्टं
दानलङ्घनभक्षणात्” । यमः “अपहृत्य परस्यार्थं
दानं यस्तु प्रयच्छति । स दाता नरकं याति यस्यार्थ-
स्तस्य तत्फलम्” तथा । “परिभुक्तमवज्ञातमपर्य्याप्त-
मसंस्कृतम् । यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते ।
परिभुक्तं गृहीतोपयोगं वस्त्रादि । अपर्य्याप्तं स्वकार्य्या-
क्षमं जरद्गवादि । शातातपः “वेदविक्रयनिर्दिष्टं
स्त्रीषु यच्चार्जितं धनम् । अदेयं पितृदेवेभ्यो यच्च क्ली-
वादुपागतम्” वेदविक्रयो निर्दिष्टो व्यपदिष्टो यत्र
तत्तथा निर्विष्टमितिपाठे वेदविक्रयाल्लब्धमित्यर्थः । स्त्रीषु
यच्चार्जितमिति स्त्रीव्यापारोपजीवनेन यल्लब्धम् । स्त्रीषु
विक्रीतास्विति केचित्” दक्षः “सामान्यं याचितं न्यास
आधिर्दाराश्च तद्धनम् । अन्वाहितञ्च निक्षेपः सर्वस्वञ्चा-
न्वये सति । आपत्खपि न देयानि नव वस्तूनि
पण्डितैः । यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः” ।
सामान्यं अनेकस्वामिकम् । याचितं संव्यवहारार्थं
याचित्वानीतं वस्त्रालङ्कारादि । गृहस्वामिने
अदर्शयित्वा तत्परोक्षमेव गृहस्वाभिने अर्पणीयमिति
गृहजनहस्ते स्थापितं द्रव्यं न्यासः । आधिः प्रसिद्धः ।
दाराः कलत्रम् तद्धनं दारधनम् । तच्च व्याख्यात
मनुना “अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्” । अध्यग्नि
अग्निसमक्षं यत् स्त्रियै दत्तम् । अध्यावाहनिकं विवा-
हकाले पित्रादि दत्तम् । प्रीतिकर्मणि स्त्रीपुंसम्बन्धेन
भर्त्त्रार्पितम् । विवाहोत्तरकालेऽपि भ्रात्रादिभ्यः प्राप्तम् ।
याज्ञवल्क्योऽप्याह “भ्रावृमातृपितृपतिप्राप्तमध्यग्न्यु-
पागतम् । आधिवेदनिकञ्चैव स्त्रीधन परिकीर्त्तितम्”
दारान्तरभिच्छता भर्त्ता यद्दत्तं तदाधिवेदनिकम् ।
एवंप्रकारं स्त्रीधनं न देयमिति । अन्वाहितं यदेकस्य
हस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यस्य हस्ते
स्वामिने देहीति निहितम् । गृहस्वामिसमक्षं स्था-
पितं द्रव्यं निक्षेपः । कात्यायनः “विक्रयञ्चैव दानञ्च
न नेयाः स्युरनिच्छवः । दाराः पुत्राश्च सर्वखमात्म-
नैव तु योजयेत् । आपत्काले तु कर्तव्यं दानं विक्रय
एव वा । अन्यथा न प्रवर्त्तन्ते इति शास्त्रस्य निश्चयः” ।
“आपत्काले तु कर्त्तव्यं दानं विक्रय एव वेति” स्वकीय-
दानविक्रयेच्छुदारादिविषयम् । यत्तु दाराणाम् “आपत्-
स्वपि न देयानीति” दक्षेणादेयत्वमुक्तं तत् स्वदानविक्रया-
निच्छुदारादिविषयम् । वशिष्ठः “शुक्रशोणितसम्भवः
घुत्रो मातापितृनिमित्तकस्तस्य प्रदानविक्रयपरित्यागेषु
मातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णी-
याद्वा स हि सन्तानाय पूर्वेषां न तु स्त्री पुत्रं दद्यात्
प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भत्तुः” । वृहस्पतिः
“कस्मैचिद्याचमानाय दत्तं धर्माय यद्भवेत् । पश्चाच्च
न तथा तत् स्यान्न देयं तस्य तद्भवेत्” । धर्मं कर्त्तुं
याचमानाय यद्दत्तं तेन चेदसौ धर्मं न कुर्य्यात्तदा तत्तस्मै
न देयमित्यर्थः । अङ्गिराः “बहुभ्यो न प्रदेयानि
गौर्गृहं शयनं स्त्रियः । विभक्तदक्षिणाह्येता दातारं
तारयन्ति हि । एका एकस्य दातव्या न बहुभ्यः
कथञ्चन । दातुर्विक्रयमापन्ना दहत्यासप्तभं कुलम्” ।
बिक्रेतुरेवैतद्दोषप्रदर्शनं न प्रकृतस्य दातुरिति ।
औपकायनः “कन्याशय्यागृहञ्चैव देयं यङ्गोस्त्रियादिकम् ।
तदेकस्मै प्रदातव्यं न बहुभ्यः कथञ्चन” व्यासः
न व्यङ्गां रोहिणीं बन्ध्यां न कृशां मृतवत्सिकाम् ।
न वामनां वेहतञ्च दद्याद्विप्राय गां नरः । वेहत्
गर्भोपघातिनी । देबलः “विवत्सां रोगिणीं रूक्षां
स्थविरां शृङ्ग भीषणाम् । क्षीणक्षीरशरीराङ्गां दत्त्वा
दोषमवाप्नुयात्” । कात्यायनः “न चीषरां न निर्दग्धां
महीं दद्यात् कथञ्चन । न श्मशानपरीताञ्च न च
पापनिषेविताम्” । षापाः हिंस्नप्राणिनो व्याघ्रादयः ।
विष्णुधर्मोत्तरे “सोशीरां तस्कराकीर्णां तथा व्याल-
वतीं भुवम् । न दद्यात्तु द्विजश्रेष्ठो या च सन्धिषु
सस्थिता” । स्कन्दपुराणे “पापदः पापमाप्नोति नरो
लक्षगुणं सदा । तस्मान्न दद्यान्मेधावी पातक जातु
कस्यचित” । महाभारते “दुःखितेभ्यो हि भूतेभ्यो
मृत्युरोगजरादिभिः । भूवः को दुःखमपरं सवृणो
दातुमर्हति । दुःखं ददाति योऽन्यस्य ध्रुवं दुःखं स
विन्दति । तस्मान्न कस्यचिद्दुःखं दातव्यं दःखमीरुणा” ।
पृष्ठ ३५२९


“अथ पात्रविशेषे अदेयमुच्यते । यमः “सुवर्णं
रजतं ताम्रं यतिभ्यो यः प्रयच्छति । न तत्फलमवा-
प्नोति तत्रैव परिवर्त्तते” । परिवर्त्तः विपर्य्ययः एवशब्दः
अप्यर्थः तेन तत्र तस्मिन् दातर्य्यपि परिवर्त्तते धर्म्म-
विपरीतं धर्मं जनयतीत्यर्थः । तथा चोक्तम् “यतये
काञ्चनं दत्त्वा दातापि नरकं व्रजेदिति” । देबलः
“पक्वमन्नं गृहस्थस्य वानप्रस्थस्य गोरसः । वृत्तिश्च भिक्षु-
वृत्तिभ्यो न देयं पुण्यमिच्छता” । वृत्तिः भिक्षातिरिक्त
वर्तनम् । तथा “न शूद्राय हविर्दद्यात् स्वस्ति क्षीरं
तिलान् मधु । न शूद्रात् प्रतिगृह्णीयात्तेषामन्नन्निवे-
दयेत् । गारसं काञ्चनं क्षेत्रं गास्तिला मधुसर्पिषी ।
तथा सर्वान्रसांश्चापि चण्डालेभ्यो ददेत न” । स्वस्ति न
दद्यादिति प्रणाममन्तरेण शूद्रस्य स्वस्तीति न ब्रूयादि-
त्यर्थः । तेषामपि क्षीरादीनां क्रयार्थमन्यत्द्रव्यं
निवेदयेदित्यर्थः । शङ्खलिखितौ “कृशरं पायसं यावं
दधिमधुकृष्णाजिनानि शूद्रेभ्यो न दद्यन्नोपाकृतं
किञ्चित्” । विष्णुधर्गोत्तरात् “भुवं धेनुमथाश्वञ्च रत्नानि
कनकन्तथा । तिलांश्च कुञ्जरं दद्यान्नाविज्ञातगुणागुणान्”
अतःपरं ग्राह्याग्राह्यद्रव्ये विस्तरेणोक्ते ते च ग्राह्या-
ग्राह्यशब्दे प्रायेण दर्शिते ।
दानाङ्गकालेषु तिथिकालः प्रथममुक्तस्तत्रैव ।
भविष्यपुराणे “तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदा-
हृता । प्रतिपादिता पदे पूर्बे प्रतिपत्तेन चोच्यते । स्नानं
दानं शतगुणं कार्त्तिके या तिथिर्भवेत्” । स्कन्दपुराणे
“आश्विने मासि संप्राप्ते द्वितीया शुक्लकृष्णगा । दानं प्रदत्तं
यत्तस्यामनन्तफलमुच्यते” । पद्मपुराणे “वैशाखमासे या
पुण्या तृतीया शुक्लपक्षगा । अनन्तफलदा दातुः स्नान-
दानादिकर्मसु” । भविष्यपुराणे “शिवा शान्ता सुखा
राजंश्चतुर्थी त्रिविधा स्मृता । मासि भाद्रपदे शुक्ला
शिवां लोकेषु पूजिता । तस्यां स्नानं तथा दानं
उपवासो जपस्तथा । भवेत् सहस्रगुणितं प्रसादाद्दन्तिनो
नृपः । माघमासि तथा शुक्ला या चतुर्थी महीपते! ।
सा शान्ता शान्तिदा नित्यं शान्तिं कुर्य्यात्सदैव हि ।
स्नानदानादिकं सर्वमस्यामक्षयमुच्यते । यदा शुक्लचतु-
र्थ्यान्तु वारो भौमस्य वै भवेत् । तदा सा सुखदा ज्ञेया
सुखा नामेति कीर्त्तिता । स्नानदानादिक सर्वमस्या-
प्रक्षयमुच्यते” । स्कन्दपुराणे “शुक्ला मार्गशिरे मासि
श्रावणे या च पञ्चमी । स्नानदाने बहुफला नाग-
लोकप्रदायिनी” । भविष्यपुराणे “येयं भाद्रपदे मासि
षष्ठी च भरतर्षभ! । स्नानदानादिक सर्वमस्यामक्ष-
यमुच्यते” तथा “शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो
भवेद्यदि । सप्तमी विजया नाम तत्र दत्त महाफलम् ।
शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् । यदा च
स्यात्तदा ज्ञेया जया नामेति सप्तमी । स्नानदानादिकं
तस्यां भवेत् शतगुणं विभो! । पञ्चतारकमितिः रोहिण्य
श्लेषामघाहस्तस्य । “या मार्गशीर्षमासस्य शुक्लपक्षे तु
सप्तमी । नन्दा सा कथिता वीर! सर्वानन्दकरी स्मृता ।
स्नानदानादिकं सर्वमस्यामक्षयमुच्यते” । आदिपुराणे
“रेवती यत्र सप्तम्यामादित्यदिवसे भवेत् । तद्दानं
शतसाहस्रमिति प्राह दिवाकरः । भविष्यपुराणे “पौषे
मासि यदा देवि! शुक्लाष्टम्यां बुधो भवेत् । तदा तु सा
महापुण्या महारुद्रेति कीर्त्तिता । तस्यां स्नानं
महादानं तर्पणं विप्रभोजनम् । मत्प्रीतये कृतं देवि!
शतसाहस्रिकं भवेत्” । महाभारते “अष्टकासु च यद्दत्त
तदनन्तमुदाहृतम्” । आश्वलायनः “हेमन्तशिशिरयोश्च-
तुर्णामपरपक्षाणामष्टमीष्वष्टका” इति । तथा शातपथ-
श्रुतिः “द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्या”
इति । द्वादशापि कृष्णाष्टम्य इत्यर्थः । देवीपुराणे
“आश्विनस्य तु मासस्य नवमी शुक्लपक्षगा । जायते
कोटिगुणितं दानं तस्यां नराधिप!” । गरुडपुराणे
“ज्यैष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता । तस्यां स्नानं
प्रकुर्वीत दानञ्चैव विशेषतः । “एकादश्यां सिते पक्षे
पुष्यर्क्षं यत्र सत्तम! । तिथौ भवति मा प्रोक्ता विष्णुना
पापनाशिनी । दानं यद्दीयते किञ्चित् समुद्दिश्य
जनार्दनम् । होमो वा क्रियते तस्यामक्षयं कथितं
फलम् । मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।
महती द्वादशी ज्ञेया उपवामे महाफला । फलं दत्त-
हुतानाञ्च तस्यां लक्षगुणं भवेत्” । विष्णुधर्मोत्तरात्
“भाग्यर्क्षसंयुता चैत्रे द्वादशी स्यान्महाफला” । भाग्यर्क्ष
पूर्बफल्गुनी । “हस्तयुक्ता तु वैशाखे ज्यैष्ठे तु स्वामि-
सयुता । ज्येष्ठया च तथापाढे मूलोपेता च वैष्णवे”
वैष्णवे श्रावणे मासि । “तथा भाद्रपदे मासि श्रबणेन
तु संयुता । आश्विने द्वादशी पुण्या भवत्याजर्क्षसयुता” ।
आजर्क्षः पूर्वभाद्रपदा । “कार्त्तिके रेवतीयुक्ता सौम्ये
कृत्तिकया तथा” । सौम्यः मार्गशीर्षः । पौषे
मृगशिरोपेता माघे चादित्यसंयुता” । आदित्यः पुनर्वसुः
पृष्ठ ३५३०
“फाल्गुने पुष्यसहिता द्वादशी पावनी परा । नक्षत्र-
युक्तास्वेतासु स्नानं दानमुपोषितम् । सकृत्कृतं मनुष्या-
णामक्षय्यफलदायकम्” । स्कन्दपुराणे “यस्तु चैत्रत्रयो-
दश्यां स्नानं दानं समाचरेत् । फलं शतगुणं तस्य
कर्मणो लभते नरः ।” ज्योतिःशास्त्रे “कृष्णपक्षे त्रयो-
दश्यां मघास्विन्दुः करे रविः । यदा तदा गजच्छाया
श्राद्धे पुण्यैरवाप्यते । चैत्रे चतुर्दशी शुक्ला श्रावण-
प्रोष्ठपादयोः । माघस्य या कृष्णपक्षे दाने बहुफला
हि सा ।” विष्णुधर्मोत्तरात् “वैशाखी कार्त्तिकी माघी
पूर्णिमा तु महाफला । पौर्णमासीषु सर्वासु मासर्क्ष-
सहितासु च । स्नानानामिह दानानां फलं दशगुणं
भवेत् । यस्यां पूर्णेन्दुना योगं याति जीवो महाबलः ।
पौर्णमासी तु सा ज्ञेया महापूर्वा द्विजोत्तम! । स्नानं
दानं तथा जाप्यमक्षय्यं तत्तदा स्मृतम् । ब्रह्मपुराणे
“आग्नेयन्तु यदा ऋक्षं कार्त्तिक्यां भवति क्वचित् ।
महती सा तिथिर्ज्ञेया स्नानदानेषु चोत्तमा ।” आग्नेय-
मृक्षं कृत्तिका । “यदा याम्यन्तु भवति ऋक्षं तस्यां तिथौ
क्वचित्” । तिथिः सापि महापुण्या ऋषिभिः
परिकीर्त्तिता” । याम्यमृक्षं भरणी । “प्राजापत्यं यदा ऋक्षं
तिथौ तस्यां नराधिप! । सा महाकार्त्तिकी प्रोक्ता
देवानामपि दुर्लभा ।” प्राजापत्यम् ऋक्षं रोहिणी ।
व्यासः “अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी
भौमवारेण विषुवत्सदृशं फलम् । शङ्खोऽपि “अमा-
वास्या तु सोमे तु सप्तमी भानुना सह । चतुर्थी
भूमिपुत्रेण सोमपुत्रेण चाष्टमी । चतस्रस्तिथयस्त्वेता
स्तुल्याः स्युर्ग्रहणादिभिः । सर्वमक्षयमत्रोक्तं स्नान-
दानजपादिकम् । “महाभारते “अमा सोमे तथा
मौमे गुरुवारे यदा भवेत् । तत् पर्व पुष्करं नाम सूर्य्य-
पर्वशताधिकम् । शातातपः “अमावस्या सोमवारे
सूर्य्यवारे च सप्तमी । अङ्गारकदिने प्राप्ते चतुर्थी वा
चतुर्दशी । तत्र यः कुरुते कर्म्म शुभं वा यदि
वाऽशुभम् । षष्टिवर्षसहस्राणि कर्त्ता तत्फलसश्नुते” ।
विष्णुपुराणे “अमावस्या यदा मैत्र! विशाखा--ऋक्ष
योगिनी । श्राद्धे पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ।
अमावस्या यदा पुष्ये रौद्रर्क्षे वा पुनर्वसौ । द्वादशाव्दी-
मथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः” । रौद्रर्क्षम् आर्द्रा ।
“बासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता । वारुणे
वाऽऽप्यदैवत्ये देवानामपि दुर्ल्लभा” । वासवः धनिष्ठा । अजै-
कपादः पूर्वाभाद्रपदा । वारुण शततारका । आप्यदैवत्य
पूर्वाषाढ़ा । “माघेऽसिते पञ्चदशी कदाचिदुपैति योगं
यदि वारुणेन । ऋक्षेण कालः स परः पितॄणां
नह्यल्पपुण्यैर्नृप! लभ्यतेऽसौ” । वारुणः शततारा ।
  • अथ युगादिप्रभृतयः । तत्र स्कन्दपुराणे “नवम्यां शुक्ल-
पक्षस्य कार्त्तिके निरगात् कृतम् । त्रेता सिततृतीयायां
वैशाखे समपद्यत । दर्शे तु माघमासस्य प्रवृत्तं द्वापरं
युगम् । कलिः कृष्णत्रयोदश्यां नभस्ये मासि निर्गतः ।
युगादयः स्मृता ह्येते दत्तस्याक्षयकारकाः ।” ब्रह्मपुराणे
“युगारम्भास्तु तिथयो युगाद्यास्तेन कीर्त्तिताः । फलं
दत्तहुतानाञ्च तास्वनन्तं प्रकीर्त्तितम् ।” तथा
एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतञ्चाक्षयमाशु विन्द्यात् ।
युगे युगे वर्षशतेन यत्तपो युगादिकाले दिवसेन तद्भवेत् ।”
तथा “सूर्य्यस्य सिंहसंक्रान्त्यामन्तः कृतयुगस्य च । तथा
वृश्चिकसंक्रान्त्यामन्तस्त्रेतायुगस्य च । ज्ञेयस्तु
वृषक्रान्त्यां द्वापरान्तश्च संख्यया । तथा च कुम्भसंक्रान्त्या-
मन्तः कलियुगस्य च ।” पद्मपुराणे “युगादिषु युगान्तेषु
स्नानदानजपादिकम् । यत्किञ्चित् क्रियते तस्य युगान्ताः
फलसाक्षिणः ।” आदित्यपुराणे “दिनर्क्षं रेवती यत्र
गमनञ्चैव राशिषु । युगान्तदिवसं विद्धि तत्र
दानमनन्तकम् । ग्रहोपरागे विषुवे सोम्येंवा मिहिरोपदिः ।
सप्तमी शुक्ला कृष्णा वा युगान्तदिवसं विदुः ।” मिहि-
रोपदिः सूर्य्यग्रहः । मनुः “सहस्रगुणितं दानं
भवेद्दत्तं युगादिषु । कर्म श्राद्धादिकञ्चैतत्तथा मन्वन्तरा-
दिषु ।” मत्स्यपुराणे “अश्वकशुक्लनवमी द्वादशी कार्ति-
कस्य तु । चैत्रस्य तु तृतीया या तथा भाद्रपदस्य तु ।
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा । श्रावण-
स्याष्टमी कृष्णा तथाषाढ़स्य पूर्णिमा । आषाढ़स्य तु
दशमी माधमासस्य सप्तमी । कार्तिकी फाल्गुनी चैत्री
ज्यैष्ठे पञ्चदशी तथा । मन्वन्तरादयश्चैता दतस्याक्षय-
कारकाः । स्नानं दानं जपो होमः स्वाध्वायपितृ-
तर्पणम् । सर्वमेवाक्षयं विद्यात् कृतं मन्वन्तरादिषु ।
अत्रामावस्याष्टमीव्यतिरेकेण सर्वाः शुक्ला एव । पुरा-
णान्तरेण तु श्रावणस्यामावस्या भाद्रपदस्य कृष्णाष्टमी
मन्वन्तरादिरिति प्रतिपादितम् तद्यथा “आश्विने शुक्ल-
नवमी द्वादशी कार्तिके तथा । तृतीया चैत्रमासस्य
तथा भाद्रपदस्य च । श्रावणस्याप्यमावस्या० पौषस्यैका-
दशी तथा । आषाढ़स्यापि दशमी माघमासस्य सप्तमी ।
पृष्ठ ३५३१
नभस्यस्याष्टमी कृष्णा तथाषाढ़ी च पूर्णिमा । कार्तिकी
फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा । मन्वन्तरादय-
श्चैता दत्तस्याक्षयकारकाः ।”
अथ व्यतीपातादिकालाः । याज्ञवल्क्यः “शतमिन्दु-
क्षये दानं सहस्रन्तु दिनक्षये । विषुवे शतसाहस्रं
व्यतीपाते त्वनन्तकम्” । वराहपुराणे “दर्शे शतगुणं
दानं तच्छतव्नं दिनक्षये । शतघ्नं तस्य संक्रान्तौ शतघ्नं
विषुवे ततः । युगादौ तच्छतगुणमयने तच्छताहतम् ।
सोमग्रहे तच्छतव्नं तच्छतव्नं रविग्रहे । असंख्येयं
व्यतीपाते दानं वेदविदो विदुः । शतघ्नं शतगुणमित्यर्थः ।
तथा “उत्पत्तौ लक्षगुणं कोटिगुणं भ्रमणनाड़िकायान्तु ।
अर्वुदगुणितं पतने जपदानाद्यक्षयं पतिते ।” उत्पत्त्यादि-
मानमुक्तं ज्योतिःशास्त्रे “विंशतिर्द्वियुतोत्पत्तौ भ्रमणे
चैकविंशतिः । पतने दश नाड्यस्तु पतिते सप्त नाड़िकाः ।
व्यतीपातोत्र विष्कुम्भादियोगेषु सप्तदशो योगः ।
वृद्धमनुना तु प्रकारान्तरेण व्यतीपातो दशितः ।
“श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके । यद्यमा
रविवारेण व्यतीपातः स उच्यते । नागदैवतम् अश्लेषा ।
मस्तकं प्रथमचरणः । मस्तक इति श्रवणादिमिः
प्रत्येकं सम्बध्यते । शास्त्रान्तरेऽन्योऽपि व्यतीपात
उक्तः । “पञ्चाननस्थौ गुरुभूमीपुत्रौ मेषे रविः
स्वाद्यदि शुक्लपक्षे । पाशाभिधाना करभेण युक्ता
तिथिर्व्यतीपात इतीह योगः । अस्मिन् हि गोभूमि-
हिरण्यवस्त्रदानेन सर्वं परिहाय पापम् । शूरत्व-
मिन्द्रत्वमनामयत्वं मन्वाधिपत्यं लभते मनुष्यः” । पञ्चा-
ननः सिंहः गुरुभूमिपुत्रौ वृहस्पत्यङ्गारकौ । पाशाभि-
धाना द्वादशी । करभम् हस्तनक्षत्रमिति । ज्योतिः-
शास्त्रे तु रविचन्द्रयो क्रान्तिसाम्ये सूक्ष्यौ वैधृत-
व्यतीपातौ दर्शितौ । तदाह गालवः “चन्द्रार्कयो-
र्नयनवीक्षणजातमूर्तिः कालानलद्युतिनिभः पुरुषोऽति
रौद्रः । अस्त्रोद्यतो भुवि पतंश्च निरीक्षमाणः कं
घातयेऽहमिति च व्यतीपातयोगः ।” आह भृगुः “क्रान्ति-
साम्यसमयः समीरितः सूर्य्यपर्वसदृशो मुनीश्वरैः ।
तत्र दत्तहुतजप्तपूजनं कोटिकोटिगुणमाह भार्गवः” ।
अयमर्थः सूर्य्याचन्द्रमसोः क्रान्तिसाम्ये पुण्यकालद्वयं
सम्भवति । एकः व्यतीपाताख्यः अपरः वैधृताख्यः ।
तत्र क्रान्तिसाम्यलक्षणस्य व्यतीपातस्य गण्डीत्तरार्द्धा
दारभ्य क्रमशः सार्द्धेषु सप्तसु योगेषु सम्भवोऽस्ति
वैधृतसंज्ञस्य तु शुक्रयोगादारभ्य सार्द्धेषु त्रिषु योगेषु
मम्भवोऽस्ति “वैधृते व्यतीपाते दत्तमक्षयकृद्भवेत्” । भरद्वाघः
“व्यतीपाते वैधृते च दत्तस्यान्तो न विद्यते । व्यतीपाते
विशेषेण स हि सूक्ष्मः प्रकीर्तितः ।” स्थूलप्रकारेण
प्रसिद्धस्तु सप्तविंशतितमो योगो वैधृत इति ।
  • अथोपरागकालः । पद्मपुराणे “चन्द्रस्य यदि वा भानो
राहुणा सह सङ्गमः । उपराग इति ख्यातस्तत्रानन्त-
फलं स्मृतम् । इन्दोर्लक्षगुणं पुण्यं रवेर्दशगुणं भवेत् ।
गङ्गातीरे तु सम्प्राप्ते इन्दोः कोटी रवेर्दश” । रवेर्दश-
गुणमिति लक्षगुणाद्दशगुणमित्यर्थः । एवमुत्तरत्रापि
तथा । “रविवारे रवेर्ग्रासः सोमे सोमग्रहस्तथा । चूड़ा-
मणिरिति ख्यातस्तत्रानन्तं फलं स्मृतम् ।” मरद्वाजः
“चन्द्रसूर्य्योपरागे च यत्कर्तव्यं तदुच्यते । सर्वं
हेममयं दानं सर्वे व्रह्मसमा द्विजाः । सर्वं गङ्गासमं तोयं
राहुग्रस्ते दिवाकरे” । ऋष्यशृङ्गः “राहुग्रस्तो यदा
सूर्य्यो यस्तु श्राद्धं समाचरेत् । तेनैवं सकला पृथ्वी
दत्ता विप्रस्य वै करे” । शातातपः “अयनेषु सदा देयं
विशिष्टं स्वगृहेषु यत् । षडशीतिमुखे चैव विमोक्षे
चन्द्रसूर्य्ययोः । विमोक्षे वर्तमाने न तु विमुक्तयो-
रित्यर्थः “उपरागे तु तत्कालमिति” स्मरणात् ।
आह शातातपः “संक्रान्तौ यानि दत्तानि हव्यकव्यानि
दातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।
रविसंक्रमणे पुण्ये न स्नायाद्यो हि मानवः । सप्त-
जन्मान्तरं रोगी दुःखभागी सदा भवेत् ।” वृद्धवशिष्ठः
“अयने द्वे च विषुवे चतस्रः षड़शीतयः । चतस्रो
विष्णुपद्यश्च संक्रान्त्यो द्वादश स्मृताः । झषकर्कटसंक्रान्त्यौ
द्वे तूदग्दक्षिणायने । विषुवे च तुलामेषे गोलमध्ये
ततोऽपराः” । झषः मकरः । गोलः राशिचक्रम् ।
“कन्यायां सिथुने मीने धनुष्यपि रवेर्गतिः । षड़शीति
मुखा प्रोक्ता षड्शीतिगुणा फलैः । वृषवृश्चिककुम्भेषु
सिंहे चैव यदा रविः । एतद्विष्णुपदं नाम विषुवा-
दधिकं फले ।” गालवः “मध्ये विषुवति दानं विष्णु-
पदे दक्षिणायने चादौ । पड़शीतिमुखेऽतीते तथोद-
गयने भूरि फलम्” । एतच्च फलाधिक्यप्रतिपादनार्थ-
मुक्तम् । फलमाह भरद्वाजः “षड़शीत्यान्तु यद्दान
यद्दान विषुवद्वये । दृश्यते सागरस्यान्तस्तस्यान्तो नैव
विद्यते ।” विष्णुपदादिसूक्ष्मतम पुण्यकालमाह
गालवः “स्थिरभे विष्णुपदं षड़शीतिमुखं द्वितनुभे तुला-
पृष्ठ ३५३२
मेषे । विषुवन्तुर्य्ये दक्षायणं सौम्यकं सूर्य्ये ।” पूर्व-
श्लोकैर्व्याख्यातमेतत् । “अयनांशकतुल्येन कालेनैतत्
स्फुटं भवेत् । सर्बविष्णुपदाद्युक्तभेदादि ह्ययनेऽन्यथा ।
मृगकर्कादिगे सूर्य्ये याम्यीदगयने सति । तदा संक्रान्ति-
टाने स्युरुक्ता विष्णुपदादयः ।” अयमर्थः राशिं प्रति
त्रिंशदंशका भवन्ति सूर्य्यश्च प्रतिदिनमेकैकमंशं भुङ्क्ते
तत्र याबद्भिरंशैरयनच्युतिर्भवति तावता सूर्य्यस्य भोग्य-
कालेन भाविनां विष्णुपदादिकानां च्युतिर्भवतीति ततश्च
यदा द्वादशभिरयनच्युतिर्भवतीति तदा भाविन्याः संक्रा-
न्तेर्द्वादशभिर्दिनैरर्वाक् पुण्यकालो भवति अस्मिंश्च
तत्संक्रान्तिनिमित्तं दानादि कर्त्तव्यमिति । एवं न्यूनातिरि-
क्तेष्वपि बोद्धव्यम् । न केवलमादित्यस्यैव संक्रमसमये
पुण्यकालः किन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमे
पुण्यकालो भवतीति । तदुक्तं ज्योतिःशास्त्रे “नक्षत्र-
राश्योरविसंक्रमे स्युरर्वाक् परत्रापि रसेन्दुनाड्यः ।
पुण्यास्तथेन्दोस्त्रिधरापलैर्युता एकैव नाड़ी मुनिमिः
शुभोक्ता । नाड्यश्चतस्रः सपलाः कुजस्य बुधस्य तिस्रः
पलविश्वयुक्ताः । सार्द्ध्वाब्धिनाड्यः पलसप्तयुक्ताः गुरोस्तु
शुक्रे सपलाश्चतस्रः । द्विनागनाड्यः पलसप्तयुक्ता शनैश्चर-
स्याभिहिताः सुपुण्याः । आद्ये तु मध्ये जपदानहोमं
कुर्वन्नवाप्नोति सुरेन्द्रधाम ।” अस्यार्थः आदित्यस्य
राशिनक्षत्रगमने अर्वाक् परतश्च षोड़श घटिकाः पुण्य-
कालः । तथा चन्द्रस्यापि राशिनक्षत्रगमने घटिकैका-
पलानि त्रयोदश अर्वाक् परतश्च पुण्यकालः । एवं
मङ्गलस्य घटिकाश्चतस्रः पलमेकञ्च पुण्यकालः । तथा
बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि पुण्यकालः ।
वृहस्पतेरपि सार्द्धाश्चतस्रो घटिकाः सप्त पलानि पुण्यकालः ।
शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालः । शनैश्च-
रस्यापि द्व्यशीतिघटिकाः सप्त पलानि पुण्यकाल इति ।
  • अथ प्रकीर्णकालाः । आह विष्णुः “अमावस्या व्यतीपातो
ग्रहणं चन्द्रसूर्य्ययोः । मन्वादयो युगादिश्च संक्रान्ति-
र्वैधृतिस्तथा । दिनक्षयं दिनच्छिद्रमवमञ्च तथा परम् ।
द्व्ययने विषुवद्युग्मं षड़शीतिमुखन्तथा । चतस्रो
विष्णुपद्यश्च पुत्रजन्मादि चापरम् । आदित्यादिग्रहा-
णाञ्च नक्षत्रैः सह सङ्गमः । विज्ञेयः पुण्यकालीऽयं
ज्योतिर्विद्भिर्विचार्य्य च । तत्र दानादिकं कुर्य्यादात्मनः
पुण्यवृद्धये ।” अमावास्यादीनि प्रसिद्धानि । दिनक्षय
चक्तः पद्मपुराणे “द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्या-
द्दिनक्षयः ।” वशिष्ठोऽप्याह “एकस्मिन् सावने त्वह्नि
तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रोक्तस्तत्र
साहस्रिकं फलम् ।” दिनच्छिद्रलक्षणमाह भृगुः “तिथ्यर्द्धति-
थियोगर्क्षछेदादी शशिपर्वणः । सदृशौ दिवसच्छिद्रसमाख्यौ
प्राह भार्गवः । अयमर्थः तिथ्यर्द्धं करणं करणतिथियो-
गनक्षत्राणामन्ते आदौ च पर्वकालः सोमग्रहणतुल्यः स
च दिनच्छिद्रसंज्ञ इति । छेदकालमानमप्युक्तं तेनैव
“छेदादिकालः कथितस्तिथिकृत्योर्घटीद्वयम् । नागवह्नि-
पलोपेतं तद्भे तत्त्वपलैर्युतम् । पलैः षोड़शभिर्युक्त
नाडिकाद्वितयं युतेः । छेदादिसमयः प्रोक्तो दानेऽनन्त-
फलप्रदः ।” कृतिः करणम् । नागः अष्टौ । वह्नयः
त्रयः । भं नक्षत्रम् । तत्त्वं पञ्चविंशतिः । युतिः
योगः । तदयमर्थः सिद्धो भवति । तिथिकरणयो-
राद्यन्ते । घटिकाद्वयमष्टत्रिंशत् पलानि पुण्यकालः । नक्ष-
त्रस्य तु पञ्चविंशतिपलैर्युक्तं घटिकाद्वयम् । योगस्यापि
षोड़शभिः पलैर्युक्तं घटिकाद्वयमिति । अवमलक्षण-
माह विष्णुः “तिथित्रयं स्पृशत्येको चारः स्यादवमं
हि तत् । त्रिवारस्पृक् तिथिर्यत्र दिनस्पृक् च
तदुच्यते ।” अत्र दिनक्षयावमयोरियान् भेदः । यत्र तिथि
द्वयावसाने वारावसानं स दिनक्षयः । यत्र तिथिद्वयाव-
सानेऽपि वारानुवृत्तिः सोऽवम इति । ब्रह्मप्रोक्ते
“एकादश्यप्यमावस्या पूर्णिमा पुत्रजन्म च । वैधृतिश्च व्यती-
पातो भद्रा चावमवासरः । युगमन्वादयस्ते स्युरिन्दु-
पर्वसमानकाः । क्रान्तिसाम्यं दिनच्छिद्रं ग्रहाणां
भगमस्तथा” । भगमः राशिनक्षत्रेषु गमनम् । देवी
पुराणे “व्यतीपाती विष्णुपदं षड़शीतिमुखन्तथा ।
क्रान्तिसाम्यममावास्या ग्रहणं वैधृतिश्च यः । संक्रा-
न्तिश्च दिनच्छिद्रं तिथिवृद्धिदिनक्षयः । इत्यादिः पुण्य-
कालस्तु होमदानादिकर्मणः” । स्कन्दपुराणे “ग्रहणं
चन्द्रसूर्य्याभ्यामुत्तरायणमुत्तमम् । विषुवं सव्यतीपातं
षड़शीतिमुखन्तथा । दिनच्छिद्राणि संक्रान्तिर्ज्ञेयं
विष्णुपदं पुनः । इति कालः समाख्यातः पुंसां पुण्य-
विवर्द्धनः । अस्मिन् दत्तानि दानानि स्नानहोमतपांसि
च । अनन्तफलदानि स्युः स्वर्गमोक्षप्रदान्यपि” । आह
च्यवनः “अमावास्यासंक्रान्तिव्यतीपातविषुवायनषड़-
शीतिमुखविष्णुपदादिवैधृतिग्रहणान्तं स एव पुण्य-
कालः । “अयने षड़शीतौ च चन्द्रसूर्य्यग्रहे तथा ।
युगादौ वैधृतौ चैव दत्तं नवति चाक्षयम्” । आह
पृष्ठ ३५३३
शातातपः “अयनेषु तु यद्दत्तं षड़शीतिमुखेषु च ।
चन्द्रसूर्य्योपरागे च दत्तं भवति चाक्षयम्” । नारदः
“विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः । स
योगः पद्मको नाम पुष्करेष्वतिदुर्लभः” ।
  • अथ निषिद्धकालाः तत्र शङ्खलिखितौ “आहारं मैथुनं निद्रां
सन्ध्याकाले तु बर्ज्जयेत् । कर्म चाध्ययनञ्चैव तथा
दानप्रतिग्रहौ” । स्कन्दपुराणे “रात्रौ दानं न
कर्त्तव्यं कुदाचिदपि केनचित् । हरन्ति राक्षसा यस्मात्
तस्माद्दातुर्भयावहम् । विशेषतो निशीथे तु न शुभं
कर्म शर्मणे । अतो विवर्जयेत् प्राज्ञो दानादिषु
महानिशाम् । तथा “स्नानञ्चैव महादानं स्वाध्यायन्तु न
तर्पणम् । प्रथमेऽव्दे न कुर्वीत महागुरुनिपातने” ।
आह ज्यतिःपराशरः “अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानाद्य
भिग्रहान् । माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत् ।
वापीकूपतड़ागादिप्रतिष्ठोदङ्मुखे रवौ । दक्षिणाशा
मुखे कुर्वन् न तत्फलमवाप्नुयात् । बाले वा यदि वा
वृद्धे शुक्रे वास्तमुपागते । मलमासैवैतानि वर्जये
द्यत्नतः सदा” ।
  • अथ निषिद्धस्यापि धर्मविशेषेण पुण्यकालत्वमभिधीयते ।
देवलः “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु । स्नान-
दानादिकं कुर्य्युर्निशि काम्यब्रतेषु च” । वृद्धवसिष्ठः
“ग्रहणोद्वाहसंक्रान्तियात्रादिप्रसवेषु च । दानं नैमि-
त्तिकं ज्ञेयं रात्रावपि तदिष्यते” । विष्णुधर्मोत्तरे
“पूजनन्त्वतिथीनाञ्च पान्थानामपि पूजनम् । तच्च रात्रौ
तथा ज्ञेयं गवामुक्तञ्च पूजनम्” । महाभारते “रात्रौ
दानं न शंसन्ति विना त्वभयदक्षिणाम् । विद्यां कन्यां
द्विजश्रेष्ठा! दीपमन्नं प्रतिश्रयम्” । श्रीमार्कण्डेय-
पुराणे “महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
स्नानं तत्र न कुर्वीत काम्यनैमित्तिकादृते” । विश्वामित्रः
“महानिशा द्वे घटिके रात्रौ मध्यमयामयीः । नैमि-
त्तिकन्तथा कुर्य्यान्नित्यन्तु न मनागपि” ।
  • अथ निमित्तानुरोधेन सदा पुण्यकालाः । विष्णुधर्म्मोत्तरे
“कालः सर्वोऽपि निर्दिष्टः पात्रं सर्वमुदाहृतम् । अभयस्य
प्रदाने तु नात्र कार्य्या विचारणा । तदैव दानकालस्तु
यदा भयसुपस्थितम्” । तथा “न कालनियमो दृष्टो
दीयमाने प्रतिश्रये । तदैव दानमस्योक्तं यदा पान्थसमागमः ।
न हि काल प्रतीक्षेत जलं दातुं तृषान्विते । अन्नोदकं
सदा देशमित्याह भगवान्मनुः” । स्कन्दपुराणे “अर्द्ध-
प्रसूतां गां दद्यात् कालादीनविचारयन् । कालः स
एव ग्रहणे यदा सा द्विमुखी तु गौः” । व्यासः
“आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् । तदभावे
तु गौरेव नरकोद्धरणाय वै । तदा यदि न शक्नोति
दातुं वैतरणीन्तु गाम् । शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो
दद्यान्मृतस्य च” । वराहपुराणे “व्यतीपातोऽथ
संक्रान्तिस्तथैव ग्रहणं रवेः । पुण्यकालास्तदा सर्वे यदा
मृत्युरुपस्थितः । तदा गोभूहिरण्यादि दत्तमक्षयता-
मियात्” । तथा “यावत् काल सुते जाते न नाड़ी
छिद्यते नृप! । चन्द्रसूर्य्योपरागेण तमाहुः समयं
समम्” । विष्णुधर्म्मोत्तरे “अच्छिन्ननाड्यां यद्दत्तं पुत्रे
जाते द्विजोत्तमाः! । संस्कारेषु च पुत्रस्य तदक्षय्यं
प्रकीर्त्तितम्” । मत्स्यपुराणे “यदा वा जायते वित्तं
चित्तं श्रद्धासमन्वितम् । तदैव दानकालः स्याद्यतोऽ
नित्यं हि जीवितम्” । इति कालनिरूपणम् ।
  • अथ देशाख्यं दानाङ्गमुपवर्ण्यते । तत्र देवीपुराणे “सर्वे
शिवाश्रमाः पुण्याः सर्वा नद्यः शुभप्रदाः । दानस्नानो-
पवासादिफलदाः सततं नृणाम्” । आह विष्णुः
“चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । स
म्लेच्छदेशो विज्ञेय आर्य्यदेशस्ततः परः” । भविष्यपुराणे
“न हीयते यत्र धर्म्मश्चतुष्पात् सकलो द्विज! । स देशः
परमो नित्यं सर्वपुण्यतमो मतः । विद्वद्भिः सेविती
यश्च यस्मिन् देशे प्रवर्त्तते । शास्त्रोक्तश्चापि विप्रेन्द्र! स
देशः परमोमतः” । याज्ञवल्क्यः “यस्मिन् दशे मृगः
कृष्णस्तस्मिन् धर्म्मान्निबोधत” । श्रीमार्कण्डेथषराणे
“सह्यस्य चोत्तरो यस्त यत्र गोदावरी नदी । पृथिव्या-
मपि कृत्स्मायां स प्रदेशीऽतिपावनः” । व्यासः “गङ्गा-
द्वारे प्रयागे च अविमुक्ते च पुष्करे । नगरे चाट्टहासे
च गङ्गासागरसङ्गमे । कुरुक्षेत्रे गयायाञ्च तीर्थे वाऽमर-
कण्टके । एवमादिषु तीर्थेषु दत्तमक्षयतामियात् ।
सर्वतीर्थमयी गङ्गा तत्र दत्तं महाफलम्” । स्कन्द-
पुराणे “वाराणसी कुरुक्षेत्र प्रयागः पुष्कराणि च ।
गङ्गा समुद्रतीरञ्च नैमिषामरकण्टकम् । श्रीपर्वतमहा-
कालं गोकर्णं वेदपर्वतम् । इत्याद्याः कीर्त्तिता दशाः
सुरसिद्धनिषेबिताः । सर्वे शिलोच्चयाः पुण्याः सर्वा नद्यः
ससागराः । गोसिद्धमुनिवासाश्च देशाः पुण्याः प्रकी-
र्त्तिताः । एषु तीर्थेसु यद्दत्तं फलस्यानन्त्यकृद्भवेत्” ।
पद्मपुराणे “गङ्गा चोदङ्मुखी यत्र यत्र प्राची सर-
पृष्ठ ३५३४
स्वती । तत्र क्रतुशतं पुण्यं स्नानदानेषु सुव्रत! ।
लिङ्गं वा प्रतिमां वापि दृश्यते यत्र कुत्रचित् । तत्
सर्वं पुण्यतां याति दानेषु च महाफलम्” । ब्रह्मप्रोक्ते
“नदीतीरे गवां गोष्ठे व्राह्मणानाञ्च वेश्मनि । दत्तं
शतगुणं प्राहुर्लक्षमादित्यसन्निधौ । शिवस्य विष्णोर्वह्नेश्च
सन्निधौ दत्तमक्षयम्” । तथा “अग्निहोत्रे गवां गोष्ठे
वदघोषपवित्रिते । शिवायतनसंस्थाने यदल्पमपि दीयते ।
तदनन्तफलं ज्ञेयं । शिवक्षेत्रानुभावतः” । मत्स्यपुराणे
“शालग्रामसमुद्भूता शिला चक्राङ्कमण्डिता । यत्र
तिष्ठति वसुधे । तत्क्षेत्रं योजनत्रयम् । द्वारवत्याः शिला
देवि! मुद्रिता मम मुद्रया । यत्रापि नीयते तत्स्या-
त्तीर्थं द्वादशयोजनम्” । तथा “प्रयागादिषु तीर्थेषु
पुण्येष्वायतनेषु च । दत्त्वा चाक्षयमाप्नोति नदीपुण्य-
वनेषु च” । आयतने शङ्करादिक्षेत्रे तदुक्तं भविष्य-
पुराणे “क्रोशमात्र भवेत् क्षेत्रं शिवस्य परमात्मनः ।
प्राणिनान्तत्र पञ्चत्वं शिवसायुज्यकारणम् । फलं दत्त-
हुतानाञ्च अनन्तं परिकीर्त्तितम् । मनुजैः स्थापिते
लिङ्गे क्षेत्रे मानमिदं स्कृतम् । स्वयम्भुवि सहस्र
स्यादार्षे चैव तदर्द्धकम्” ।
  • अथ श्रद्धाख्यं दानाङ्गमुच्यते । स्कन्दपुराणे “दानं दद्यात्
प्रयत्नेन श्रद्धापूतन्द्रितः । श्रद्धाकृतं स्वल्पमपि
दानमानन्त्यमश्नुते । अश्रद्धयापि यद्दत्तं सर्वस्वमपि
सत्तम! । न तत् फलाय भवति तस्माच्छ्रद्धां समाश्रयेत्” ।
देवलः “प्रदाय शाकमुष्टिं वा श्रद्धाभक्तिसमुद्यताम् ।
महते पात्रभूताय सर्वाम्युदयमाप्नुयात्” । महाभारते
“श्रद्धया साध्यते धर्म्मो महद्भिर्नार्थराशिभिः । निष्कि-
ञ्चनास्तु मुनयः श्रद्धावन्तो दिवं गताः । धर्मार्थकाम-
मोक्षाणां श्रद्धा परमकारणम् । पुंसामश्रद्दधानानां
न धर्म्मो नापि तत्फलम्” । वह्निपुराणात् “श्रद्धापूर्वाः
सर्वधर्म्माः श्रद्धामध्यान्तसंस्थिताः । श्रद्धानिष्ठाप्रतिष्ठाश्च
धर्म्माः श्रद्धैव कीर्त्तिताः । श्रुतिमात्ररसाः सूक्ष्माः
प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न वाक्येन न
चक्षुषा । कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः ।
घर्मः सम्प्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि । श्रद्धा
धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतन्तपः । श्रद्धा स्वर्गश्च
मोक्षश्च श्रद्धा सर्वमिदं जगत् । सर्वस्वं जीवितञ्चापि
दद्यादश्रद्धया यदि । नाप्नुयात् स फलं किञ्चित् श्रद्दधा-
नस्ततो भवेत्” । वेदव्यासः “श्रद्धा वै सात्विकी देवी
सूर्य्यस्य दुहिता नृप! । सवित्री प्रसवित्री च
जीवविश्वासिनी तथा । वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धञ्च
भारत” । महाभारते “क्रियावान् श्रद्दधानश्च दाता
प्राज्ञोऽनसूयकः । धर्माधर्मविशेषज्ञः सर्वं तरति दुस्त-
रम्” । स्कन्दपुराणे “श्रद्धा मातेव जननी ज्ञानस्प
सुकृतस्य च । तम्माच्छ्रद्वां समुत्पाद्य ज्ञानं सुकृतमर्जयेत्”
मनुः “श्रद्धयेष्टञ्च पूर्त्तञ्च नित्यं कुर्य्यात् प्रयत्नतः । श्रद्धा-
कृते ह्यक्षये ते भवतः स्वागतैर्द्धनैः” । याज्ञवल्क्यः
“दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेपतः । याचि-
तेनापि दातव्यं श्रद्धापूतन्तु शक्तितः” । वृहस्पतिः “मन्त्रा
ज्यदोषाद्धोमे तु तपसीन्द्रियदोषतः । न्यूनता स्यान्न-
दाने तु श्रद्धायुक्ते भवेत् क्वचित्” ।
“देशनिरूपणञ्च पूर्वं व्रतखण्डादावेव प्रपञ्चितम् । इह तु
पात्रादिदानाङ्गनिरूपणप्रतिज्ञानिर्वाहार्थं दिङ्मात्रमेव
प्रदर्शितम् । न चात्र भविष्यपुराणमतेन दानाङ्गपञ्चके
निरूप्यमाणे दानाङ्गभूतस्यापि दातुः कथं पृथगनुपादन-
मिति शङ्कनीयं दानस्य दातृव्यतिरेकेणानुपपत्तेस्तेनैव
तदाक्षपात् । एवं तर्हि देशकालादेरप्यनुपादानं स्यात् ।
“अथ सामान्येनैव तदाक्षेपेऽपि व्रह्मावर्त्तादिविशेषलाभार्थं
तन्निरूपणमिति चेत् दातापि तर्हि शुचित्वादिविशेषला-
भार्थंनिरूपणीयः स्यात् । उच्यते तत्तद्विधायकवाक्यगता-
ख्यातप्रत्ययोपात्तत्वादेव तदनिरूपणं नत्वाक्षेपात्, शुचि-
त्वादिविशेषलाभस्तु वाक्यान्तरादिति कर्त्रनभिधानपक्षे
तु प्रत्ययोपात्तभावनयैवासाधारण्येन तदाक्षेपान्न देशा-
दिसाम्यम् । एवमादिक्लेशपर्य्यालोचनया षडङ्गं
दानमिति वदता देबलेन तु निरूप्यतएव तथा हि
“दाता प्रतिग्रहीता च श्रद्धा देयञ्च धर्मयुक् । देशकालौ
च दानानामङ्गान्येतानि षड़्विदुरिति” । तल्लक्षणन्तु
प्रागभिहितमिति तु न पुनराद्रियामहे । न तु श्रद्धा-
दिवदितिकर्त्तव्यतापि दानाङ्गमित्यतः प्रतिपादनीयैव
यदाह याज्ञवल्क्यः “देशकाल उपायेन द्रव्यं श्रद्धास-
मन्वितम् । पात्रे प्रदीयते यत्तत् सकलं धर्मलक्षणम्” ।
इति उपायः इतिकर्त्तव्यता ।
  • अथ दानसामान्यविधिरुच्यते । तत्र दातृधर्माः । भविष्य-
पुराणे “सम्यक् संसाधनं कर्म कर्त्तव्यमधिकारिणा ।
निष्कामेण महावीरः! काम्यं कामान्वितेन च । आचार
युक्तः श्रद्धावान् प्राज्ञोयोऽध्यात्मवित्तमः । कर्मणां
फलमाप्नोति न्यायार्जितधनश्च यः” । सम्गक प्रथम
पृष्ठ ३५३५
कल्पादिना । संसाधनं यथाविहितसाधनम् ।
अधिकारिणा अर्थिना समर्थेन विदुषा च । अध्यात्म-
वित्तमः परलोकफलभागिन्यात्मनि दृढ़प्रत्ययवान् ।
न्यायार्जितधनः स्ववृत्त्यर्जितधनः । आपस्तम्बः
“प्रयोजयितानुमन्ता कर्त्तेति स्वर्गनरकफलेषु भागि-
नः यो भूय आरभते तस्मिन् फलविशेषः” । याज्ञवल्क्यः
“विधिदिष्टन्तु यत् कर्म करोत्यविधिना तु यः । फलं
न किञ्चदाप्नोति क्लेशमात्रं हि तस्य यत्” । मनुः “प्रभुः
प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । नःसाम्परायिकं
तस्य दुमतेर्विद्यते फलम्” । साम्परायिकं पारलौकि-
कम् । योगियाज्ञवल्क्यः “श्रद्धाविधिसमायुक्तं कर्म यत्
क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्पते ।
विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् । तद्धरन्त्य-
सुरास्तस्य मूढ़स्य ह्यकृतात्मनः” । भविष्योत्तरे “काम्यो-
दानविधिः पार्थ! क्रियमाणो यथातथम् । फलाय
मुनिभिः प्रोक्तो विपरीतो भयावहः” । गारुड़पुराणे
“प्रशस्तदेशकाले च पात्रे दत्तं तदक्षयम् । कोटिजन्मा-
र्जितं पापं ददतस्तस्य नश्यति । सकलाङ्गोऽपि सम्भारो
यस्य दानक्रियाविधौ । सम्भवेदपि पापीयान् स सद्यो
मुक्तिमेष्यति” । देवीपुराणे “शुचिना भावपूतेन
क्षान्तिसत्यव्रतादिना । अपि सर्षपमात्रोऽपि दातारं
तारयेदिह” । दक्षः “दानञ्च विधिवद्देयं काले पात्रे
गुणान्विते” । यमः “सर्वत्र गुणवद्दानं श्वपाकादिष्वपि
स्मृतम् । देशे काले विधानेन पात्रे दत्तं विशेषतः” ।
गुणवत् उत्तमफलम् । तथा “दानं हि बहुमानाद्यो
गुणवद्भ्यः प्रयच्छति । स तु प्रेत्य धनं लब्ध्वा पुत्रपौत्रैः
सहाश्रुते । परञ्चानुपहत्येह दानं दत्त्वा विचक्षणः ।
सुखोदयं सुखोदर्कं प्रेत्य वै लभते धनम्” । अनुपहत्य
पीड़ामनुत्पाद्यं, सुखोदर्कं सुखोत्तरफलम् । रामायणे
“नावज्ञया प्रदातव्यं किञ्चिद्वा केनचित् क्वचित् । अवज्ञया
हि यद्दत्तं दातुस्तद्दोषमावहेत्” । शातातपः “अभि-
गम्य तु यद्दानं यच्च दानमयाचितम् । विद्यते सागर-
स्यान्तस्तस्यान्ती नैव विद्यते । प्रच्छन्नानि च दानानि
ज्ञानञ्च निरहंकृतम् । तपांसि च सुगुप्तानि तेषां
फलमनन्तकम्” । ब्रह्मप्रोक्ते “गुप्ताध्यायी गुप्तदाता
गुप्तपूजाग्निसत्क्रियः । पूज्यते सर्वलोकेषु सर्वदेवैः
शतक्रतुः” । व्यासः “स्वयं नीत्वा तु यद्दानं भक्त्या पात्राय
दीयते । तत् सहस्रगुणं भूत्वा दातारमुपतिष्ठति” ।
वृहस्पतिः “कृते प्रदीयते गत्वा त्रेतायां दीयते गृहे ।
द्वापरे च प्रार्थयति कलौ चानुगमान्विते” । प्रतिग्रही-
तृगृहं गत्वा यद्दीयते तत् कृते युगे दत्तं भवति प्रति-
ग्रहीतारं स्वगृहमाहूय यद्दीयते तत् त्रेतायुगे टत्तं
भवतीत्यर्थः एवमुत्तरत्रापि । वह्निपुराणे “तमो-
वृतस्तु यो दद्य्यद्भयात् क्रोधात् तथैव च । नृप! दानन्तु
तत्सर्वं भुङ्क्ते गर्भस्थ एव च । ईर्षामन्युमनाश्चैव
दम्मार्थं चार्थकारणात् । यो ददाति द्विजातिभ्यः
स बालत्वे तदश्नुते । देशे काले च पात्रे च
योददाति द्विजातिषु । परितुष्टेन मनसा यौवने तु
तदश्नुते । वैश्वदेवविहीनं च सन्ध्योपामनवर्जितम ।
यद्दानं दीयते तत्तु वृद्धकाले समश्नुते” । आह मनुः
“न विस्मयेत तपसा, वदेदिष्ट्यां न चानृतम् । नार्त्तौ-
विप्रवदेद्विप्रान् न दत्त्वा परिकीर्त्तयेत् । यज्ञोऽनृतेन
क्षरति तपः क्षरति विस्मयात् । आयुर्विप्रापवादेन
दानन्तु परिकीर्त्तनात्” । यमः “आशां दत्त्वा ह्यदा-
तारं दानकाले निषेधकम् । दत्त्वा सन्तप्यते यस्तु
तमाहुर्ब्रह्मघातकम्” । हारीतः “दानं ज्ञानं
तपस्त्यागोमन्त्रकर्म्मविधिक्रियाः । मङ्गलाचारनियमाः
शौचभ्रष्टस्य निष्फलाः” । आह प्रचेताः “स्नातोऽधि-
कारी भवति दैवे पित्र्ये च कर्मणि । पवित्राणां
तथा जाप्ये दाने च बिधिचोदिते” । वायुपुराणे
“क्रियां यः कुरुते मोहादनाचस्येह नास्तिलः ।
भवन्ति न तथा तस्य क्रियाः सर्वाः न संशयः” । शाट्या-
यनः “दानमाचमनं होमं भोजनं देवतार्च्चनम् ।
प्रौढ़पादोन कुर्वीत स्वाध्यायं पितृतर्पणम् । आसना-
रूढ़पादस्तु जान्वोर्वा जङघयोस्तथा । कृताबसक्थि-
कोयश्च प्रौढ़पादः स उच्यते” । वशिष्ठः “यज्जले शुष्क-
वस्त्रेण स्थले चैरार्द्रवाससा । जपोहोमस्तथा दान
तत्सर्वं निष्फलं भवेत्” । विष्णुपुराणे “होमदेवार्च्चनाद्यासु
क्रियास्वाचमने तथा । नैकबस्त्रः प्रवर्त्तेत द्विजवाचनके
जपे” । द्विजवाचनक्रे द्विजस्वस्तिवाचनादौ । शातातपः
“सव्यादंसात् परिभ्रष्टकटिदेशभृताम्बरः । एकवस्त्रन्तु तं
विद्यात् दैवे पित्र्येच वर्जयेत्” । श्लोकगोतमः “स्नाने
दाने जपे होमे दैवे पित्र्ये च कर्मणि । बध्नीयान्नासुरीं
कक्षां शेषकाले यथारुचि । याज्ञवल्क्यः” परिधानाद्बहिः
कक्षा निबद्धा ह्यासुरी भवेत् । धर्मकर्मणि विद्वद्भिर्वर्ज-
नीया प्रयत्रतः । वहिःकक्षा नहिर्निर्गता कक्षेत्यर्थः” ।
पृष्ठ ३५३६
मनुः “न कुर्य्यात् कस्यचित् पीड़ां कर्मणा मनसा
गिरा । आचरन्नभिषेकन्तु कर्म्माण्यप्यन्यथा चरन् ।
सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने । पितृकार्य्ये
च टैवे च तथा मूत्रपुरीषयोः । गुरूणां सन्निधौ दाने
यागे चैव विशेषतः । एषु मौनं समातिष्ठन् स्वर्गं प्रा-
प्नोति मानवः” । पराशरः “स्नाने दाने जपे होमे
दैवे पित्र्ये च कर्मणि । सव्यापसव्यौ कर्तव्यौ सपवित्रौ
करौ द्विजैः” । लघुहारीतः “जपे होमे तथा दाने
स्वाध्याये पितृतर्पणे । अशून्यन्तु करं कुर्य्यात् सुवर्ण-
रजतैः कुशैः । दर्महीना तु या सन्ध्या यच्च दानं विनो-
दकम् । असंख्यातञ्च यज्जप्तं तत्सर्वं निष्प्रयोजनम्” ।
हारीतः “देवाश्च पितरश्चैव तपोयज्ञदानानामीशते मन्तारः
सर्वकार्य्यसाधनानामार्त्तिभयोपसर्गेभ्योरक्षितारो भवन्ति
भन्त्रा देवतास्तदा एवंसिद्धमन्त्रवत् करोति देववत्-
करोति यद्ददाति देवताभिरेव तद्ददाति यत् प्रतिगृ-
ह्णाति देवताभिरेव तत् प्रतिगृह्णाति तस्मान्नामन्त्रवत्
प्रतिगृह्णीयात् यत्त्वमन्त्रतः प्रतिपादिता हि देवता-
स्तुष्णीं प्रतिगृह्णीयुर्हि शठा भवन्ति तस्मान्मन्त्रवदद्भिर-
वोक्ष्य दद्यादालभ्य वा” । अवोक्ष्य प्रोक्षणं कृत्वा । आलभ्य
सोदकेन पाणिना स्पृष्ट्वा । आपस्तम्बः “सर्वाण्युद-
कपूर्वाणि दानानि यथाश्रुति वीहारे” वीहारे यज्ञे
अन्वाहार्य्यदानादौ यथाश्रुति यावदेव श्रुतं तावदेव
कुर्य्यान्नोदकपूर्बतादिनियम इत्यर्थः । वराहपुराणे
“तोयं दद्यात् द्विजकरे दाने विधिरयं स्मृतः । सकुशो-
दकहस्तश्च ददामीति तथा वदेत्” । गौतमः “अन्तर्जानु-
करं कृत्वा सकुशन्तु तिलोदकम् । फलानि चाभिसन्धाय
प्रदद्यात् श्रद्धयान्वितः” पात्रासन्निधाने तु नारदीयपु-
राणे विशेष उक्तः । “मनसा पात्रमुद्दिश्य जलं भूमौ
विनिःक्षिपेत् । विद्यते सागरस्यान्तो दानस्यान्तो न
विद्यते” । धौम्यः “दानकाले तु सम्प्राप्ते पात्रस्यासन्निधौ
जलम् । अन्यविप्रकरे दत्त्वा दानं पात्रे निधीयते” ।
षट्त्रिंशन्मतात् “पात्रं मनसि सञ्चिन्त्य क्रियावन्तं
गुणान्वितम् । देशे काले च संप्राप्ते देयमपसु विनिः-
क्षिपेत्” । उभयासन्निधाने तु विशेषस्तत्रैवोक्तः
“द्रव्यपात्रविकर्षश्चेत् परोक्षं दातुमुद्यतः । तत् ध्यायेद्वै
भुवं पात्रं द्रव्यमादित्यदैवतम्” । धौम्यः “परोक्षेऽपि
तु यद्दत्तं तीर्थे स्नातेन सोदकम् । तद्दानं सोदकं
प्राहुरनन्तफलदायकम् । परोक्षे कल्पितं दानं पात्रा-
भावे कथं भवेत् । गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य
बन्धुषु । परोक्षेऽपि च यद्दत्तं भावपूर्बेण चेतसा ।
गुरुमित्रद्विजातिभ्यस्तत्तु दानमनन्तकम् । परीक्षे खलु
यद्दत्तं स्वस्त्यक्षरविवर्जितम् । दृश्यते सागरस्यान्तस्त-
स्यान्तो नैव दृश्यते” । आपस्तम्बः “तस्मादोमित्युदाहृत्य-
यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं
ब्रह्मवादिनः । त्रिमात्रस्तु प्रयोक्तव्यः कर्म्मारम्भेषु
सर्वशः । तिस्रः सार्द्धास्तु कर्त्तव्या मात्रास्तत्वार्थचिन्तकैः ।
देवताध्यानकाले न प्लुतं कुर्य्यात् न संशयः ।” वृद्ध-
वशिष्ठः “नामगोत्रे समुच्चार्य्य सम्प्रदानस्य चात्मनः ।
सम्प्रदेयं प्रयच्छन्ति कन्यादाने तु पुंस्त्रयम् । पुंस्त्रय-
मिति प्रपितामहादिपुरुषत्रयमित्यर्थः । तदुक्तं “नान्दी-
मुखे विवाहे च प्रपितामहपूर्वकम् । नाम सङ्कीर्त्तयन्
विद्वानन्यत्र पितृपूर्वकम् । तथा दानहोमजपान् कुर्व-
न्नासीनः कुशसंस्तरे । एषां फलमनन्तन्तु लभते प्राङ्-
सुखोनरः” । स्मृत्यन्तरात् “नात्मगोत्रे समुच्चार्य्य सम्यक्
श्रद्धान्वितो वदेत् । सङ्कीर्त्य देशकालादि तुभ्यं सम्प्र-
ददे इति । न ममेति स्वस्वत्वस्य निवृत्तिमपि कीर्त्त-
येत्” षट्त्रिंशन्मतात् “प्रणीते तु समिद्धेऽस्नौ जुहु-
याद्व्याहृतित्रयम् । उदगग्रेषु दर्भेषु पात्रं तेषूपपादयेत् ।
प्रागग्रेषु स्वयंस्थित्वा दाता च परमेश्वरम् । ध्यात्वा
स्वपुण्यमुद्दिश्य दक्षिणां प्रतिपादयेत् । समस्ता व्याहृ-
तीर्हुत्वा तत्रोपरि समापयेत् । ब्राह्मणं प्रणिपत्याथ
ततः पात्रं विसर्जयेत् । अनेन विधिना दानं
दातव्यं होमपूर्बकम् । तत् कर्म दक्षिणावर्जं होमवर्जञ्च
नार्हति” । एतच्च विहिताङ्गभूतहोसकेषु होमानुवाद-
पुरःसरमुपदर्शितं तत्तद्गुणविधिपरम् । अन्यथा ह्यतथा-
दृष्टशिष्टाचारेषु ताम्बूलादिदानेष्वपि प्रसङ्गः स्यात् ।
ततःपरं प्रतिग्रहीतृधर्मास्तत्रोक्तास्ते च प्रतिग्रहीतृ
शब्दे दृश्याः ।
दातृप्रतिग्रहीत्रुभमधर्मास्तत्रोक्ता यथा
गरुड़पुराणे “दैवं वा कर्म्म पित्र्यं वा नाशुचिः
कर्तुमर्हसि । स्नानमेव द्विजातीनां परं शुद्धिकरं स्मृ-
तम् । अतः स्नातोर्हतामेति दाने चैव प्रतिग्रहे ।
कृतमस्नायिना कर्म राक्षसत्वाय कल्पते । प्रजापतिः
कर्मगुप्त्यै पवित्रमसृजत्पुरा । रक्षीघ्नमेतत् परमं मुनिभिः
कल्पितं सवे । तस्मात्तत्करयीर्द्धार्य्यं ददता प्रतिगृह्णता ।
स्नानहोमजपादीनि कुर्वता च विशेषतः । संत्यज्य
पृष्ठ ३५३७
र्वष्णवं मार्गं ब्रह्ममार्गविनिर्गतम् । सकृत् प्रदक्षिणी-
कृत्य पवित्रमभिधीयते” । वायुपुराणे “दानं प्रतिग्रहो
होमो भोजनं बलिरेव च । साङ्गुष्ठेन सदा कार्यम-
सुरेभ्योऽन्यथा भवेत्” । साङ्गुष्ठेन अङ्गुलीसङ्गताङ्गु-
ष्ठेन । “एतान्येव च कार्य्याणि दानादीनि विशेषतः ।
अन्तर्जानु विधेयानि तद्वदाचमनं नृप!” । बौधायनः
“भोजनं हवनं दानमुपहारः प्रतिग्रहः ।
बहिर्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्” । ब्रह्माण्डपुराणे
“नाधिकारी मुक्तकच्छो मुक्तचूड़स्तथैव च । दाने प्रति-
ग्रहे यज्ञे ब्रह्मयज्ञादिकर्मसु । देवाः समेत्य वस्त्रं
हि तच्च पुंसामकल्पयन् । ततश्च वाससा हीनमसंपूर्णं
प्रचक्षते । सोत्तरीयस्ततः कुर्यात् सर्वकर्माणि भावतः ।
अधौतं कारुधौतञ्च परिदध्यान्न वाससी । ददानः प्रति-
गृह्णंश्च दध्यादहतमेव च” । वराहपुराणे “सुस्नातः
सम्यगाचान्तः कृतसंध्यादिकक्रियः । कामक्रोधविहीनश्च
पाषण्डस्पर्शवर्जितः । जितेन्द्रियः सत्यवादी पात्रं दाता
च शस्यते” तथा “प्रमीते गोत्रपुरुषे सूतके वा
समागमे । दशरात्रमनर्हः स्यात् कर्तुं दानप्रतिग्रहौ ।
पिण्डोदकादि मृतके दातुं प्रेताय युज्यते । अच्छि-
न्नायां तथा नाड्यां दानार्हो मृतसूतके” । विष्णुधर्मोत्तरे
“शुचिर्वाप्यशुचिर्वापि दद्यादभयदक्षिणाम् । शुचिनाऽ-
शुचिना वापि ग्राह्या भय उपस्थिते” । छन्दोगपरिशिष्टे
कात्यायनः “कुशोपरिनिविष्टेन तथा यज्ञोपवी-
तिना । देयं प्रतिग्रहीतव्यमन्यथा विफलं हि तत्” ।
आह जातूकर्ण्यः “ओङ्कारेण दद्यात् प्रतिगृह्णीयाच्च” ।
स्कन्दपुराणे “प्रणवा जगतां वीजं वेदानामादिरेव च ।
एष एव षरं ब्रह्म पवित्रमयमुत्तमम् । तस्मात् प्रणव-
मुच्चार्य्य कार्य्यौ दानप्रतिग्रहौ” यमः “योऽर्चितं प्रतिगृ-
ह्णाति योऽचेयित्वा प्रयच्छति । ताबुभौ गच्छतः स्वर्गे
विपरीते विपर्य्ययः” । लिङ्गपुराणे “दद्याद्दानं यथा
शक्त्या सदाभ्यर्चनपूर्वकम् । व्राह्मणश्चापि गृह्णीया-
द्भक्त्या दत्तं प्रतिग्रहम्” । शातातपः “प्रश्नपूर्वन्तु
यो दद्यात् ब्राह्मणाय प्रतिग्रहम् । स पूर्वं नरकं याति
ब्राह्मणस्तदनन्तरम्” । प्रश्नपूर्वमिति एतमध्यायम्
एतमनुवाकं वा यदि त्वमस्खलितं पठसि तदा तएतावद्द-
दामीत्युक्त्वा तथा कृते यद्दीयते तत् प्रश्नपूर्वकम् ।
व्यासः “अवमानेन यो दद्याद्गृह्णीयाद्यः प्रतिग्रहम् ।
तावुभौ नरके मग्नौ वसेतां शरदां शतम्” । शातातपः
“कार्य्यलोभेन योदद्याद्गृह्णीयाद्यः प्रतिग्रहम् ।
दाताग्रे नरकं याति ब्राह्मणस्तदनन्तरम्” । विष्णु-
धर्मोत्तरे “प्रतिग्रहोयोविधिना प्रदत्तः प्रतिग्रहो
योविधिना गृहीतः । द्वयोः प्रयोगश्चरमन्तु कार्य्य
श्रेयस्तथाप्नोति न संशयोऽत्न” ।
  • अथ मिश्रधर्म्माः । नन्दिपुराणे “दाने विधिमविज्ञाय नहि
तद्दातुमर्हति । प्रतिग्रहानभिज्ञश्च गृह्णन्निरयमश्नुते ।
सावज्ञं प्रतिगृह्णानो ग्रहीतापि पतत्यधः । किन्त्वं
वेत्सीति वक्तव्यो न दात्रा व्राह्मणः क्वचित् । सोऽपि पृष्टः
स्वयं तेन दानार्थं तं न कीर्त्तयेत्” । यदि त्वमेतत्
पठसि तदा तुभ्यमेतद्ददामीति साक्षात् परीक्षणमत्र
निषिध्यते, पात्रत्वबोधार्थमुपायान्तरेण परीक्षणं त्वनु-
मतमेव । तदुक्तं यमेन “शीलं संवसनाज्ज्ञेयं शौचं
संव्यवहारतः । प्रज्ञा संकथनात् ज्ञेया त्रिभिः पात्रं
परीक्ष्यते” । संकथनं शुद्धमावेन विद्याकथा । वराह-
पुराणे “अपि सर्षपमात्रं हि न देयं विचिकित्सता ।
मनसा ह्यननुज्ञातः प्रतिगृह्णीत नैव हिं । ददानः
प्रतिगृह्लंश्च यतो लोभभयादिना । नाप्नोति श्रेयसा
योगं निरयं चैव गच्छति ।” नारदीयपुराणे “देश-
कालविधानाद्यैर्हीनं दानं भयावहम् । दातुः प्रतिग्रही-
तुश्च गृहीतमसतः सदा ।” षट्त्रिंशन्मतात् नामगोत्रे
समुच्चार्य प्राङ्मुखो देयकीर्त्तनात्” । उदङ्मुखाय विप्राय
दत्त्वान्ते स्वस्ति वाचयेत् । देयकीर्त्तनादिति देयकीर्त्त-
नोत्तरकालं दत्त्वेत्यर्थः । “प्राक्प्रत्यगास्या बोद्वाहे दातृ-
ग्राहकयोः स्थितिः । दद्यात् पूर्वमुखो द्रव्यमेष एव
विधिः सदा” । यत्तु कीर्त्तयन्ति “प्राङ्मुखः प्रतिगृह्णी-
द्विवाहे तु विपर्य्यय” इति तस्य समूलत्वे सिद्धे अनुष्ठान-
विकल्पः, तत्राप्युदङ्मुखसंप्रदानवैशिष्ट्यस्मृतेस्तदेवानु-
ष्ठेयम् । तदुक्तं स्मृत्यन्तरे “दद्यात् पूर्वमुखो दानं
गृह्णीयादुत्तरामुखः । आयुर्विवर्द्धते दातुर्ग्रहीतः
क्षीयते तु तत्” ।
देयद्रव्याणां दानमन्त्राः हेमा० व्र० ख० दर्शिता यथा ता
  • कपिलायाः मात्स्ये “कपिले! सर्वभूतानां पूजनीयासि
रोहिणि! । सर्वतीर्थमयी यस्मादतः शान्तिं प्रयच्छमे”
  • शङ्खस्य “पुण्यस्त्वं शङ्ख! पुण्यानां मङ्गलानाञ्च मङ्गलम् ।
विष्णुना विधतो नित्यमतः शान्तिं प्रयच्छ मे” ।
  • वृषस्य “धर्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्त्तेरधि-
ष्ठानमतः शान्तिं प्रयच्छ मे” ।
पृष्ठ ३५३८
  • हेम्नः “हिरण्यगर्भगर्भस्थं हेम वीजं विभावसोः । अनन्त-
पुण्यफलदमतः शान्तिं प्रयच्छ मे”
  • पीतवस्त्रस्य “पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् । प्रदाना-
त्तस्य मे विष्णुरतः शान्तिं प्रयच्छतु” ।
  • श्वेताश्वस्य “यस्माद्विष्णुस्वरूपेण यस्मादमृतसम्भवः । चन्द्रार्क-
वाहनं नित्यमतः शान्तिं प्रयच्छ मे” ।
  • धेनोः “यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा । सर्व-
पापहरा नित्यमतः शान्तिं प्रयच्छ मे” ।
  • लोहस्य “यस्मादायसकर्माणि त्वदधीनानि सर्वदा । लाङ्ग-
लाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे” ।
  • छागस्य “यस्मात्त्वं छाग! यज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे” ।
  • श्वेतवस्त्रस्य “शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् ।
सुवेशधारि त्वं यस्माद्वासः! शान्तिं प्रयच्छ मे” ।
  • रक्तवस्त्रयुगस्य “रक्तवस्त्रयुगं यस्मादादित्यस्य प्रियं सदा ।
प्रदानादस्य मे सूर्यो ह्यतः शान्तिं प्रयच्छतु” ।
  • कृष्णवस्त्रस्य “धर्मराजेन विधृतं कृष्णवस्त्रं सुशीभनम् ।
सर्वक्लेशविनाशाय कृष्णवस्त्रं ददाम्यहम्” ।
  • अन्नस्य “अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । अन्नं व्रह्मा-
खिलत्राणमस्तु मे जन्मजस्मनि” ।
  • सोपदंशदध्यन्नस्य “चन्द्रमण्डलमध्यस्थं चन्द्राम्बुजसमप्रभम् ।
दध्यन्नं तस्य दानेन प्रीयतां वामनी मम । दध्यन्नं
सोपदंशञ्च व्रह्मविष्णुशिवात्मकम् । प्रीयतां धर्मराजो
हि तद्दानान्मम सर्वदा” ।
  • सपानीयदध्यन्नस्य “पानौयसहितञ्चैतत् सदध्योदनपात्रकम् ।
समर्चितं तत् सफलं सदक्षिणं गृहाण दध्योदनपात्रकं
मम” ।
  • कृसरान्नस्य “सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ।
नारायणः प्रसन्नः स्यात् कृसरान्नप्रदानतः” ।
  • पायसान्नस्थ “पायसं परमान्नञ्च सर्वदानोत्तमोत्तमम् ।
सर्वदैवतयोग्यञ्च श्रेयःपुष्टिं प्रयच्छतु” ।
  • अपपान्नस्य “आदित्यतेजसा भक्तं जातिश्रैष्ठ्यकरं परम् ।
तदन्नं मम विप्र! त्वं प्रतीच्छापूपमुत्तमम्” ।
  • सक्तूनाम् “प्राजापत्या यतः प्रोक्ताः सक्तवो यज्ञकर्मणि ।
तस्मात् सक्तून् प्रयच्छामि प्रीयतां मे प्रजापतिः” ।
  • रजतस्य “असुरेषु समुद्भूतं रजतं पितृवल्लभम् । तस्मादस्य
प्रदानेन रुद्रः सम्प्रीयतां मम” ।
  • ताम्रपात्रस्य “परापवादपैशून्यादभक्ष्यस्य च भक्षणात् ।
तत्पजातञ्च यत् पापं ताम्रपात्रं प्रशाम्यतु” ।
  • कांस्यपात्रस्य “यानि पापानि काम्यानि कामीत्थानि
कृतानि च । कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा” ।
  • स्वर्णगर्भतिलपात्रस्य “देवदेव! जगन्नाथ! वाञ्छितार्थफल-
प्रद! । तिलपात्रं प्रदास्यामि तवाङ्गे संस्थितेरहम्” ।
  • दर्पणस्य “दर्शनेन त्वमादर्श! नृणां मङ्गलदायकः । शौर्य्य-
सौभाग्यसत्कीर्त्तिनिर्मलज्ञानदो भव” ।
  • मुक्तानाम् “ताम्रपर्ण्यर्णवोत्पन्ना वर्णाद्याकल्पवर्णिताः । मुक्ताः
शुक्त्यद्भवाः सन्तु भुक्तिमुक्तिप्रदा मम” ।
  • सुवर्णपद्मस्य “त्वदुद्भवो जगत्स्रष्टुर्वेधसो हेमपङ्कजः । पद्मा-
वासहरेर्नाभिजातो मां पाहि सर्वदा” ।
  • सिंहस्य “कान्तारवनदुर्गेषु चौरव्यालाकुले पथि । हिंसकास्तु
न हिंसन्तु सिंहदानप्रभावतः” ।
  • अङ्गुलीयकस्य “हिरण्यगर्भसम्भूतं सौवर्णमङ्गुलीयकम् ।
धर्मप्रदं प्रयच्छामि प्रीयतां कमलापतिः” ।
  • वलयस्य “काञ्चनं हस्तवलयं रूपकान्तिसुखप्रदम् । विभूषणं
प्रदास्यामि विभूषयतु मां सदा” ।
  • कुण्डलद्वयस्य “क्षीरोदमथने पूर्वमुद्भूतं कुण्डलद्वयम् । श्रिया
सह यदुद्भूतं ददे श्रीः प्रीयतां मम” ।
  • तुलस्याः “मणिकाञ्चनपुष्पाणि मणिमुक्तामयानि च ।
तुलसीपत्रदानस्य कलां नार्हन्ति षोड़शीम् । तुलसीपत्र-
दानाद्वा व्रह्मणः कायसम्भवम् । पापप्रशमनं यातु
सर्वे सन्तु मनोरथाः” ।
  • दुग्धस्य “अलक्ष्मीहरणं नित्यं नित्यं सौभाम्यवर्द्धनम् ।
क्षीरं मङ्गलमायुष्यं ततः शान्तिं प्रयच्छ मे” ।
  • नवनीतस्य “कामधेनोः समुद्भूतं विष्णोस्तुष्टिकरं परम् ।
नवनीतं प्रदास्यामि बलं पुष्टिञ्च देहि मे” ।
  • आज्यस्य “कामधेनुसमुद्भूतं देवानामुत्तमं हविः । आयुर्वि-
वर्द्धनं दातुराज्यं पातु सदैव माम्” ।
  • तैलस्य “तैलं पुष्टिकरं नित्यमायुष्यं पापनाशनम् ।
अमाङ्गल्यहरं पुण्यमतः शान्तिं प्रयच्छ मे” ।
  • पादुकायाः “कण्टकोच्छिष्टपाषाणवृश्चिकादिनिवारणम् । पादुकां
सम्प्रदास्याभि विप्र! प्रत्या प्रगृह्यताम्” ।
  • चामरस्य “शशाङ्ककरसङ्काश! हिमडिण्डीरपाण्डुर ।
प्रोत्सारयाशु दुरितं चामरामरवल्लभ!” ।
  • चन्दनखण्डस्य “चन्दनावासमन्दारसखे । बृन्दारकार्च्चित! ।
चन्दन! त्वत्प्रसादान्मे सान्द्रानन्दप्रदो भव” ।
  • चन्दनाद्यनुलेपनस्य “श्रीखण्डकाण्डकर्पूरकस्तूरीकुङ्कुमा-
पृष्ठ ३५३९
न्वितम् । विलेपनं प्रयच्छामि सौख्यमस्तु सदा मम” ।
  • कस्तूर्य्याः “समस्तेभ्योऽपि वस्तुभ्यः संस्तुतासिं सुरासुरैः ।
विन्यस्ताऽङ्गेषु कस्तूरी सुखदाऽस्तु सदा मम” ।
  • कर्पूरस्य “कन्दर्पदर्पदो यस्मात् कंर्पूरं! घ्राणतर्पण! । श्रम-
मात्रभवस्तापस्त्वद्दानादपसर्पतु” ।
  • गोपीचन्दनस्य “यदभूदङ्गसंलग्नं कुङ्कुमादिविलेपनम् ।
जलक्रीड़ासु गोपीनां द्वारवत्यां जलार्पितम् । गोपीचन्द-
नमित्युक्तं मुनीन्द्रैः किल्विषापहम् । तस्मदस्य प्रदानेन
विष्णुर्दिशतु वाञ्छितम्” ।
  • शिवप्रतिमायाः “त्वया सुराणाममृतं पिधाय हालाहलं
संवृतमेव यस्मात् । तथाऽसुराणां, त्रिपुरञ्च दग्ध
मेकेषुणा लोकहितार्थमीश! । तव प्रदानादहमप्यदोषी
दोषैर्विमुक्तस्तु गुणान् प्रपद्ये । तथा कुरु त्वं शरणं
प्रपद्ये मयि प्रमो! देववर! प्रसीद” ।
  • उमामहेश्वरयोः “प्रसीदतु भवोनित्यं कृत्तिवासा महेश्वरः ।
पार्वत्या सहितोदेवोजगदुत्पत्तिकारकः” ।
  • शिवलिङ्गस्य “शिवशक्त्यात्मकं यस्मात् जगदेतच्चराचरम् ।
तस्मादनेन सर्वं मे करोतु भगवान् शिवम् । कैलासवासी
गौरीशो भगवान् भगनेत्रभित् । चराचरात्मकोलिङ्गरूपी
दिशतु वाञ्छितम्” ।
  • मरकतलिङ्गस्य “इदं मारकतं लिङ्गं रौप्यपीठसमन्वितम् ।
धान्यैर्द्वादशभिर्युक्तमेकादशफलान्वितम् । सम्प्रदद्यां
विधानेन यथोक्तं फलमस्तु मे” ।
  • काश्मीरलिङ्गस्य “काश्मीरलिङ्गपक्षे तु इदं काश्मीरजं वदेत्” ।
  • ससस्यभूमेः “सर्वभूताश्रया भूमिर्वराहेण समुद्धृता ।
अनन्तसस्यफलदा अतः शान्तिं प्रयच्छ मे” ।
  • ऊर्णायाः “ऊर्णा मेषसमुत्पन्ना शीतवातभयापहा । यस्मात्तु-
षारहारी स्यादतः शान्तिं प्रयच्छ मे” ।
  • ऊर्णापदस्य “और्णपदमनुध्येयं स्वर्णवोजं तव प्रभो! । दत्तं
गृहाण देवेश! पापं संहर सत्वरम्” ।
  • धान्यस्य “धन्यं करोषि दातारमिह लोके परत्र च ।
तस्मात् प्रदीयते धान्यमतः शान्तिं प्रयच्छ मे” ।
  • गोधूमानाम् “यस्मादन्नमयोजम्बूद्वीपो गोधूमसम्भवः । गान्धर्व-
सौख्यधनदः अतः शान्तिं प्रयच्छ मे” ।
  • मुद्गानाम् “मुद्गवीजानि बै यस्मात् प्रियाणि परमेष्ठिनः ।
तस्मादेषा प्रदानेन प्रीतिः सिद्ध्यतु मे सदा” ।
  • चणकस्य “पुरा गोवर्द्धनोद्धारसमये हरिभक्षिताः । चणकाः
सर्वपापघ्ना अतः शान्तिं ददत्वमी” ।
  • लवणस्य “रसानामग्रजं श्रेष्ठं लवणं ब नवर्द्धनम् । ब्रह्मणा
निर्मितं साक्षादतः शान्तिं प्रयच्छतु” ।
  • यवानाम् “धान्यराजाश्च माङ्गल्या द्विजप्रीतिकरा यवाः ।
तस्मादेषां प्रदानेन ममास्त्वभिमतं फलम्” ।
  • तिलानाम् “तिलाः पापहरा नित्यं विष्णोर्देहसमुद्भवाः ।
तिलदानेन सर्वं मे पापं नाशय केशव!” ।
  • शर्करायाः “अमृतस्य कलोत्पन्नाः इक्षुधाराजशर्करा । सूर्य्य-
प्रीतिकरा नित्यमतः शान्तिं प्रयच्छ मे” ।
  • खण्डस्य “मनोभवधनुर्मध्यादुद्भूतः शर्कराजनिः । तस्मादस्य
प्रदानेन भम सन्तु मनीरथाः” ।
  • गुडस्य “प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा । तथा
रसानां प्रवरः सदैवेक्षुरसोमतः । मम तस्मात् परां
लक्ष्मीं ददस्व गुड़! सर्वदा” ।
  • मधुनः “यस्मात्पितॄणां श्राद्धे त्वं पीतं मध्वमृतोद्भवम् ।
तस्मात्तव प्रदानेन रक्ष मां दुःखसागरात्” ।
  • उदकुम्भस्य “वारिपूर्णघटोपेतं देवत्रयमयं यतः । प्रीयतां-
धर्मराजोऽस्तु दानेनानेन पुण्यदः” ।
  • उपानहोः “उपानहौ प्रदास्यामि कण्टकादिनिवारणे ।
सर्वस्थानेषु सुखदे अतः शान्तिं प्रयच्छतम्” ।
  • व्यजंनस्य “धुवित्रा सर्वजन्तूनां शैत्यानन्दकरी शुभा ।
पितॄणां तृप्तिदा नित्यमतः शान्तिं प्रयच्छ मे” ।
  • शालग्रामस्य “महाकोषनिवासेन चक्राद्यैरुपशोभितम् । अस्य
देव! प्रदानात्तु मम सन्तु मनोरथाः” ।
  • शिवनाभस्य “महाकोषनिवासी ते महादेवो महेश्वरः ।
प्रीयतां तव दानेन अतः शान्तिं प्रयच्छ मे” ।
  • वैतरण्याः “यमद्वारे महाघोरे या सा वैतरणी नदी ।
तान्तर्तुकामोयच्छामि उत्तारय सुखेन माम्” ।
  • धेनोः “यस्मात्त्वं पृथिवी सर्वा धेनुर्वैष्णवसन्निभा । सर्वपापहरा
नित्यमतः शान्तिं प्रयच्छ मे” ।
  • उत्क्रान्तिधेनोः “मृत्युक्रान्तौ प्रवृत्तस्य सुखकान्तिविवृद्धये ।
तुभ्यं सम्प्रददे नाम्ना गां समुत्क्रान्तिसंज्ञिताम्” ।
  • मेष्याः “वाङ्मनःकायजनितं यत्किञ्चिन्मम दुष्कृतम् । तत्
सर्वं विलयं यातु त्वद्दानेनोपसेबिनाम्” ।
  • शूलस्य “भगवन्! शूलहस्तेश! दक्षाध्वरविनाशन! ।
तवायुधप्रदानेन शूलं नश्यतु मे सदा” ।
  • लोहपात्रस्य “यानि पापान्यनेकानि मया कामकृतानि च ।
लोहपात्रप्रदानेन तानि नश्यन्तु सर्वदा” ।
  • रौप्यपात्रस्य “अगम्यागमनं चैव परदाराभिमर्षणम् । रौप्य-
पृष्ठ ३५४०
पात्रप्रदानेन तानि नश्यन्तु मे सदा” ।
  • सहिरण्यतिलानाम् “तिलाः स्वर्णसमायुक्ता दुरितक्षयका-
रकाः । विष्णुप्रीतिकरा नित्यमतः शान्तिं ददत्वमी” ।
  • सहिरण्यतिलपात्रस्य “तिलाः पुण्याः पवित्राश्च सर्वकाम-
कराः शुभाः । शुक्लाश्चैव तथा कृष्णा विष्णुगात्रस-
मुद्भवाः । यानि कानि च पापानि ब्रह्महत्यासमानि च ।
तिलपात्रप्रदानेन तानि नश्यन्तु मे सदा” ।
  • कुष्माण्डस्य “ब्रह्महत्यादिपापघ्नं ब्रह्मणा निर्मितं पुरा ।
कुष्माण्ड! बहुवीजात्मन्नतः शान्तिं प्रयच्छ मे”
  • फलस्य “इदं फलं मया विप्र! प्रभूतं पुरतस्तव । तेन मे
सफलावाप्तिर्भवेज्जन्मनिजन्मनि” ।
  • मण्डकानाम् “आदित्यतेजसोत्पन्नाः सर्वमङ्गंलकारकाः ।
मण्डकाः सर्वपापघ्ना अतः शान्तिं ददत्वमी” ।
  • स्वर्णपात्रस्य “जन्मान्तरसहस्रेषु यत् कृतं दुरितं मया ।
स्वर्णपात्रप्रदानेन तस्य शान्तिरिहास्तु मे” ।
  • आरोग्यार्थाज्यस्य “या याऽलक्ष्मीर्यदङ्गेषु सर्वगात्रे व्यवस्थिता ।
तत् सर्वं शमयाज्यं त्वं लक्ष्मीं पुष्टिं च वर्द्धय” ।
  • पापक्षयार्थज्यस्य “आज्यं तेजः समुद्दिष्टमाज्यं
पापहरं स्मृतम् । आज्यं सुराणामाहार आज्ये देवाः
प्रतिष्ठिताः” ।
  • आयुधर्स्यत्वं देवानां मनुष्याणां रक्षसामायुधो ह्यसि । तस्मात्
सर्वप्रयत्नेन शान्तिर्भवतु सर्वदा” ।
  • भक्ष्याणाम् “केशवप्रीतिदा भक्ष्याः शम्भुब्रह्मार्कतुष्टिदाः ।
पृथिग्विधापूपकाद्याः यच्छन्तु बलमौरसम्” ।
  • काष्ठानाम् “सोमोद्भवानि दारूणि जातवेदःप्रियाणि च ।
तस्मादेषां प्रदानेन श्रियं देहि विभावसो!” ।
  • कलत्थस्य “अग्निवर्णोद्भवो नाम बलकीर्त्तिप्रवर्द्धनः ।
कुलत्थः सर्वपापघ्नः अतः शान्तिं प्रयच्छ मे” ।
  • कृष्टक्षेत्रस्य “सदा रोहन्ति वीजानि काले कृष्टे महीतले ।
तव प्रदानात्सफला मम सन्तु मनोरथाः” ।
  • संक्रान्तिशूलस्य “सर्वग्रहर्क्षतारेश! सर्वेश! त्वं हि
भास्कर! । संक्रान्तिशूलदीषं मे निवारय दिवाकर!” ।
  • पुस्तकस्य “सर्वविद्याश्रय ज्ञानकरणं ललिताक्षरम् ।
पुस्तक सम्प्रयच्छामि प्रिया भवतु भारती” ।
  • तण्डुलानाम “अन्नेन जायते विश्वप्राणिनां प्राणरक्षणम् ।
तण्डुला वैश्वदैवत्याः पाकेनान्न भवन्ति ये । पावनाः
मर्वयज्ञेषु प्रशस्ता होमकर्म्मणि । तस्मात्तण्डुलदानेन
प्रोयन्तां विश्वदेवताः” ।
  • पुष्पाणाम् “आश्रयन्ति मनो यस्मात् तस्मात् सुमनसः
स्मृताः । दत्ता ददतु मे नित्यमत्याह्लादयुतां श्रियम्” ।
  • जीरकस्य “जीरको जायते यस्मान्मङ्गलं शुभकर्म्मसु ।
तस्माज्जीरकदानेन प्रीयतां गिरिजा मम” ।
  • ताम्बूलस्य “ताम्बूलं श्रीकरं भद्रं व्रह्मविष्णुशिवात्मकम् ।
अस्य प्रदानात् ब्रह्माद्याः शिवं ददतु पुष्कलम्” ।
  • ताम्बूलकरङ्गस्य “पूरितं पूगपूरेण नागबल्लीदलान्वितम् । पूर्णेन
पूर्णपात्रेण कर्पूरपूरकेण च । सपूगखण्डनं दिव्यं
गन्धर्वाप्सरसां प्रियम् । करङ्ग! त्वं गुणाधारन्त्वत्
प्रदानात् कुरुष्व माम्” ।
  • हरिद्रायाः “लक्ष्मीप्रिया या लक्ष्मीदा लक्ष्मीवद्वसनप्रिया ।
सौभाग्यकृद्वरस्त्रीणां हरिद्रा श्रीप्रदाऽस्तु मे” ।
  • सौभाग्यवस्त्रयुग्मस्य “कञ्चुकीवस्त्रयुग्मैश्च तथाकर्णावतंसकैः ।
कण्ठसूत्रैश्च भूपाभिः प्रीयतां निमिनन्दिनी” (सीता) ।
  • शूर्पस्य “रामपत्नि! महाभागे ! पुण्यमूर्त्ते! निरामये! ।
गृहाणेमानि शूर्पाणि मया दत्तानि जानकि!” ।
  • कमण्डलोः “कमण्डलुर्ब्जलैः पूर्णः स्वर्णगर्भः सुलक्षणः ।
अर्पितस्ते महासेन! प्रसन्नश्च सदा भव” ।
  • यज्ञोपवीतस्य “व्रह्मसूत्रं महादिव्यं मया यत्नेन निर्मितम् ।
ब्राह्मं जन्मास्तु मे देव! ब्रह्मसूत्रसमर्पणात्” ।
  • अक्षमालायाः “अष्टाविंशतिसंख्याकैरुद्राक्षैर्योजिता मया ।
अर्पिता तव हस्ते च गृहाण सुरसैन्यक!” ।
  • स्वर्णनागस्य “विधुन्तुद! नमस्तुभ्यं सिंहिकानन्दनाव्यय! ।
दानेनानेन नागम्य रक्ष मां वेधजात्ययात्” ।
  • इक्षुदण्डस्य “इक्षुदण्डं महापुण्यं रसालं सर्वकामदम् ।
तुभ्यं दास्यामि तेनाशु प्रीयतां परमेश्वरः” ।
  • गन्धद्रव्यस्य “कर्पूरः कदलीभूतो देवदेवप्रियः सदा । भाम्योत्तमो
नृपाणाञ्च तद्दानात् सुखमश्नुते । जटामांस्युद्भवं
देवीसणिनाभिसमुद्भवम् । भक्त्याहं संप्रदास्यामि मम
सन्तु मनोरथाः” ।
  • सूर्य्यमूर्त्तेः “ददाति भानुर्भवनं सर्वोपस्करसंयुतम् । मनोऽभि-
लषितावाप्तिं करोतु मम भास्करः” ।
  • गणेशप्रतिमायाः “यमामनन्ति विश्वेशं विश्वनाथमुपासुतम् ।
विघ्नेशं तं विप्रवर! तुभ्यं दास्याम्यभीष्टदम्” ।
  • गोमात्रस्य “गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्
तस्माच्छिवं मे स्यादिह लोके परत्र च” ।
  • शय्यायाः “यस्मादशून्य शयनं केशवस्य शिवस्य च । शय्या
ममाप्यशून्यास्तु तस्माज्जन्मनिजन्मनि” ।
पृष्ठ ३५४१
  • रत्नस्य “यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः । तथा
शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः” ।
  • भूमेः “यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम् ।
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह” ।
  • दास्याः “इयं दासी मया तुभ्यं श्रीवत्स! प्रतिपादिता ।
तव कर्म्मकरी भोग्या यथेष्टं भद्रमस्तु मे” ।
  • रथस्य “रथाय रथनाघाय नमस्ते विश्वकर्म्मणे । विश्वभूताय
नाथाय अरुणाय नमोनमः” ।
  • छत्रस्य “इहामुत्रोभयत्राणं कुरु केशव! मे प्रभो! । छत्रन्त्वत्-
प्रीतये दत्तं ब्राह्मणाय मया शुभम्” ।
  • शिविकायाः “देवदेव! जगन्नाथ! विश्वात्मन्! दत्तयानया ।
प्रभो! शिविकया देव! ग्रीतो भव जनार्दन! ।
  • गृहस्य “इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम् । तव
विप्र! प्रसादेन ममास्त्वमिमतं फलम्” ।
  • आश्रयस्य “समाश्रयं प्रयच्छामि प्रीत्यर्थं ते जगन्निधे!” ।
तव विप्र! प्रसादेन ममास्त्वभिमतं फलम्” ।
  • कन्यायाः “गौरीकन्यामिमां विप्र! यथाशक्ति विभूषिताम् ।
गोत्राय शर्मणे तुभ्यं विप्र! त्वं तां समाश्रय” ।
  • महिष्याः “चन्द्रादिलोकपालानां या राजमहिषी शुमा ।
महिषीदानमाहात्म्यादस्तु मे सर्वकामदम् । धर्म्मराजस्य
साहाय्ये यस्याः पुत्रः प्रतिष्ठितः । महिषासुरस्य
जननी साऽस्तु मे सर्वकामदा” ।
  • मृत्युमहिष्याः “महिषीं वत्ससंयुक्तां सुशीलाञ्च पयस्विनीम् ।
रत्नवस्त्रेण पुष्पेण दत्त्वा मृत्युञ्जयेन्नरः” ।
  • मेषस्य “रोमत्वङ्भांसमज्जाद्यैः सर्वोपकरणैः शुभः । जगतः,
सम्प्रदत्तोऽसि त्वामतः प्रार्थये शिवम्”
  • अजायाः “देवानां योमुखं हव्यवाहनः सर्वपूजितः । तस्य
त्वं वाहनं पूज्यं देवैः सेन्द्रैर्महर्षिभिः । अग्निमान्द्यं
पूर्बकर्मविपाकोत्थन्तु यन्मम । तत्सर्वं नाशय क्षिप्रं
जठराग्निं विवर्द्धय । त्वं पूर्वं ब्रह्मणा सृष्टा पवित्रा भवती
परा । त्वत्प्रसूत्युत्थिता यज्ञाः तस्माच्छान्तिकरी भव” ।
तुलापुरुषादीनां देयद्रव्याणां मन्त्रांस्तु तत्तच्छब्दे दृश्याः ।
अन्यद्रव्यदानमन्त्रा अपि केचित् क्वचिदुक्ता अनुसन्धेयाः ।

दानक न० कुत्सितं दानम् “दान कुत्सिते” पा० ग० सू० यावा०

कन् । कुत्सिते दाने ।

दानकाम त्रि० दानं कामयते कम--स्वार्थे णिङ् अण् ।

दानशीले “गौतमस्तोमेन यदीच्छेद्दानकामा मे प्रजा
स्यादिति” आश्व० श्रौ० ९ । ३ । १४ ।

दानच्युत पुंस्त्री गोत्रप्रवरर्षिभेदे कार्त्तकौ० बाभ्रवशब्देनास्य

द्वन्द्वे पूर्वपदे प्रकृतिस्वरः वाभ्रवदानच्युताः ।

दानधर्म्म पु० दानरूपो धर्मः । दानात्मके धर्मे स च भारते

आनुशासनपर्वणि ५७ अध्यायावधिषु ६९ अध्यायान्तेषु
विस्तरेणोक्तः । अन्यश्च “अथातः संप्रवक्ष्यामि दानधर्म-
मनुत्तमम् । अर्थानामुचिते पात्रे श्रद्धया प्रति-
पादनम् । दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् ।
न्यायेनोपार्जयेद्वित्तं दानभोगफलञ्च तत् । अध्यापनं
याजनञ्च वृत्तिर्विप्रे प्रतिग्रहः । रक्षणं विजयश्चैव क्षत्रवृत्ति-
रुदाहृता । कुसीदं कृषिबाणिज्यं वैश्यवृत्तिः स्वभावजा ।
यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्त्तितम् । नित्यं १
नैमित्तिकं२ काम्यं ३ विमलं ४ दानमीरितम् । अहन्यहनि
यत् किञ्चिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तत् स्यात्
ब्राह्मणाय तु नित्यकम्१ । यत्तु पापोपशान्त्यै च दीयते
विदुषां करे । नैमित्तिकं२ तदुद्दिष्टं दानं सद्भिरनुष्ठि-
तम् । अषत्यविजयैश्चर्य्यस्वर्गार्थं यत् प्रदीयते । दानं
तत् काम्य (३) माख्यातमृषिभिर्धर्मचिन्तकैः । ईश्वरप्रीण-
नार्थाय ब्रह्मवित्सु प्रदीयते । चेतसा सत्वयुक्तेन दानं
तत् विमलं ४ स्मृतम् “इत्युपक्रम्य गारुडे ५१ अ० उक्तः ।
“दानधर्मात् परोधर्मो भूतानां नेह विद्यते” तत्रैवाध्याये

दानपति पु० ६ त० । १ अक्रूरे यादवभेदे । “गच्छत्वयं

दानपतिः क्षिप्रमानयितुं व्रजात् । नन्दगोपञ्च
गोपांश्च करदान् मम शासनात्” हरिवं० ७९ अ० ।
“शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम्” ८२
अ० । २ बहुप्रदे, त्रि० “यज्वा दानपतिर्धीमान् यथा
नान्योऽस्ति कश्चन” भा० आ० २२३ अ० । ३ असुरभेदे पु० ।
“रणोत्कटो दानपतिः शैलध्वंसी कुलाकुलः” हरिवं० २४०
अ० असुरोक्तौ ।

दानपात्र न० ६ त० । दानयोग्ये ब्राह्मणभेदे दानशब्दे दृश्यम्

दानफल न० ६ त० । दानजन्ये फलभेदे तत्र दानभेदे

कतिचित् फलभेदा वह्नि० पु० उक्ता यथा
“गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः ।
तदनन्तफलं विद्धि अवस्थात्रितये नृप! । तमोवृतस्तु यो
दद्यात् भयात् क्रोधात्तथैव च । नृप! दानन्तु तत् सर्वं
भुङक्ते गर्भस्थ एव तु । ईर्ष्यामन्युमनाश्चैव दम्भार्थं
चार्थकारणात् । यो ददाति द्विजातिभ्यः स वाल्ये तु
तदश्रुते । वैश्वदेवविहीनञ्च सन्ध्योपासनवर्जितम् ।
यद्दान दीयते तस्मै वृद्धकाले तदश्नुते । वृथाजन्मानि
पृष्ठ ३५४२
चत्वारि वृथा दानानि षोडश । तान्यहं संप्रवक्ष्यामि
यथावदनुपूर्वशः । अपुत्रस्य १ वृथाजन्म धर्मबाह्या नराः २
सदा । परपाकं सदाश्नन्ति ३ परतापरताश्च ४ ये । देव
पितृविहीनं १ यत् ईश्वरेभ्यः स्वदोषतः २ । दत्त्वानुकींर्त-
नाच्चैव ३ वेदाग्निव्रतत्यागिने ४ । अन्यायोपार्जितं दानं ५
व्यर्थं व्रह्महणे ६ तथा । गुरुवेऽनृतवक्ते ७ यत् स्तेनाय ८
पतिताय९ च । कृतघ्नाय१० च यद्दत्तं सर्वदा व्रह्मवि-
द्विषे ११ । याचकाया १२ च सर्वस्य वृषल्याः पतये १३ तथा ।
परिचारकाय १४ भृत्याय १५ सर्वत्र पिशुनाय १६ च ।
इत्येतानि तु राजेन्द्र! वृथा दानानिं षोडश” ।

दानव पु० दनोरपत्यम् अण् । कश्यपपत्न्याः दक्षकन्याभेदस्य

दनोरपत्ये । १ दानवाश्च भा० आ० ६५ अ० उक्ता यथा “चत्वा-
रिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत! । तेषां प्रथमतो
राजा विप्रचित्तिर्महायशाः । शंवरो नमुचिश्चैव पुलोमा
चेति विश्रुतः । असिलोमा च केशी च दुर्जयश्चैव दानवः ।
अयःशिरा अश्वशिरा अश्वशङ्गुश्च वीर्यवान् । तथा
गगनमूर्द्धा च वेगवान् केतुमांश्च सः । स्वर्भानुरश्वोऽश्व-
पतिर्वृषपर्वाजकस्तथा । अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च
महाबलः । एकपादेकवक्त्रश्च विरुपाक्षमहोदरौ ।
निचन्द्रश्च निशुम्भश्च कुपटः कपटस्तथा । शरभः
शलभश्चैत सूर्य्यचन्द्रमसौ तथा । एते ख्याता दनोर्वंशे
दानवाः परिकीर्त्तिताः” “दानवांश्च विवुधा विजिग्यिरे”
माघः । दानवस्येदम् अण् । २ दानवसम्बन्धिनि त्रि०
स्त्रियां ङीप् । “मायाश्चास्मै ददौ सर्वाः दानवीः
काममोहिता” हरिवं० १६३ अ० ।

दानवगुरु पु० ६ त० । शुक्राचार्य्ये

दानवज्र पु० दैवे गान्धर्वे च वैश्यजातिके अश्वभेदे । “देव-

गन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः । क्षीणाक्षीणा
भवन्त्येते न हीयन्ते च रंहसः । पुरा कृतं महेन्द्रस्य
वज्रं बृत्तनिवर्हणम् । दशधा शतधा चैव तच्छीर्णं वृत्र-
मूर्द्धनि । ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।
लोके यशोधनं किञ्चित् सा वै वज्रतनुः स्मृता ।
वजपाणिर्ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम् । वैश्या वै
दानवज्राश्च कर्मवज्रा यवीयसः । क्षत्रं वज्रस्य भागेन
अबध्या वाजिनः स्मृताः । रथाङ्गं वडवा सूते शूरा-
श्चाश्वेषु ये मताः । कामवर्णाः कामजवाः कामतः
समुपस्थिताः । इति गन्धर्वजा कामं पूरयिष्यन्ति ते हयाः”
भा० आ० १७० अ० ।

दानवारि पु० ६ त० । १ देवे २ विष्णौ च । दानं गजमदरूपं

वारि । ३ गजमदजले न० । “सेनाचरीभवदिभाननदान
वारिवासेन यस्य जनिताऽसुरभी रणश्रीः” नैष० “कटस्थल
प्रोषितदानवारिभिः” माघः ।

दानवीर पु० १ वीररसभेदे तदाश्रये २ नायकभेदे च । “स च

दानधर्मयुद्धैर्दयया च समन्वितश्चतुर्द्धास्यात्” । स च वीरः
दानवीरो धर्मवीरो दयावीरो युद्धवीरश्चेति चतुर्विधः
तत्र दानवीरो यथा परशुरामः । “त्यागः सप्तसमुद्र-
मुद्रितमहीनिर्व्याजदानावधिरिति” अत्र परशुरामस्य
त्यागे उत्साहः स्थायी भावः । सम्प्रदानब्राह्मणैरा-
लाम्बनविभावैः सत्वाध्यवसायादिभिश्चोद्दीपनविभावै
र्विभावितः सर्वस्वत्यागादिभिरनुभावितो हर्षधृत्यादिभिः
सञ्चारिभिः पुष्टिं नीतो दानवीरतां भजते” सा० द० ।

दानवेय पु० दन्वाः अपत्यं दनु--स्त्रियां मनुष्यजातित्वात् ऊङ् ।

ततः “स्त्रीम्यो ढक्” पा० ढक् । दनुनाम्न्या दक्षकन्याया
अपत्ये “दैतेया दानवेयाश्च किमिच्छन्ति पराक्रमात्”
हरिवं० २२१ अ० “विष्णुनानिहतेष्वेव दानवेयेषु ते हताः”
भा० क० ७३ अ० ।

दानशील त्रि० दानं शीलं सततमनुष्ठानं यस्य । बहुदातरि

“यत् फलं दानशीलश्च क्षमाशीलश्च यत् फलम्” भा०
भी० १२० अ० ।

दानशौण्ड त्रि० दाने शौण्दः दक्षः । बहुप्रदे अमरः

“निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरो-
ऽभवत्” माघः ।

दानसागर पु० गौडदेशप्रसिद्धे भूम्यासनानादीनां

षोडशानां पदार्थानां प्रत्येकं षोढ़शसंख्यान्विते देयद्रव्यभेदे ।
“यः कश्चित् कुरुते देवि! ग्रहणे दानसागरम् । वृषोत्-
सर्गं महादानं यत् किञ्चित् पृथिवीतले” कामधेनुत०
२५ पटले । दानानां सागर इव प्रतिपादकतया आधार
इव । २ तुलापुरुषादिमहादानानां विधानज्ञापके स्मृ-
तिनिबन्धभेदे ।

दानयोग्य त्रि० ६ त० । दानशब्दोक्ते दानस्य पात्रे ।

दानीय त्रि० दीयतेऽस्मै दा--बा० सम्प्रदाने अनीयर् । १ सम्प्र-

दाने । “दानीयः प्रमवो लयः” मुग्ध० । दानमर्हति यत् ।
२ दानयोग्ये दानपात्रे च ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दा&oldid=57772" इत्यस्माद् प्रतिप्राप्तम्