वाचस्पत्यम्/क

विकिस्रोतः तः
← वाचस्पत्यम्/औ वाचस्पत्यम्/क
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ख →
पृष्ठ १६०२

व्यञ्जनवर्ण्णभेदः ककारः कण्ठ्यः अर्द्धमात्रः । तस्य तन्त्रे

वाचकाः शब्दा वर्ण्णाभिधाने उक्ता यथा । “कः क्रो
धीशो महाकाली कामदेवःप्रकाशकः । कपाली तेजसः
शान्तिर्वासुदेवोजयानलः । चक्री प्रजापतिः सृष्टिर्दक्ष-
स्कन्धो विशार्म्पातः । अनन्तः पार्थिवोविन्दुस्तापिनी
परमात्मकः । वर्गाद्यश्च मुखी ब्रह्मा वर्णाद्योऽम्भःशिवोज-
लम् । माहेश्वरो तुला पुष्पं मङ्गलश्चरणं करः । निव्या-
कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः । श्रीपुरंरमणो-
रङ्ग कुसुमा परमार्थकः” ।

पु० कै--शब्दे कच--दीप्तौ वा ङ १ ब्रह्मणि २ विष्णौ ३

कामदेवे ४ अग्नौ ५ वायौ ६ यमे ७ सूर्य्ये ८ आत्मनि ९ दक्षे-
प्रजापतौ १० राजनि ११ कामग्रन्थौ १२ मयूरे” मेदि० ।
१३ विहगे शब्दचि० । १४ चित्ते १५ देहे १६ काले
१७ घने मेघे १८ शब्दे अनकार्थकोषः १९ प्रकाशे च
एकाक्षरकोषः । २० शिरसि न० “द्वाभ्यामीष्ठौ द्विरुन्मृज्य
चैकेन क्षालयेत् करम् । मुखघ्राणनेत्रश्रोत्रनाभ्युरस्कं
भुजौ क्रमात्” तन्त्रसारः कं शिरः २१ जले २२ सुखे च न०
मेदि० २३ केशे पु० धरणी । तत्र ब्रह्मणि “दिग्वा-
तार्कप्रचेतोऽश्विवह्नीन्द्रीपेन्द्रमित्रकाः” शा० ति० । कः ब्रह्मा ।
तट्टीका “कस्मै त्वा काय त्वा” यजु० २०, ४ । काय सुखाय
प्रजापतये इत्येके । “कस्यासि कोनामासीति प्रजा-
पतिर्वै कोनाम” शत० ४, ५, ६, ४ । “कवत्योयाज्यानु-
बाक्या कोहि प्रजापतिः” ६, २, २, ५, प्रजापतिर्वै कस्तस्मा
एवैतदिमां वषट्करोति” ६, ४, ३, ४ । दक्षप्रजापतौ
“ततः प्राचेतसोऽसिक्न्यामनुनोतः खयम्भुवा । षष्टिं
स जनयामास दुहितॄःपितृवत्सलाः । दश धर्म्माय
कायेन्दोर्द्विषट् त्रिनव दत्तवान्” भाग० ६, ३, २०, काय
दक्षप्रजापतये द्विषट्द्वादश । “खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः
कः” भाग० ८, ५, २८ । कः प्रजापतिः । “यस्मात्पितामहो-
भूतः प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः
कः परमेष्ठ्यथ” भा० आ० १ अ० । “मारीचमाशु विशिखेन
यथा कमुग्रः” ९, ९, १० कं दक्षम् । सुखे “प्राणो ब्रह्म कँ
ब्रह्म खं ब्रह्मेतिसहोवाच जानाम्यहं यत्प्राणो ब्रह्म कञ्च
तु खञ्च न जानामीति तेऽहोचुः यद्वाव कं तदेव खं यदेव
खं तदेव कमिति” छा० उप० । अत्र सुखस्वरूपतया
ब्रह्मरूपत्वम् । यथाह तद्भाष्ये “तमेवमुक्तवन्तं ब्रह्मचारिणं
ते ह्यग्नयः ऊचुः यद्वाव यदेव वयं कमवोचाम तदेव
खमाकाश इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोभजातसु-
खान्निवर्त्तितं स्यान्नीलेतेव विशेष्यमाणमुत्पलं रक्तादिभ्यः ।
यदेव खमाकाशमवोचाम तदेव च कं सुखमिति जानीहि
एवञ्च सुखेन विशेष्यमाणं खं भौतिकादचेतनात् खान्नि-
वर्त्तितं स्यान्नीलोत्पलवदेव” । अत्र कंशब्दएव मान्ताव्ययम्
इत्यन्ये । जले “के शवं पतितं दृष्ट्वा द्रोणोहर्षमुपागतः”
विदग्धमु० । “के यूयं स्थल एव सम्प्रति वयम्” सा०
त० । कः देवताऽस्य अण् । “कस्येत्” पा० इत्
वृद्धिः । काय प्रजापतिदैवते विवाहभेदे । “स्त्रींस्त्रीन्
कायोढजासुतः” मनुः ।

कंय त्रि० कमित्यव्ययम् सुखार्थकं तदस्तयस्य य । सुखान्विते

यु । कंयु व--कंव इत्यप्यत्र त्रि० सर्व्वत्र वा ययि पर
यवर्ण्णे अनुनासिकौ यँकारवँकारौ

कंवूल न० नालकण्ठोक्ते बर्षलग्नकालिकग्रहयोगभेदेकवूलं

कव्वूँलमप्यत्र । तत्स्वरूपादिनिरूपणं तत्रैव यथा
“कार्य्यणग्नेशयोरित्यशालादिन्द्वित्यशालतः । कंवूलं श्रेष्ठ-
मध्यादिभेदैर्नानाविधं स्मृतम् । यदीन्दुः स्वगृहोच्चस्थ-
स्तादृशौ लग्नकार्य्यपौ । इत्थाशाली कवूलं तदुत्तमोत्तम-
मुच्यते । स्वीयहद्दादृकाणाङ्क भागस्थेनेत्यशालतः । मध्य-
मोत्तमकंवूलं हीनाधिकृतिनोत्तमम् । उत्तमाधमता नीच
रिपुगेहस्थितेन चेत् । स्वहद्दादिगतश्चन्द्रः स्वभोच्चस्थेत्थ-
शालकृत् । मध्यमोत्तममेतच्च पूर्वस्मात्तु विशिष्यते ।
खहद्दादिपदस्थेन कंवूलं मध्यमध्यमम् । मध्यमाधम
कंवूलं हीनाधिकृतिखेटजम् । अधमाधमकंवूलं
नीचारिभगखेटजम् । इन्दुःपदोनःस्वर्क्षोच्चस्थितेनाप्युत्तमं
तु तत् । स्वहद्दादिगतेनापि पूर्बवन्मध्यमुच्यते ।
पदोनेनापि मध्यं स्यादिति युक्तं प्रतीयते! नीचारिस्थेनेत्थशाले
ऽधमं कंवूलमुच्यते । नीचशत्रुभगश्चन्द्रः स्वभोच्चस्थेत्थशाल
कृत् । अधमोत्तमकंवूलं स्वहद्दादिगतेन चेत् । इत्य-
शाले कंवूलं तदुच्यतेऽधममध्यमम् । पदोनेनेत्थशाली चेत्
कंवूलं मध्यमं स्मृतम् । नीचारिभस्थखेटेन नीचारिभगतः
शशी । इत्थशाली कवूलं तदधमाधममुच्यते । मेषे रविः
कुजोवापि वृषे कर्केऽथ वा शशी । तत्रेत्थशाले कवूलमु-
त्तमोत्तममेव तत् । वृश्चिकस्थः शशी भौमःकर्के तत्रेत्थ-
शालतः । अधमाधमकंवूलं कार्य्यविध्वंसदुःखदम् । एवं
पूर्वोक्तभेदानामुदाहरणयोजना । उक्तलक्षणसम्बन्धा-
दूहनीया विचक्षणैः” ।

कंस पु० कम--स । तैजसद्रव्ये, कांस्ये, १ ताम्ररङ्गमिश्रणज-

नितधातुद्रव्ये । (कांसा) २ स्वर्णरजतादिनिर्म्मितपानपात्रे
आढक इति प्रसिद्धे ३ परिमाणे च अस्त्री । वर्त्तुलाकारे
यज्ञिये ४ पात्रभेदे । “औदुम्बरे कसे चमसे वा सर्व्वौ-
षधं समानीय सम्भृत्य” शत० १४, ९, ३, १, “कंसे
कंसाकारे वर्त्तलाकरे” भाष्यम् । पृषो० तालव्यान्त इति
केचित् । कंसपरिमाणञ्च “शरावोऽष्टपलं तद्वज्ज्ञेय-
मत्र विचक्षणैः । शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्त-
थाढकः । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः”
भावप्र० उक्तेः चतुषष्टिपलात्मकाढकरूपम् । उग्रसेनसुत-
भेदे कृष्णाद्वेष्ये ५ नृपभेदे पु० । कंसोत्पत्तिकथा तन्ना-
मनिर्वचनञ्च हरिवं० ८५ अ० उक्तं यथा कंसं प्रति
नारद उवाच “हन्त ते कथयिष्यामि शृण राजन्!
यथार्थतः । द्रुमिलस्य च मात्रा ते संवादञ्च समागमम् ।
सुयामुनं नाम गिरिं तव माता रजस्वला । प्रेक्षितुं सहिता
र्वाभिर्गता वनकुतूहलात्” इत्युपक्रम्य यदृच्छयात्रागतस्य
तौभपतेद्रु मिलस्य तां दृष्ट्वा कामयमानस्य तां प्रति उग्न-
पृष्ठ १६०३
सेनमूर्त्त्या गत्वा तस्याःसङ्गमे कंसोत्पत्तिर्रित तत्रोक्तम् ।
“एवमुक्ता दानवेन्द्रो गमनाय मनो दघे । हृच्छयाविष्ट-
हृदयो दृष्ट्वा तामसितेक्षणाम् । वार्य्युपस्पृश्य बलवान्
ध्यानमेवान्वचिन्तयत् । मुहूर्त्तं ध्यातमात्रे तु दृष्टं
ज्ञानबलात्ततः । उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमवाप
सः । उग्रसेनस्य वै रूपं कृत्वा स्वं परिवर्त्त्य च ।
उपासर्पन्महाबाहुः प्रसभं दानवेश्वरः । स्मयमानश्च
शनकैर्ज्जग्राहामितवीर्य्यवान् । उग्रसेनस्य रूपेण
मातरं ते व्यधर्षयत् । सा पतिस्निग्धहृदया भावेनोप-
ससर्प तम् । शङ्किता चाभवत् पश्चात्तस्य गौरवदर्श-
नात् । सा तमाहोत्थिता मीता न त्वं मम पतिर्ध्रुवम् ।
कस्य त्वं विकृताचारो येनास्मि मलिनीकृता । एकपत्नी-
व्रतमिदं मम संदूषितं त्वया । पत्युर्म्मे रूपमास्थाय
नीचनीचेन कर्म्मणा । किं मां वक्ष्यन्ति रुषिता बान्ध-
वाः कुलपांसुलाम् । जुगुप्सिता च वर्त्स्यामि पतिपक्षैर्निरा-
कृता । धिक् त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यमनार्य्यञ्च परदाराभिमर्षणम् । स तामाह
प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः । अहं वै द्रुमिलो
नाम सौभस्य पतिरूर्ज्जितः । किं मां क्षिपसि रोषेण
मुढे! पण्डितमानिनि! । मानुषं पतिमाश्रित्य नीचं
मृत्युवशे स्थितम् । व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमा-
नगर्व्विते ॥ न ह्यासां नियता बुद्धिर्म्मानुषीणां विशे-
षतः । श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसदृशान् पुत्त्रानमितविक्रमान् । अतीव हि त्वं
स्त्रीलोके पतिधर्म्मवती सती । शुद्धा केशान् विधुन्वन्ती
भाषसे यद्यदिच्छसि । कस्य त्वमिति यच्चाहं त्वयोक्तो
मत्तकाशिनि! । कंसस्तस्माद्रिपुध्वं सी तव पुत्त्रो
भविष्यति । सा सरोषा पुनर्भूत्वां निन्दन्ती तस्य तं वरम् ।
उवाच व्यथिता देवी दानवं धृष्टवादिनम् । धिक् ते
वृत्तं सुदुर्वृत्त! यः सर्व्वा निन्दसि स्त्रियः । सन्ति स्त्रि-
यो नीचवृत्ताः सन्ति चैव पतिव्रताः । यास्त्वेकपत्न्यः
श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः । याभिर्धृताः प्रजाः
सर्व्वा लोकाश्चैव कुलाधभ! । यस्त्वया मम पुत्त्रोवै दत्तो
वृत्तविनाशनः । न मे बहुमतस्त्वेष शृणु चापि
यदुच्यसे । उत्पत्स्यति पुमान्नीच! पतिवंशेममाव्ययः ।
भविष्यति स ते मृत्युर्यश्च दत्तस्त्रया सुतः । द्रुनिलस्त्वे-
वमुक्तस्तु जगामाकाशमेव तु” । कांस्यसाधनद्रव्यं कंसकशब्दे
वक्ष्यते कांस्यशोधनमारणविधानगुणाः भावप्र० उक्ता यथा
“अथ कांस्यस्य रीतेश्च शोधनन्त्वभिधीयते । पत्तलीकृत-
पत्राणिकांस्यस्याग्नौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले
तक्रेच काञ्जिके । गोमूत्रे च कुलत्यानां कषायेऽत्र त्रिधा
त्रिधा । एवं कांस्यस्य रीतेश्च विशुद्धिः संप्रजायते” ।
अथ मारणविधिः “अर्कक्षीरेण संपिष्टो गन्धकस्तेनलेपयेत् ।
समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः । ततोमूषापुटे
धृत्वा पचेत् गजपुटेन च । एवं पुटद्वयात् कांस्यं रीतिश्च
म्रियते ध्रुवम्” एवं मारितयोः कांस्यस्य रीतेश्च गुणाः
“कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम् । गुरु
नेत्रहितं रूक्षं कफपित्तहरं परम्” ।
“कंसभन्थशूर्पपाय्यकाण्डान्तं द्विगौ” पा० द्विगुसमासे
आद्युदात्तता । द्विकंसः । द्वौ कंसौ परिमाणमस्येति तद्धि-
तार्थद्विगुः । कंसशब्दोऽर्द्धर्चादि । “का काली का मधुरा
का शीतलवाहिनी गङ्गा । कं सं जघान कृष्णः कम्बलवन्तं
न बाधते शीतम्” विदग्धमुखमण्डने समानप्रश्नोत्तरदर्श-
नात् दन्त्यमध्य एव । ६ उग्रसेनकन्याभेदे स्त्री सा च
देवभागभार्य्या “कंसा कंसवती कङ्का सुतनूराष्ट्रपालिका ।
उग्रसेनदुहितरी वसुदेवानुजस्त्रियः” । “देवभागस्य
कंसायां चित्रकेतुवृहद्बलौ” भाग० ९, २४, २३,

कंसक न० कंसमेव स्वार्थे कन् । १ कांस्ये तदुत्पत्तिगुणादि

भावप्र० उक्तं यथा
“ताम्रत्रपुजमाख्यातं कांस्यं घोषश्च कंसकम् । उपधातु-
र्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः । कांस्यस्य तु गुणाज्ञेयाः
स्वयोनिसदृशा जनैः । संयोगजप्रभावेण तस्यान्येऽपि
गुणाः स्मृताः” । “कांस्यं कषायं तिक्तोष्णं लेखनं विशदं
सरम् । गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्” । कंसमिव
“इवे प्रतिकृतौ” पा० कन् । २ कांस्यजाते काशीशे उपधातु-
भेदे । “काशीशं धातुकाशीशं पांशुकाशीशमित्यपि ।
तदेव किञ्चित् पीतन्तु पुष्पकाशीशमुच्यते । काशीशमम्ल-
मुष्णञ्च तिक्तञ्च तुवरं तथा । वातश्लेष्महरां केश्यं नेत्र-
कण्डूविषप्रणुत् । मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकी-
र्त्तितम्” भावप्र० तद्गुणादि ।

कंसकार पु० कंसं तन्मयपात्रं करोति कृ--अण् उप० स० ।

(कांसारि) वर्णसङ्करजातिभेदे “वैश्यायां ब्राह्मणाज्जातो
ह्यम्बष्ठो गान्धिकोबणिक् । कंसकारशङ्खकारौ ब्राह्मणात्
संबभूवतुः” दृह० पु० । तेनैतस्याम्बष्ठवत् द्विजसंस्कार इति किन्तु
सा जातिर्देशान्तरे प्रसिद्धा । गौड़देशवासिनस्तु शूद्राः ।
“विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो
पृष्ठ १६०४
बभूवुः पुत्राश्च षडेते शिल्पकारिणः । मालाकारः कर्म्म
कारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः
षडेते शिल्पिनोवराः” ब्रह्मवै० पु० तेनास्य शूद्राजातत्वात्
“मातृवद्वर्णसंङ्कराः” इत्युक्तेः शूद्रत्वम् । उशनसा तु
तस्य प्रतिलोमवर्ण्णसङ्करत्वमुक्तम् । “नृपायां वैश्यसंसर्गात्
आयोगव इति स्मृतः । तन्तुवायो भवन्त्येते वस्त्रकांस्योप-
जीविनः । शिल्पिकाः केचिदत्रैव जीवनं वस्त्रनिर्म्मितम् ।
आयोगवेन विप्रायां जातास्ताम्रोपजीविनः” ।

कंसकृष् पु० कंसं कृष्टवान् कृष--क्विप् ६ त०! वासुदेवे तेन हि

तस्य सभामध्ये कर्षणेन नाशनात्तथात्वं यथाह हरि० ८९
अ० । “क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः । ज्ञाती-
याञ्च व्यथां दृष्ट्वा विसंज्ञाञ्चैव देवकीम् । ससिंह इव वेगेन
केगवी जातविक्रमः । आरुरुक्षुर्महाबाहुः कंसनाशार्थ-
मच्युनः । रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिके ।
असजद्वायुना क्षिप्तो यथाखस्थो घनाघनः । ददृशुर्नहि तं सर्वे
रङ्गमध्यादवप्लुतम् । केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ।
सोऽपि कंसस्तदायस्तः परीतः कालधर्म्मणा । आकाशादिव
गोविन्दं मेने तत्रागतं विभुम् । स कृष्णेनायतं कृत्वा बाहुं
परिघसन्निभम् । सूर्द्धजेषु परामृष्टः कंसोवैरङ्गसंसदि । मुकु-
टश्चापतत्तस्य काञ्चनो वज्रभूषितः । शिरसस्तत्र कृष्णेन
परामृष्टस्य पाणिना । हस्तेन ग्रस्तकेशश्च कंसोनिर्य्यन्त्रतां
गतः । तथैव च विसंमूढ़ो विह्वलः समपद्यत । निगृ-
हीतश्च केशेषु गतासुरिव निश्वसन् । न शशाक मुखं
द्रष्टुं कंसः कृष्णस्य वै तदा । विकुण्डलाभ्यां कर्ण्णाभ्यां
च्छिन्नहारेण वक्षसा । विलम्बाभ्याञ्च बाहुभ्यां गात्रावसृत
भूषणैः । भ्रंशितेनोत्तरीयेण सहसा चलिताननः । चेष्ट-
मानः समाक्षिप्तः कंसः कृष्णेन तेजसा । चकर्षच महारङ्गे
मञ्चान्निष्क्रम्य केशवः । केशेषु तं बलाद्गृह्य कंसं
क्लेशार्हतां गतम् । कृष्यमाणः स कृष्णेन भोजराजो
महाद्युतिः । समाजवाटे परिखां देहकृटां चकार ह ।
समाजवाटे विक्रीड्य विकृष्य च गतायुषम् । कृष्णो
विसर्ज्जयामास कंसदेहमदूरतः” । “निषेदिवान् कंसकृषः स
विष्टरे” माघः । कंसजित्कसारातिकंसहादयोऽप्यत्र

कंसवती स्त्री उग्रसेनदुहितृभेदे देबश्रवणः पत्न्याम् कंसशब्दे

उदा० । “कंसवत्यां देवश्रवसः सुवीरैषुमांस्तथा” भाग०
९, ३४, ३ ।

कंसार न० कंसं तदाकारम् ऋच्छति ऋ--अण उप० स० ।

अस्थ्नि तस्य च कंसवच्छुभ्रत्वात् तथात्वम् “यत्किञ्चित्
कंसार तदस्थि” ऐत० ब्रा० ।

कंसास्थि न० कंसमस्थीव कठिनत्वात् व्याघ्रा० उपमितस० १ कांस्यधातौ त्रिका

कंसिक त्रि० कंसेन चतुःषष्टिपलमानेन क्रातः “कंसाटिठन्

पा० टिठन् इकार उच्चारणार्थः । १ कंसेन क्रीते स्त्रिया
टित्त्वात् ङीप् । अध्यर्द्धपूर्वद्विगोस्तु तस्य लुक् । अध्यर्द्धकंस
सार्द्धकंसेन क्रीते त्रि० । द्विकंस द्वाभ्यां कंसाभ्यांक्रीते त्रि० ।

कंसोद्भवा स्त्री कंस इव शुभ्रत्वादुद्भवति उद् + भू--अच् ।

सौराष्ट्र्यां भृत्तिकायां तस्याः शुभ्रत्वात् कंसतुल्यत्वम् ।

कक इच्छायाम् सक० गर्व्वेचापले च अक० भ्वा० आत्म० सेट् ।

ककते अककिष्ट चकके

कक गतौ भ्वा० इदित् आत्म० सक० सेट् । कङ्कते । अकङ्किष्ट चकङ्के प्रनिकङ्कते न णत्वम् ।

ककन्द पु० कक--अन्दच् । १ स्वर्ण्णे उणादिकोषः २ नृपे उज्व०

ककर पु० कक--अरच् । पक्षिभेदे । “हेमन्ताय ककरांञ्छि-

शिराय विककरान्” यजु० २४, २० । ककरः पक्षिविशेषः

ककरघा(हा)ट पु० कं विषं करहाटेऽस्य हस्य पृ० वा घः ।

मूलविषे वृक्षभेदे । “तत्र क्लीतकाश्वमारगुञ्जासुगन्ध
गर्गरककरघ(हा)टविद्युच्छिखाविजयानीत्यष्टौ सूलवि-
षाणि” सुश्रु० । घमध्यस्तु “अन्त्रपाचक कर्त्तरीयसौरीय
ककरधाट करम्भनन्दनवराटकानि सप्त त्वक्सारनिर्य्यास-
विषाणि” सुश्रुतीक्ते त्वक्सारनिर्यासविषे २ वृक्षभेदे ।

ककर्द्दु पु० कस्य कर्द्दनं हिंसनम् कर्द्द--भावे उन् ६ त० ।

सुखनाशने । “ककर्द्दवे वृषभोयुक्त आसीत्” ऋ० १०,
१०२, ६ ककर्द्दवे हिंसनाय” भा० ।

ककाटिका स्त्री कृकाटिका पृषो० । १ घाटायाम् २ ललाटा

स्थिभेदे च “मस्तिष्कमस्य कतमोललाटं ककाटिकां प्रथ-
मोयः कषालम्” अथ० १०, २, ८ ।

ककुञ्जल पुंस्त्री कं जलं कूजयति कूज--अलच् पृषो० नुम्

ह्रस्वश्च । चातकपक्षिणि राजवल्लभः स्त्रियां ङीष् ।

ककुत्सल न० ककुत्स्थलं वेदे पृषो० । ककुद्रूपे स्थले “असै

वा इह ते मनः ककुत्सलमिव जामयः । अभ्येनं भ्म
ऊर्णुहि” अथ० १९, ४, ६६, जामयो नवोढाः ककुत्स्थलं
वस्त्रेण यथा ऊर्ण्णुवन्ति तथैव मन आच्छादय इत्यर्थः ।
लोके तु ककुत्स्थलमित्येव ।

ककुत्स्थ पु० वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति स्था क ।

घुरञ्जया--ख्थे इक्ष्वाकुपुत्रशशादषुत्रे नृपभेदे । तन्नामनिरुक्ति-
चरिते यथा “इक्ष्वाकौ संस्थिते ताते शशादस्तामथावसत् ।
शशादस्य तु दायादः ककुत्स्थोनाम थीर्य्यवान । इन्द्रस्य
वृषभूतस्य् ककुत्स्थोऽजयतासुरान् । पूर्वमाडीवके युद्वे कक-
पृष्ठ १६०५
त्स्थस्तेन सः स्मृतः “हरिवं० १० अ० । “शासदीजे हरिं
यज्ञैः शशाद इति विश्रुतः । पुरञ्जयस्तस्य सुत इन्द्र-
वाह्य इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि
कर्मभिः । कृतान्त आसीत् समरोदेवान सह दानवैः ।
पार्ष्णिग्राहेवृतो वीरो देवैर्दैत्यपराजितैः । वचनाद्देवदेवस्य
विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो
महावृषः । नमन्नथो धनुर्दिव्यमादाय विशिखान् शिता-
न् । स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः ।
तेजसाप्यायितो विष्णोः पुरुषस्य परात्मनः । प्रतीच्यां
दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम् । तैस्तस्य चाभूत्
प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद्दैत्यान्
येऽभिययुर्मृधे । तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्वणम् ।
विसृज्य दुद्रुवुर्दैत्याहन्यमानाःस्वमालयम् । जित्वा पुरं
धनं सर्व्वमयच्छद्मज्रपाणये । प्रत्ययछत् स राजर्षिरिति
नामभिराहुतः” भाग० ९, ६, ११ “इक्ष्वाकुवंश्यः ककुदं
नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत्” रघुः । तस्यापत्यं
शिवा० अण । काकुत्स्थ तदपत्ये । “काकुत्स्थ ईषत्
स्मयमान आस्त” भट्टिः ।

ककुद् स्त्री कं सुखं कौति कु--शब्दे क्विप् तुक् च पृषो० तस्यदः ।

वृषस्कन्धपृष्ठमांसपिण्डाकारे, (झुंड) इति ख्याते १ वृषा-
ङ्गभेदे २ श्वेतच्छत्रादौ नृपचिह्नै, ३ प्रधाने, ४ पर्व्वताग्रभागे
च । “आस्यं विवृत्य ककुदि पाणिना प्राक्षिपच्छनैः” भा०
अनु० २९१ अ० । ककुदिस्थितः ककुत्स्थशब्दे उदा० ।

ककुद पु० न० कस्य देहस्य सुखस्य वा कुं भूमिं ददाति दा क ।

(झुँट) इति ख्याते १ वृषाङ्गभेदे, २ प्रधाने, ३ नृपचिह्ने, छ
त्रादौ, ४ पर्व्वताग्रभागे च । “इक्षाकुवंश्यः ककुदं नृपा-
णाम्” रघुः । “नृपतिककुदं दत्त्वा यूने सितातपवारणम्”
रघुः । “स राजककुदव्यग्रपाणिभिः पार्श्ववर्त्तिभिः”
रघुः । बहु० अवस्थायामन्त्यसोपः समा० । अजातककुत्
अल्पवयाः वृषः । पूर्ण्णककुत् तरुणः । पर्व्वतभेदे चान्त्य-
लोपःत्रिककुत् त्रिकूटगिरिः ।

ककुदाक्ष त्रि० ककुदं राजचिह्नमक्ष्णिति धारकत्वेन व्या-

प्रोति अक्ष--अण् उप० स० । राजचिह्नधारके ।
तस्यापत्यम् रेवत्या० ठक् । काकुदिक तदपत्ये पु० स्त्री

ककुदावर्त्त पु० ककुदि आवर्त्तः । ककुदिस्थेदुष्टरोमावर्त्त-

भेदे । तस्य प्राणिस्थत्वात् निन्द्यत्वाच्च मत्वर्थे इनि ।
ककुदावर्त्तिन् तच्छिह्नयुक्ते निन्द्ये वृषे ।

ककुद्मत् पु० ककुदस्त्यस्य मतुप् यवादि० न मस्य वः ।

१ वृषे । “दर्पकलः ककुद्मान्” कुमा० । “अशोभतोच्चै-
र्नदितं ककुद्मताम्” माघः । “मदोदग्राः ककुद्मन्तः
सरितां कूलमुद्रुजाः” “दृप्तः ककुद्मानिव चित्रकूटः” रघुः ।
ककुद् सादृश्येनास्त्यस्य मतुप् । २ ककुत्सदृशे बहुलोदक-
संघातयुक्ते । “ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्” यजु० ९, ६,
ककुद्मान् ककुच्छब्देन वृषस्कन्धे उन्नतप्रदेश उच्यते
सादृश्ये मयुप् तत्सामान्यादुदकनिचयैर्युक्तः” वेददो० ।
३ ऋषभोषधौ” राजनि० ४ पर्व्वते स्यामी

ककुद्मती स्त्री ककुदिव मांसपिण्डोऽस्त्यस्याः मतुप् यवा० न

मस्य वः ङीप् । कट्याम् अमरः

ककुद्मिन् पु० ककुद् + अस्त्यर्थे मिनि । १ वृषे २ पर्व्व-

ते च । “अष्टौ सहस्राणि ककुद्मिनामहम्” भा० आश्व०
१० ३ अ० । ४ रैवते नृपे पु० । “आनर्त्तस्य तु दायादो
रेवोनाम महाद्युतिः । आनर्त्तविषयश्चासीत्ंपुरी चास्य
कुशस्थली । रेवस्य रैवतःपुत्रः ककुद्मो नाम धार्म्मिकः”
हरिवं० ३० अ० ।

ककुद्मिसुता स्त्री ६ त० । बलरामभार्य्यायां रेवत्याम् ।

ककुद्मिकन्यादयोऽप्यत्र “ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधि-
वासया” माघः ।
तस्याः पूर्ब्बकालिकायाअपि बलदेवपरिणयकथा यथा
“रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्म्मिकः । ज्येष्टः पुत्र
शतस्यासीद्राज्यं प्राप्य कुशस्थलीम् । स कन्यासहितः श्रुत्वा
गान्धर्वं ब्रह्मणीऽन्तिके । मुहुर्त्तभूतं देवस्य गतं बहुयुगं
प्रभो । आजगाम युवैवाथ स्वां पुरीं यादवैर्वृताम् । कृतां
द्वारवतीं नाम्रा बहुद्वारां मनोरमाम् । भोजवृष्ण्यन्धकैर्गुप्तां
वासुदेवपुरोगमैः । ततस्तद्रैवतोज्ञात्वा यथातत्त्वमरिन्दम! ।
कन्यां तां बलदेवाय सुव्रातां नाम रेवतीम् । दत्त्वा जगाम
शिखरं मेरोस्तपसि संशितः । रेमे रामोऽपि धर्म्मात्मा
रेवत्या सहितः सुखी” १० अ० । युधिष्ठिरौवाच “कथं
बहुयुगे काले समतीते द्विजोत्तम! । न जरा रेवतीं प्राप्ता
रैवतं वा ककुद्मिनम् । मेरुं गतस्य वा तस्य शर्य्यातेः
सन्ततिः कथम् । स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि
तत्त्वतः । नारद उवाच । न जरा क्षत्पिपासा वा न
मृत्युर्भरतर्षभ! । ऋतुचक्रं न भवति ब्रह्मलोके सदाऽनघ ।
कवुस्मिनस्तु तं लोकं रेवतस्य गतस्य ह । हृता पुण्यजनै-
स्तात राक्षसैः सा कुशस्थली” भा० हरि० ११ अ० ।
पृष्ठ १६०६

ककुन्दर न० कस्य शरीरस्य पृष्ठदेशस्य कुं भूमिं दृणाति

दृ--था० स्वच् । पृष्ठतशाधःस्थे गर्त्ताकारे कूपके “सकृ-
द्विभक्तचतरस्रक(कु)कुन्दरविभागः रथाङ्गाकारसंस्थितश्च
नितम्बविभागः” दशकुमा० । “कर्ण्णौ शङ्खौ भ्रुवौ दन्त-
वेष्टावोष्ठौ ककुन्दरे” याज्ञ० “ककुन्दरे जघनकूपकौ”
मिता० । पृषो० कुकुन्दरमपि तत्रार्थे ।

ककुभ् स्त्री कं प्रकाशं स्कु भ्नाति स्कुन्भ--क्विप् पृषो० । १ दिशि,

२ शोभायाम्, ३ चम्पकमालायाम्, ४, शास्त्रे, ५ रागिणीभेदे
च । “अष्टौ व्यख्यत् ककुभः पृथिव्याः” ऋ० १, ५८, १ ।
“दाधर्य्य प्राचीं ककुभं पृथिव्याः” ७, ९, २ । ६ प्राणे ।
“ककुपछन्दः” यजु० १५, ४ । “कं सुखं शरीरे स्कुभ्राति
धारयतीति ककुप्, कं सुखं कोपयतिदीपयतीति कुपदीप्तौ
चुरादि क्विप् । पूर्वत्रपक्षे सलोपश्छान्दसः ककुप् प्राणः
“प्राणो वै ककुप् छन्दः इति श्रुतेः” वेददी० । द्विती-
यपक्षे पान्तमिति भेदः । वैदिके ७ छन्दोभेदे ।
“उक्षा वयः ककुप्छन्दः” यजु० १४, ९ “आद्यन्तावष्टाक्षरौ
पादौ मध्यमौ द्वादशाक्षरौ ककुप्” वेददी० । कात्या०
सर्व्वा० ५ अ० । “द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकः
आद्यश्चेत् पुर उष्णिक् मध्य मश्चेत् ककुप्” इति तल्लक्षण
मुक्तम् । “सर्वाः ककुभः” आश्व० श्रौ० ६, १, २ ।
ककुबरागिणीरूपमुक्तम् संगीतदामो “पीतं वसाना वसनं
सकेशी वने रुदन्ती पिकनाददूना । विलोकयन्ती
ककभोऽतिभीता मूर्त्तिः प्रदिष्ठा ककुभस्तथेयम्” ।

ककुभ पु० कं वातं स्कुभ्नाति स्कुन्भ--क पृषो० । वीणाङ्गे,

तस्याः स्वरगाम्भीर्य्यसम्पादनार्थमधोबद्धालाबूमयभाण्डे । कस्य
वातस्य कुः पूमिः भात्यस्मात् ककु + भा--क । विस्तीर्ण्णशा-
खाभिः वातभूमिप्रकाशकेऽर्ज्जनवृक्षे, च तद्गुणादि
भावप्रका० उक्तं यथा “ककुभः शीतलोभग्नक्षतक्षयावषास्रजि-
त् । मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत् ।
“भध्येसमुद्रं ककुभः पिशङ्गी” माघः तांस्तण्डुलोन्नति-
निम्नोत्तानविस्तीर्ण्णकुक्षौ ककुभोलूखले” दशकु० कालक्षेपं
ककुभमुरभौ पर्व्वते पर्वते ते” मेघदू० । ३ रागभेदे च ४
रागिणीभेदे स्त्री । ककुभ इवाचरति ककुभ + क्विप्--अच् ।
५ मच्चति त्रि० निघ० “ककुभं रूपं वृषभस्य रोचते” यजु० ८, ४९ ।
ककुभं महत्” वेददी०

ककुभादनी स्त्री ककुभ इवाद्यते तुल्यरसत्वात् अद--ल्युट् ङीप् । नलीनामगन्धद्रव्ये शब्दच०

ककुम्मती स्त्री वैदिकेछन्दोभेदे “एकस्मिन्पञ्चकेछन्दः शङ्कुमती

षट्के ककुम्मतीति” कात्या० सर्व्वानु० तल्लक्षणमुक्तम् ।

ककुह त्रि० कस्य सूर्य्यस्य कुं भूमिंजिहीते उच्छ्रितत्वात्

गच्छति हा--क ६ त० । १ उच्छ्रिते २ महति निघण्टुः ।
“ककुहं चित्त्वा कवे! मन्दन्तु धृष्णविन्दवः” ऋ० ८, ४५,
१४ । “ककुहःसौम्योरस इन्दुरिन्द्राय” ९, ६७, ८ । ककुहः
ककुहस्तीति निघण्टौ पाठान्तरम् तदर्थे ।

कक्क हासे भ्वा० पर० अक० सेट् । कक्कति । अकक्कीत् ।

चकक्क । कक्कटः । प्रनिकक्कति कादित्वान्न णत्वम् ।

कक्कट पुंस्त्री कक्क--अटन् । मृगविशेषे स च अश्वमेधे

अनुमतिदेवताकः पशुः । “न्यङ्कुः कक्कटस्तेऽनुमत्यै” यज०
२४, ३२ । पेद्वी मृगभेदः न्यङ्कुरपि, कक्कटः सएव, ते
त्रयोऽनुमत्यै” वेददी० । स्त्रियां जातित्वात् ङीष् ।

कक्कुल पु० कक्क--उलच् । बकुलवृक्षे नलितविस्तारः ।

कक्कोल पु० ककते गच्छति क्विप् कक्, कोलति संस्त्यायति

कुल--अच् कोलः कक् चासौ कोलश्चेति कर्म्म० । गन्धद्रव्य-
साधने वृक्षे (कांकोल) इति वङ्गभाषाख्याते (वनकपूर,)
इति पाश्चात्त्यख्याते । “आकम्पितकक्कोलैः नमेरुकुसुम-
पांशुपातिभिः” काद० । “कक्कोलं लघु तीक्ष्णोष्णं तिक्तं
हृद्यं रुचिप्रदम् । आस्यदुर्गन्धिहृद्रोगकफवातामया-
न्ध्यहृत्” भावप्र० तद्गुणाः “जातीफललवङ्गकक्कोलमेषाञ्च
षट्पलम् । प्रोक्तमाचमनमिति” तन्त्रसारः ।

कक्कोलक पु० इदमर्थे कन् । १ कक्कोलवृक्षजाते गन्धद्रव्ये

(वनकर्पूर) इति ख्याते । तस्य कोषे फलवत्त्वात् कोषफल
इति प्रसिद्धिः २ स्थूलमरिचे राजनि० ।

कक्ख हासे भ्वादि० पर० अक० सेट् । कक्खति अकक्खेत् । चकक्ख ।

कक्खट त्रि० कक्ख--अटन् । १ कठिने अमरः । २ हासान्विते त्रि०

कक्खटपत्रक पु० कक्खटं प्रकाशान्वितं पत्रमस्य । (पाट)

वृक्षभेदे शब्दमा०

कक्खटी स्त्री कक्ख--अटन् गौ० ङीष् । कठिन्थाम् (खडी) भूमौ वर्ण्णलेखनसाधने द्रव्यभेदे त्रिका० ।

कक्ष पु० कष हिंसादौ स । १ उत्तरीयवस्त्रस्य पश्चाद्भाग-

स्थे अञ्चले (आंचल) २ लतायाम्, ३ शुष्कतृणे, ४ शुष्-
कवने च मेदि० । ५ पार्श्वभागे, ६ राजान्तः पुरे, ७ बाह्वोर्भूले
८ पृष्ठप्रदेशनिहिताधोऽशुं कस्यैकदेशे (काछा) ९ हस्ति-
बन्धनरज्वां, १० काञ्च्याम्, ११ पकोष्ठके, १२
गृहभित्तौ, १३ साम्ये १४ स्पर्द्धास्पदे मेदि० १५ कक्षरोगभेदे च
(कांकविराली) स्त्री । १६ पापे न० हेम० । “प्रक्षिप्यो-
दर्च्चिषं कक्षे” माघः० । “क्रोष्टा वराहं निरतक्त कक्षात्”
ऋ० १०, २८, ४ । “रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा”
भा० व० १८२ “कक्षान्तरगतोवायुर्जीमूत इव गर्जति”
रामा० “यथोद्धरति निर्द्दाता कक्षं धान्यं च रक्षति” मनुः ।
“कक्षघ्नः शिशिरघ्नश्च” “महाकक्षे बिलौकसः । न दघे
पृष्ठ १६०७
दिति चात्मानं यो रक्षति स जीवति” भा० आ० १४५
अ० । “अयमग्निर्दहन् कक्षमितआयाति भीषणः” भा०
आ० ८३६६ अरुण्ये “अग्निर्महाकक्षमिवान्तकाले” भा०
व० १२० अ० । १७ बाहुमात्रे स्त्रीत्वमपि “कक्षैः कक्षां
विधुन्वानावास्फोटं तत्र चक्रतुः” भा० स० २२ अ० ।
वस्त्राञ्चले तु पुं स्त्री “चित्रहस्तादिकं कृत्वा कक्षाबन्धञ्च
चक्रतुः” भा० ९०२ । “वामे पृष्ठे तथा नाभौ कक्षत्रय-
मुदाहृतम् । एभिः कक्षैः परीधत्ते योविप्रः स शुचिः
स्मृतः” स्मृतिः “परिधानात् वहिःकक्षा निबद्धा ह्यासुरी
भवेत्” योगिया० । १८ नौकाङ्गे हेम० । बाहुमूले (वगल)
“वैदूर्य्यरूपान् प्रतिमुच्य काञ्चनानक्षान् स कक्षे
परिगृह्य वाससा” भा० वि० २५ श्लो० । प्रकोष्ठे “आ पञ्च-
म्यास्तु कक्षाया नैनं कश्चिदवारयत्” रामा० । “क्रान्तानि
पूर्ब्बं कमलासनेन कक्षान्तराण्यद्रिपतेर्विबेश” कुमा०
“करेणुकाभिरशून्यकक्षान्तरम्” काद० १९ परिकरे “आबद्ध-
निविडकक्षैः” काद० । कक्षारोगस्तु “बाहुपार्श्वांसकक्षासु
कृष्णस्फोटां सवेदनाम् । पित्तप्रकोपात् संभूतां कक्षा-
मिति विनिर्द्दिशेत्” । कक्षाभागेषु ये स्फोटाः जायन्ते
मांसदारुणाः । अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ।
सप्ताहात् द्वादशाद्वा पक्षाद्वा घ्नन्ति मानवम्” सुश्रुते
उक्तलक्षणः । “इरिविल्लां गन्धनाम्नीं कक्षां विस्फोटकां-
स्तथा । पित्तजस्य विसर्पस्य क्रियया साधयेत् भिषक्”
सुश्रु० २० कच्छे जलप्राये विश्वः ।

कक्षक पु० जनमेजयसर्पसत्रहते वासुकिकुलजसर्पभेदे ।

“हिरण्यबाहुः शरणः कक्षकः कालदन्तकः । एते वासु
जकिजानागाः प्रविष्टा हव्यवाहनम्” भा० आ० ५८ अ० ।

कक्षतु द० कक्ष इव तन्यते विटपं तन--वा० डु । वृक्षभेदे

तस्य फलम् अञ् प्लक्षा० न लुक् । काक्षतव तत्फले न०
चतुरर्थ्याम् उवर्णान्तत्वात् अण् । काक्षतव तत्सन्निकृष्ट-
देशादौ त्रि० ।

कक्षधर् न० कक्षां धारयति धृ--अच् नि० ह्रस्वः । सुश्रुतोक्ते

वक्षःकक्षयोरन्तरालस्थानस्थिते मर्म्मस्थानभेदे । “विशेषतस्तु
यानि सक्थिगुल्मजानुविटपानि तानि बाह्वोर्मणिबन्ध-
कर्परकक्षधराणि । वङ्क्षणवृषणयोरन्तरे विटपम् एवं
वक्षःकक्षयोःर्मध्ये कक्षधरमिति” लक्षित्वा कक्षधरे
पक्षाघातः” सुश्रुते तद्वेधे पक्षाघात उक्तः ।

कक्षप पुं स्त्री कक्षे जलप्राये पिबति पा--क० ७ त० । कूर्म्मे स्त्रियां ङीप् ।

कक्षरुहा स्त्री कक्षे जलप्राये रोहति रुह--क । (नागरमुथा)

नागरमुस्तायाम् राजनि० तस्याजलप्रायभवत्वात्तथात्वम् ।

कक्षशाय पुं स्त्री कक्षे शुष्क्तृणे शेते शी--ण । कुक्कुरे शब्द-

माला । स्त्रियां ङीप् ।

कक्षशायु पुंस्त्री कक्षे शेते शी--उण् । कुककुरे राजनि० ।

कक्षसेन पु० “परीक्षितोऽभवन् पुत्राः सर्व्वे धर्म्मार्थकोविदा ।

कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्य्यवान्” भा० आ०
९४ अ० उक्ते परिक्षिन्नृपपुत्रभेदे । अयञ्च परिक्षित्
आविक्षतःपुत्रः “आविक्षतः परिक्षित्तू” इत्युपक्रमात् ।
“अलर्कः कक्षसेनश्च गयो गौराश्व एव चेति” यमसभास-
द्वर्ण्णने उक्तम् । तस्याश्रमश्च अवन्तिदेशस्थासितगिरिस्थः ।
“अवन्तिषु प्रतीच्यां वै” इत्युपक्रम्य “बहुमूलफलोपेतो
ह्यसितोनाम पर्व्वतः । आश्रमं कक्षसेनस्य पण्यस्तत्र
युधिष्ठिर!” भा० व० ८९ अ० । तस्य च संन्यास-
कथा । “कक्षसेनस्तु राजर्षिर्वसिष्ठाय महात्मने ।
न्यासं यथावत् संन्यस्य जगामाशु महायशाः” भा०
अनु० १०७ अ० । तस्य प्रातःस्मर्य्यतामाह भा० अन०
१६७ अ० । “कक्षसेनश्च राजर्षिर्येचान्ये नानुकी-
र्त्तिताः । कल्यमुत्थाय योनित्यं सन्ध्येऽह्यस्तमयोदये ।
पठेच्छुचिरनावृत्तः सधर्म्मफलभाग्भवेत्” । “कक्षसेनार्ष्णि-
सेनौ च सिन्धुद्वीपश्च पार्थिवः । एते चान्ये च बहवः
सिद्धिं परमिकां गताः” भा० अश्व० ९१ अ० । २
ऋषिभेदे च । यस्यापत्यमभिप्रतारी । “अथ शौनकञ्च कापेय-
मभिप्रतारिणं काक्षसेनिं परिबेष्यमाणौ ब्रह्मचारी
विभिक्षे” छा० उ० कक्षसेनस्यापत्यम् इञ्” भा० ।

कक्षा स्त्री कष--स । १ उत्तरीयवस्त्रे २ काञ्च्याम् ३ मध्य-

बन्धने ४ हस्तिबन्धने च विश्वः ५ मध्ये ६ संशयकोटौ
७ तुल्यतायाञ्च । समकक्षः । कक्षीकृतः क्रोडीकृतः । ८
राजान्तःपुरे च तत्र मध्यबन्धने “युधे परैःसह दृढबद्धकक्षया”
माघः “कक्षा मध्यबन्धनम्” मल्लि० कक्षशब्दे उक्तार्थेषु च

कक्षापट पु० कक्षाकारः पटः । कौपिने हला० ।

कक्षाय नामधातुः पापचिकीर्षायाम् । “सत्रकक्षक-

ष्टकृच्छ्रहनेभ्यः कण्वचिकीर्षायाम्” वार्त्ति० क्यङ् । कक्षा-
यते कक्षं (पापम्) चिकीर्षति । अकक्षायिष्ट कक्षायां-
बभूव आस चक्रे ।

कक्षावेक्षक पु० कक्षं वनमुपवनं साम्यं स्त्रीबाहुमूलं वा

कक्षां राजशुद्धान्तःपुरीं वाऽवेक्षते अव + ईक्ष--ण्वुल् ।
१ शुद्धान्तपालके, २ उद्यानपालके, ३ रङ्गाजीवे, ४ जारे
करौ ६ द्वाः स्थे च मेदि० ।
पृष्ठ १६०८

कक्षिन् त्रि० कक्षं पापमस्त्यस्य सुखा० इनि । पापयुक्ते

कक्षीवत् पु० कक्ष्या अस्त्यस्य मतुप् नि० संज्ञायां संप्रसारणं

दीर्घश्च । स्फोटायने ऋषिभेदे हेमच० । अन्यत्र कक्ष्यावत्
कक्ष्यायुक्ते । “सोमानं स्वरणं कुणुहि ब्रह्मणस्पते ।
कक्षीवन्तं यओशिजः” निरु० श्रुतिः कक्षीवान् कक्ष्या-
वान् निरु० । मनुष्यकक्ष एवाभिप्रेतः इति निरु० ।
“शतं कक्षीवाँ असुरस्य” ऋ० १, १२६, २, “अहं मनुर-
रभवं सूर्य्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः” ऋ० ४,
२६, १ “कक्षीवान् दीर्घतमसः पुत्रस्तत्संज्ञकः” भा० ।
अयञ्चाङ्गिरोगोत्रोत्पन्नः । “यवक्रीतश्च रैभ्यश्च अमावसु
परावसू । औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः”
भा० अनु० १५० अ० । “यवक्रीतोऽथ रौभ्यश्च कक्षीवानौ-
शिजस्तथा” भा० अनु० १६५ अ० । अयञ्च गोत्रप्रवर्त्तकः
“कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति । आश्व०
श्रौ० १२, ११, ३, कक्षीवतोऽपत्यम् अण् । काक्षीवत
तत्पुत्रे प्रवरर्षिभेदे । “कक्षीवन्तं यओशिजः इति
श्रुतिमधिकृत्य उशिजः पुत्रः उशिग् वष्टेः कान्तिकर्म्मणः”
निरुक्तोक्तेः औशिजशब्द तालव्यमध्यएव साधुः भारते
मूर्द्धन्यमध्यपाठः लिपिकरप्रमादकृत एव । एवं श्रुतिसूत्र
भारतादौ पा० सूत्रे च ईकारमध्यपाठदर्शनात् हेम० कक्षी-
वच्छब्द एव । शब्दकल्पद्रुमे कक्षावच्छब्दकल्पनं निर्मूलम् ।

कक्षेयु पु० “रौद्राश्वस्य घृताचीसम्भूते पुत्रभेदे । “रौद्राश्वस्य

महेश्वासा दशाप्सरसि सूनवः” इत्युपक्रम्य “ऋचेयुरथ
कक्षेयुः कृकणेयुश्च वोर्य्यवान्” इत्यादिना तस्य दश पुत्रा
दर्शिताः भा० आ० ९० अ० “आयुःक्षुपश्च राजर्षिः कक्षे
युश्च नराधिपः” भा० अनु० १ ६५ अ० । “रौद्राश्वस्य
घृताच्यां वै दशाप्सरसि सूनवः । ऋचेयुः प्रथमस्तेषां कृकणे
युस्तथैव च । कक्षेयुः स्थण्डिलेयुश्च” हरिवं० ३१

कक्षोत्था त्रि० कक्षात् जलप्रायदेशादुत्तिष्ठति उद् + स्था--क

५ त० । भद्रमुस्तायां राजनि० । (नागरमुथा) तस्या-
जलप्रायदेशजत्वात्तथात्वम् । कक्षोद्भवादयोऽप्यत्र ।

कक्ष्य त्रि० कक्षे भवः यत् । “कक्षोवीरुधिदोर्मूले कच्छ शुष्क

वने तृणे” इति विश्वोक्तलतादि १ भवे । २ रुद्रभेदे
पु० । “नमो वन्याय च कक्ष्याय च” यजु० १६, ३३, रुद्रा-
ध्याये रुद्रभेदकथने । ३ कक्षपूरके त्रि० । “श्येन आसामदितिः
कक्ष्योमदः” ऋ० ५, ४४, ११, “कक्ष्यः कक्षापूरकः
मदः” भा० । कक्षे मध्ये भवः यत् । ४ उत्तरीयवस्त्रे
५ हर्म्यादिप्रकोष्ठे राजगृहादेर्वेष्टनावच्छिन्ने ६ देशे राज-
गृहादेः ७ प्रारम्भकोष्ठके ८ सादृश्ये ९ कक्षवद्धरज्ज्वौ
१० काञ्च्यां मेखलारज्वौ ११ वस्त्राञ्चले १२ गजमध्यबन्धन-
रज्ज्वौ च स्त्री । स्वार्थेयत् । १३ उद्योगे १४ परिकर-
बन्धने च स्त्री । “ते वतीत्य जनाकीर्ण्णा कक्ष्यास्तिस्रो
नरर्षभाः” भा० स० २०
कक्ष्यामपि विगृह्य च” १ मा० । अत्र क्लीवमपि “अन्येच० । “अभिगम्य गृहं भ्रातुः
हरयोद्वास्था गृहकक्ष्यातास्तथा” रामा० । १५ गुञ्जायां
शब्दरत्ना० १६ पार्श्वभ गे न० । “शोभितं हेमकक्ष्यैश्च
हेमपट्टैर्विभूषितम्” । स्वामा० “परार्थे बद्धकक्ष्याणां
तादृशां सम्भवः कुतः” पुरा० । १७ अङ्गुलौ स्त्री निघण्टुः ।

कक्ष्यावत् पुंस्त्री कक्ष्यास्त्यस्य मतुप् मस्य वः । ऋषिसंज्ञा-

भावात् न संप्र० । हस्तिनि हेमच० स्त्रियां ङीप् ।

कक्ष्यावेक्षक पु० कक्षावेक्षकार्थेषु ।

कख हासे भ्वा० पर० अक० सेट् एदित् घटादि वोपदेवः ।

कखति एदित्त्वात् अकखीत् । चकाख णिच् कखयति ।
पा० मते नास्य एदित्त्वं तेन अकखीत्--अकाखीत्
इतिभेद न वा तन्मते घटादि । तेन काखयत्येव । कादि-
त्वात् प्रनिकखति इत्यादौ न णत्वम् ।

कख्या स्त्री कख--यत् । हर्म्यादिप्रकोष्ठे कक्षार्थे शब्दर० ।

कग क्रियामात्रे भ्वादि० पर० सक० अक० च सेट् एदित्

वोप० । कगति अकगीत् । पा० नेदित्त्वम् तेन अकगीत्
अकागीत् कागयति । चकाग प्रनिकगति न णत्वम् ।

कङ्क पुंस्त्री ककि--अच् । १ पक्षिभेदे । (काँक) । “कङ्खपत्रः

शिलीमुखः” इत्युक्तेस्तस्य पक्षेण शरपुङ्खः क्रियते ।
“शरास्तयोस्तुं बभूवुः कङ्कवर्हिणवाससः” भा० वि० ५८ ।
सच पक्षी सुरमासुतकुलजः “अनलायाःशुकी पुत्री कङ्कस्तु
सुरमासुतः” भा० आ० ६६ अ० । २ महाराजचूते राजनि० ।
३ क्षत्रियमात्रे शब्दमाला । ४ यमे ५ छद्मना द्विजवेशधरे
झेदि० “कङ्कोनाम द्विजोभूत्वा मताक्षः प्रियदेवनः” भा०
व० २ अ० । युधिष्ठिरस्य छद्मना द्विजवेशतया तथात्वम् ।
६ सुदेवानुजभेदे “देवमीढस्य शूरस्य मारिषा नाम पत्न्य-
भूत् । तस्यां स जनयामास दश पुत्रान् कमेण च । वसुदेवं
देवभागं देवश्रवसमानकम् । सृञ्जयं श्यामकं कङ्कं शमीकं
वत्सकं वृकम्” इत्युक्त्वा “कङ्कस्य कर्पिकायां वै ऋतधामा-
जयावपि” इति तत्पुत्रोत्पत्तिरुक्ता ।
“कृतवर्म्मा ह्यनाधृष्टिः शमीकः समितिञ्जयः । कङ्कः
शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः” भा० स० १३ ।
७ उग्रमेनकन्याभेदे स्त्री । “तेषां (उग्रसेनसुतानाम्)
स्वसारः पञ्चासन् कंसा कंसवती तथा । सुतनूराष्ट्रपाली च
कङ्का चैव वराङ्गना” हरि० ३८ ।
पृष्ठ १६०९

कङ्कट पु० कं देहं कटति क + कट--मुम् च्, ककि लौल्ये

अटन् वा । १ कवचे । “सर्वायुधैः कङ्गटभेदिभिश्च” रघुः
तेन निर्वृत्तादि कुमुदा० चतुरर्थ्याम् ठक् । कङ्कटिक
तन्निर्वृत्तादौ त्रि० । चतुरर्थ्यां काशा० इल । कङ्कटिल
तदर्थे । प्रेक्षा० चतुरर्थ्याम् इनि । कङ्कटिन् तदर्थे त्रि० ।
अस्त्यर्थे इनि । तद्युक्ते बद्धकवचे त्रि० । उभयत्र स्त्रियां
ङीप् । स्वार्थे कन् । कङ्कटकोऽप्यत्र ।

कङ्कण न० कं शुभं कणति कम्--कण--अच् । १ करभूषण, २

भूषणमात्रे च ३ शेखरे ४ हस्तसूत्रे च विश्वः “सिन्दूरि-
तानेकपकङ्कणङ्किताः” माघः “उत्क्षिप्तं करकङ्कणद्वयमिदम्
बद्धा दृढ़ं मेखला” सा० द० । कङ्कणशब्दस्य करभूषणार्थत्वे-
ऽपि तत्काले करबृत्तित्वसूचनाय कर्ण्णावतंसे कर्णशब्दवत्
करशब्दप्रयोगः । भूषणमात्रे “के द्रुमास्ते क्व वा ग्रामे
सन्ति केन प्ररोपिताः । नाथ! मत्कङ्कणन्यस्तं येषां मुक्ता
फलं फलम्” सा० द० । कमित्यव्ययम् जलार्थकं तस्य
कणः । ५ जलकणे पु० । “नितम्बे पत्राली नयनयुगलं
कङ्कणभरम् मुखे हारावाप्तिः सतिलकमभूत् पाणिकमलम् ।
अरण्ये कर्ण्णाट! त्वदरिवनितानां विधिवशादपूर्ब्बाऽयं
भूषविधिरजनि” उद्भटः ।

कङ्कणीका स्त्री पुनः पुनः कणति कण--यङ्--लुक्--इकन्

“चङ्कणः कङ्कण च” उणा० कङ्कणादेशश्च । क्षुद्रघण्टिका-
याम्” उज्ज्वल० वा० चङ्कणः--अच् कङ्कणादेशश्च गौरा०
ङीष् । कङ्कणीत्यपि तत्रैव भरतः । अत्र मूलं मृग्यम् ।

कङ्कत पु० ककि--अतच् । १ नागवलावृक्षे । तक + गतौ अतच्

पृषो० । २ अल्पविषे डुण्डभे सर्पे पुंस्त्री जातित्वात्
स्त्रियां ङीष् । “कङ्कतो ग कङ्कतोऽथ सतीनकङ्कतः” ऋ० १,
१९१, १ । “कङ्कतोऽल्पविषः सतीनं जलम् तत्र कङ्कतः
जलडुण्डुभः” भा० । ३ केशप्रसाधन्याम् न० (काँकुइ) ।
“शिरसीव कङ्कतमपेतमूर्द्धजे” माघः पुंस्त्वमपि “कृत्रिमः
कङ्कतः शतदन्य एषः । अपास्याः केश्यंमलमप शीर्षण्यं
लिखात्” अथ० १४, २, ६८ प्रसाधनीगुणाश्च सुश्रुते उक्ताः
“केशप्रसाधनी केश्या रजोजन्तुमलापहा” अस्य स्त्रीत्व-
मपि तत्र गौ० ङीष् । कङ्कती तत्रार्थे विश्वामरौ । स्वार्थे
कन् । कङ्कतिका तत्र कङ्कतं तद्संस्कारः प्रयोजनमस्य
छ । कङ्कतीय केशप्रसाधनपरे ऋषिभेदे “तद्धैतच्छाण्डिल्यः
कद्धतीयेभ्योऽहरहः कर्म्म प्रदिश्य प्रवव्राज” शत० ब्रा० ८,
४, ४, १३ । गृहस्थे च तस्यैव केशसंस्कारप्रयोजनत्वात्

कङ्कत्रोटि पु० कङ्कस्य त्रोटिरिव चञ्चुरस्य । १ मत्स्यभेदे(कांकला)

बा० अच् समा० । कङ्कत्रोटोऽप्यत्र । स्त्रियां जातित्वात् ङीष्

कङ्कपत्र पु० कङ्कस्य पत्रं पत्रं पक्षोऽस्य । पुङ्खे तत्पक्षयुक्ते

१ शरे “हयांश्चरजतप्रख्यान् कङ्कपत्रैः शिलाशितैः” भा० वि०
१८ “छित्त्वा च तानाशुगैश्च कङ्कपत्रान् शिलाशितान्”
भा० आश्व० ७८ अ० । ६ त० । २ कङ्कखगस्य पक्षे च । कङ्कस्य
पत्रं यत्र । ३ तत्पक्षयुक्ते “नखप्रभारूषितकङ्कपत्र सक्ता-
ङ्गुलिः सायकपुङ्खएव” रघुः । तदस्त्यस्यैनि । कङ्कपत्रिन्
कङ्कपत्रयुक्ते वाणे पु० “विव्याध दशभिर्वाणैस्त्वरितः
कङ्कपत्रिभिः” भा० व० ५७ अ० । “पुनरेवाहनत् पार्थं
हृदये कङ्कपत्रिभिः” भा० वि० ५९ ।

कङ्कपर्व्वन् पु० कङ्कः कङ्कमुखमिव पर्व्वास्य । सर्पभेदे ।

तिरश्चिराजेरसितात् पृदाकोः परि संभृतम् । तङ्ग कङ्कप-
र्व्वणो विषमियं वीरुदनीनशत्” अथ० ७, ५६, १,

कङ्कपुरी स्त्री कं सुखं तेन कायति प्रकाशते कै--क कर्म्म० ।

कासीपुर्य्यां तस्यां वसतां हि सुखबाहुल्यात् तथात्वम् ।
“असिं ह्युपस्पृश्य पुनःपुनः स (असस्त्यः) प्रासादमालाः
परितोविलोकयन् । उवाच नेत्रे! स चले! प्रपश्यतं
कासीं युवां कङ्कपुरी त्वियं वत” काशी० ३ अ० ।

कङ्कमाला स्त्री ककि--चापले घञ् कङ्कं चापल्यं करचाञ्चल्यं

मलते धारयति मल--धृतौ अण् उप० स० ॥ करतालीवाद्ये
शब्दर० तत्र हि करचाषल्यात् तथात्वम् ।

कङ्कमुख पु० कङ्कस्य मुखमिव मुखमस्य । (सांड़ाशि) १ संदंशे

सुश्रुतोक्ते २ शल्योद्धारखार्थे यन्त्रभेदे न० । “तत्र नाना-
प्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां
प्रायशः सदृशानि तानि” इत्युक्त्वा “तत्र स्वस्तिकयन्त्राण्य-
ष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपि
मार्ज्जारश्कगालमृगैर्वारुककाककङ्ककुररचासभासशशदा-
न्यूहोलूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्ण्णावभञ्ज-
ननन्दिमुखमुखानि मसूराकृतिभिः कीलैरवबद्धानि मूले-
ऽङ्कुशवदावृत्तवराङ्गाण्यस्थिविनष्टशल्योद्धरणार्थमुपदिश्यन्वे”
इति तल्लक्षणमुक्तम् । अस्य प्रशंसाऽपि तत्रैव । “निवर्त्तते
दाध्ववगाहने च शल्यं प्रगृह्योद्धरते च यस्मात् । यन्त्रे-
ष्वतः कङ्कमुखं प्रधानं स्थामेषु सर्व्वेष्वविकारि चैव” ।

कङ्कर त्रि० कं सुखं किरति क्षिपति कॄ--अच् । कुत्सिते हेमच० ।

कंजलं धार्य्यतेऽत्र कम् + कॄ-आधारे अप् । २ तक्रे न० ।

कङ्करोल पु० कङ्क इव लोलः लस्य रः । अङ्कोठवृक्षे (आँको-

ड़) वङ्गभाषा (टेरा) हिन्दिभाषा ।
पृष्ठ १६१०

कङ्कलोड्य न० कङ्क इव लोड्यते लोड--ण्यत् । चिञ्चोडमूले राजवल्लभः ।

कङ्कवाज प्र० कङ्कस्य वाज एववाजः पक्षोऽस्य । कङ्कपत्रे

वाणभेदे कङ्कपक्षोऽप्यत्र । कङ्कस्य वाजः जातोऽस्य तार० इतच् ।
कङ्कवाजित कङ्कपक्षयुक्ते सायके । “अताडयदमेयात्मा
नवभिः कङ्कवाजितैः” भा० भी० ११७ अ० ।

कङ्कशत्रु पु० ६ त० । पृश्निपर्ण्ण्याम् शब्दच० । तस्याः कङ्कनाशकत्वात्तथात्वम्

कङ्कशाय पु० कङ्क इव शेते शी--ण । कुक्कुरे शब्दमाला

कङ्का स्त्री ककि--अच् १ गोशीर्षचन्दने शब्दमाला २ उग्र-

सेनदुहितृभेदे च कंसशब्दे उदा० ।

कङ्काल पु० कं सुखं शिरो वा कालयति क्षिपति कल-अच् ।

त्वङ्मांसरहितशरीरारम्भकेऽस्थिसञ्चये अस्थिपञ्जरे ।

कङ्कालमालिन् यु० कङ्कालानां मालास्त्यस्य इनि । महादेवे

कङ्कालय पु० कङ्कालं याति या--क । देहे ।

कङ्कु पु० ककि--उन् । (काङ्नी) तृणधान्यभेदे द्विरूपकोषः ।

उग्रसेनस्य पुत्रभेदे कंसभ्रातरि । “कंसः सुनामा न्यग्रोधः
कङ्कुःशङ्कुः सुहुस्तथा । राष्ट्रपालश्च सृष्टिश्च तुष्टिमानुग्र-
सेनजाः” भाग० ९, २४, १४ ।

कङ्कु(ङ्गु)ष्ठ न० कङ्कुः तृणभेदः तत्र तत्समीपे तिष्ठति

स्था--क षत्वम् । पर्व्वतीयमृत्तिकाभेदे । “हिमवत्-
पादशिखरे कङ्कु(ङ्गु)ष्ठंनाम जायते । तत्रैकं
नलिकाख्यंस्यात्तदन्यद्रेणुकं स्मृतम् । पीतप्रभं गुरु स्निग्धं
तत्र श्रेष्ठं च रेणुकम् । कङ्कु(ङ्गु)ष्ठं रेचनं तिक्तं कटूष्णं
वर्ण्णकारकम् । कृमिशोथोदराध्मानगुल्मानाहकफा-
पहम्” भावप्र० अत्रपृषो० कस्य गः कङ्गुष्ठमपि ।

कङ्कूष पु० ककि--ऊषन् । आभ्यन्तरदेहे । “कर्ण्णाभ्यां ते कङ्कू-

षेभ्यः कर्ण्णशूलं विशल्यम् । सर्वं शीर्षण्यं ते रोगं
बहिर्मन्त्रयामहे” अथ० ९, ८, २ ।

कङ्केरु पु० ककि--एरु । काकभेदे त्रिका० ।

कङ्केलि पु० कम् सुखं तदर्थं केलिरत्र । अशोकवृक्षे राजनि०

कङ्केल्ल पु० ककि--बा--एल्ल । वास्तूके शब्दमाला ।

कङ्केल्लि पु० कङ्क--बा० एलि पृषो० । अशोकवृक्षे त्रिका० ।

कङ्ख न० कम् खलत्यनेन खल--बा० ड । पापभोगे शब्दमा० ।

कङ्गु स्त्री कं सुखमङ्गति मृगय्वा० कु शकन्ध्वा० । (काङ्गिनी)

धान्यभेदे “सा च चतुर्विधा तासां गुणाः भावप्र० उक्ताः ।
“स्त्रियां कङ्कुः प्रियङ्गुर्द्वे कृष्णरक्तसितास्तथा । पीता,
चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता । कङ्गुस्तु भग्नस-
न्धान वातकृद्वृंहणी गुरुः । सूक्ष्मश्लेष्महरातीव वाजिनां
गुणकृद् भृशम्” । अप्राणिजातिवाचित्वात् वा ऊङ् ।
“आर्य्यास्तु यवशब्दाद्दोर्घशूकविशेषं प्रतियन्ति श्लेच्छास्तु
कङ्गुम्” अधिकरणमा० स्वार्थे कन् तत्रैव । “कङ्गुका त्रि-
फला लोध्रं काशीशं श्रवणाह्वया” सुश्रु० । इयञ्च ग्राम्य
ओषधिः । “तिलमाषव्रीहियावाः प्रियङ्गवो गोधूभाश्चेति
सप्त ग्राम्या ओषधयः” इति तैत्तिरीयसंहिताभाष्यधृता
श्रुतिः प्रियङ्गुः कङ्गुः । अष्टादशधान्यमध्ये च अस्याग्रह-
णम् अष्टादशधान्यशब्दे ५२५ पृ० तत्प्रमाणम् ।

कङ्गुनी स्त्री कङ्ग्वा कङ्गुशब्देन नीयते ज्ञायते नी--बा० कर्मणि

ड गौरा० ङीष् । (काङ्गनी) धान्यभेदे राजनि० ।

कङ्गुनीपत्रा स्त्री कङ्गुन्याः पत्रमिव पत्रमस्याः । पण्या-

न्धाख्ये तृणभेदे राजनि० ।

कङ्गुल पु० कङ्गुं लाति गृह्णात्यनेन ला--बा० घञ्र्थे

करणे क ६ त० । १ पाणौ हस्ते शब्दच० ।

कच रवे भ्वा० पर० अक० सेट् । कचति अकचीत् अकाचीत्

चकाच । प्रनिकचति ।

कच बन्धे सक० दीप्तौ अक० भ्वादि० पर० इदित् सेट् । कञ्चति अकञ्चीत् कचञ्च ।

कच बन्धे सक० दीप्तौ अक० भ्वादि० आत्म० सेट् । कचते

अकचिष्ट चकचे कचः । “चचाम मधु माध्वीकं त्वक्त्रञ्चाचकचे
वरम्” भट्टिः । कादित्वान्न णत्व प्रनिकचति ।

कच पु० कच--अच् । १ केशे, २ वृहस्पतिपुत्रे, ३ शुष् कव्रणे,

४ मेघे शब्दमा० हस्तिन्यां स्त्री० मेदिनी । भावे घ ।
५ बन्धे ६ शोभायाञ्च । कचार्षचरितञ्च भा०आ० ७६, ७७
अ० यथा “जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ।
पौरोहित्येन याज्यार्थे काव्यन्तूशनसं परे । ब्राह्मणौ
तावुभौ नित्यमन्योन्यस्पर्द्धिनौ भृशम् । तत्र देवा निजघ्नु-
र्यान् दानवान् युधि सङ्गतान् । तान् पुनर्जीवयामास
काव्यो विद्याबलाश्रयात् । ततस्ते पुनरुत्याय योधया-
ञ्चक्रिरे सुरान् । असुरास्तु निजघ्नुर्यान् सुरान्
समरमूर्द्धानि । न तान् संजीवयामास वृहस्पतिरुदा-
रधीः । नहि वेद स तां विद्यां यां काव्यो वेत्ति वीर्य्य-
वान् । सञ्जीवनीं ततो देवा विषादमगमन् परम् । ते तु
देवा भयोद्विग्नाः काव्यादुशनसस्तदा । ऊचुः कचमुपा-
गम्य ज्येष्ठं पुत्रं वृहस्पतेः । भजमानान्मजस्वास्मान् कुरु
नः साह्यमुत्तमम् । या सा विद्या निवसति ब्राह्मणेऽ-
मिततेजसि । शुक्रे तामाहर क्षिप्रं भागभाङ्नो
भविष्यसि । वृषपर्व्वसमीपे हि शक्योद्रष्टुं त्वया द्विजः ।
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् । तमारा-
पृष्ठ १६११
धयितुं शक्तो भवान् पूर्व्ववयाः कविम् । देवयानीञ्च
दयितां सुतां तस्य महात्मनः त्वमाराधयितुं शक्तो
नान्यः कश्चन विद्यते । शीलदाक्षिण्यमाधुर्य्यैराचारेण
दमेन च । देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि
ध्रुवम् । तथेत्युक्त्वा ततः प्रायाद्वृहस्पतिसुतः कचः ।
तदाभिपूजितो देवैः समीपं वृषपर्व्वणः । स गत्वा
त्वरितो राजन्! देवैः सम्प्रेषितः कचः । असुरेन्द्रपुरे शुक्रं
दृष्ट्वा वाक्यमुवाच ह । ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षात्
वृहस्पतेः । नाम्ना कचमिति ख्यातं शिष्यं गृह्णातु मां
भवान् । ब्रह्मचर्य्यं चरिष्यामि त्वय्यहं परमं गुरौ ।
अनुमन्यस्व मां ब्रह्मन्! सहस्रं परिवत्सरान् । शुक्र उवाच ।
कच! सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः । अर्च्चयिष्ये-
ऽहमर्च्च्यं त्वामर्च्चितोऽस्तु वृहस्पतिः । वैशम्पायन उवाच
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । आदिष्टं
कविपुत्त्रेण शुक्रेणोशनसा स्वयम् । व्रतस्य प्राप्तकालं
स यथोक्तं प्रत्यगृह्णत । आराधयन्नुपाध्यायं देवया-
नीञ्च भारत! । नित्यमाराधयिष्यंस्तां युवायौवनगोचरे ।
गायन् नृत्यन् वादयंश्च देवयानीमतोषयत् । स शील
यन् देवयानीं कन्यां सम्प्राप्तयौवनाम् । पुष्पैः फलैः
प्रेषणैश्च तोषयामास भारत! । देवयान्यपि तं विप्रं
नियमव्रतधारिणम् । गायन्ती च ललन्ती च रहः
पर्य्यचरत्तदा । पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् ।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् । गा रक्षन्तं
वने दृष्ट्वा रहस्येकममर्षिताः । जघ्नुर्व्वृहस्पतेर्द्वेषाद्वि-
द्यारक्षार्थमेव च । हत्वा शालावृकेभ्यश्च प्रायच्छल्लवशः
कृतम् । ततो गावो निवृत्तास्ता अगोपाः स्वन्निवेशनम् ।
ता दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात् । उवाच
वचनं काले देवयान्यथ भारत! । देवयान्युवाच ।
आहुतञ्चाग्निहोत्रन्ते सूर्य्यश्चास्तङ्गतः प्रभो! । अगोपाश्चागता
गावः कचस्तात! न दृश्यते । व्यक्तं हतो मृतो वापि
कचस्तात भविष्यति । तं विना न च जोवेयमिति सत्यं
ब्रवीमि ते । शुक्र उवाच । अयमेहीति संशब्द्य मृतं
संजीवयाम्यहम् । ततः सञ्जीवनीं विद्यां प्रयुज्य
कचमाह्वयत् । आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया ।
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया । स
पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया । वनं ययौ कचो
विप्रोददृशुर्द्दानवाश्च तम् । पुनस्तं पेषयित्वा तु समुद्रा-
म्भस्यमिश्रयन् । चिरं गत पुनः कन्या पित्रे तं सन्न्य-
वेदयत् । विप्रेण पुनराहूतो विद्यया गुरुदेहजः ।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा । ततस्तृतीयं हत्वा तं
दग्ध्वा कृत्वा च चूर्णशः । प्रायच्छन् व्राह्मणायैव सुरायाम
सुरास्तदा । देवयान्यथ भूयोऽपि पितरं वाक्यमव्रवीत् ।
पुष्पाहारः प्रेषणकृत् कचस्तात! न दृश्यते । शुक्र उवाच ।
वृहस्पतेः सुतः पुत्त्रि! कचः प्रेतगतिं गतः । विद्यया
जीवितीऽप्येवं हन्यते करवाणि किम् । भैवं शुचो मा
रूदो देवयानि! न त्वादृशी मर्त्यमनु प्रशोचेत् । यस्या-
स्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च ।
सुरद्विषश्चैव जगच्च सर्व्वमुपस्थाने सन्नमन्ति प्रभावात् ।
अशक्योऽसौ जीवयितुं द्विजातिः सञ्जीवितो बध्यते
चैवभूयः । देवयान्युवाच । यस्याङ्गिरा वृद्धतमः पितामहो
वृहस्पतिश्चापि पिता तपोनिधिः । ऋषेश्च पौत्त्रं तम
थापि पुत्रं कथं न शोचेयमहं न रुद्याम् । स ब्रह्मचा-
री च तपोधनश्च सदोत्थितः कर्म्मसु चैव दक्षः ।
कचस्य मार्गंप्रतिपत्स्येन भोक्ष्ये प्रियो हि मे तात! कचोऽभ-
रूपः । वैशम्पायन उबाच । स पीडितो देवयान्या
महर्षिः ममाह्वयत् संरम्भाच्चैव काव्यः । असंशयं
मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति । अब्राह्मणं
कर्त्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि । अप्य-
स्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ।
गुरोर्मीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार ।
तमव्रवीत् केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र ।
कच उवाच । भवत्प्रसादान्न जहाति मां स्मृतिः स्मरामि
सर्व्वं यच्च यथा च वृत्तम् । न त्वेवं स्यात्तपसः सङ्क्षयो
मे क्लेशं ततो घोरमिमं सहामि । असुरैः सुरायां भवतो-
ऽस्मिदत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य! । ब्राह्मींमा-
यामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्त्तेत् । शुक्र
उवाच । किन्ते प्रियं करवाण्यद्य वत्से! वधेन मे जीवित
स्यात् कचस्य । नान्यत्र कुक्षेर्म्मम भेदनेन दृश्येत् कचो
मद्गतो देवयानि! । देवयान्युवाच । द्वौ मां शोकावग्नि-
तुल्यौ दहेतां कचस्य नाशस्तव चैवोपघातः । कचस्य नाशे
मम नस्ति शर्म्म तवोपघाते जीवितुं नास्मि शक्ता । शुक्र
उवाच । संसिद्धरूपोऽसि वृहस्पतेः सुत यत्वां भक्तं भजते
देवयानी । विद्यामिमां प्राप्नुहि जीवनीं त्वं नचेदिन्द्रः
कचरूपी त्वमद्य । न निवर्त्तेत् पुनर्ज्जीवन् कश्चिदन्यो ममोद-
रात् । ब्राह्मणं वर्ज्जयित्वैकं तस्माद्विद्यामवाप्नुहि । पुत्रो
भूत्वाभावय भाबितो मामस्मद्देहादुपनिष्क्रम्य तात! । समी-
पृष्ठ १६१२
क्षेथा धर्म्मवतीमवेक्षां गुरोः सकाशात् प्राप्य विद्यां
सविद्यः । वैशम्पायन उवाच । गुरोः सकाशात् समबाप्य
विद्यां भित्त्वा कुक्षिं निर्व्विचक्राम विप्रः । कचोऽभिरूप-
स्तत्क्षणं व्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः ।
दृष्ट्वा च तं पतितं व्रह्मराशिमुत्थापयामास मृतं
कचोऽपि । विद्यां सिद्धां तामवाप्याभिवाद्य कचस्ततस्तं गुरु-
मित्युवाच । यः श्रोत्रयोरमृतं स निषिञ्चेद्यो मे
नविद्यस्य यथा ममायम् । तं मन्येऽहं पितरं मातरञ्च
तस्मै न द्रुह्येत् कृतमस्य जानन् । ऋतस्य दातारमनु-
त्तमस्य निधिं निधीनां चतुरन्वयानाम् । ये नाद्रियन्ते
गुरुमर्च्चनीयं पापाल्ल्ॐकांस्ते व्रजन्त्यप्रतिष्ठाः ।
वैशम्पायन उवाच । सुरापाणाद्वञ्चनां प्राप्य विद्वान् संज्ञा-
वाशं चैव महातिघोरम् । दृष्ट्वा कचञ्चापि तथाभिरूपं
पीतं तथा सुरया मोहितेन । समन्युरुत्थाय महानु-
भावस्तदोशना विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्य-
मिदं जगाद सुरापाणं प्रति वै जातशङ्कः । यो ब्राह्मणो-
ऽद्यप्रभृतीह कश्चिन्मोहात् सुरां पास्यति मन्दवुद्धिः ।
अपेतधर्म्मो ब्रह्महा चैव स स्यादस्मिल्ल्ॐके गर्हितः स्यात्
परे च । मया चेमां विप्रधर्म्मोक्तिसीमां मर्य्यादां वै
स्थापितां सर्व्वलीके । सन्तो विप्राः शुश्रुवांसो गुरूणां
देवा लोकाश्चोपशृण्वन्तु सर्व्वे । इतीदमुक्त्वा स महानु-
भावस्तपोनिधीनां निधिरप्रमेयः । तान् दानवान्
दैवविमूढ़बुद्धीनिदं समाहूय वचोऽभ्युवाच । आचक्षे घो,
दानवा वालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे ।
सञ्जीवनीं प्राप्य बिद्यां महार्थां तुल्यप्रभावो ब्राह्मणो
ब्रह्मभूतः । वैशम्पायन उवाच । एतावदुक्त्वा वचनं
विरराम स भार्गवः । दानवा विस्मयाविष्टाः प्रययुः स्वं
निवेशनम् । गुरोरुष्य सकाशे तु दशवर्षशतानि सः ।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ।
वैशम्पायन उवाच । समावृत्तव्रतं तन्तु विसृष्टं
गुरुणा तदा । प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ।
ऋषेरङ्गिरसः पौत्त्र! वृत्तेनाभिजनेन च । भ्राजसे
विद्यया चैव तपसा च दमेन च । ऋषिर्यथाङ्गिरा मान्यः
पितुर्म्मम महायशाः । तथा मान्यश्च पूज्यश्च मम भूयो
वृहस्पतिः । एवं ज्ञात्वा विजानीहि यद्ब्रवीमि
तपोधन! । व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि । स
समावृत्तविद्यो मां भक्तां भजितुमर्हसि । गृहाण विधि-
वत् पाणिं मम मन्त्रपुरस्कृतम् । कच उवाच । पूज्यो मा-
न्यश्च भगवान् था तब पिता मम । तथा त्वमनवद्याङ्गि!
पूजनीयतरा मस । प्राणेभ्योऽपि प्रियतरा भार्गवस्य
महात्मनः । त्वं भद्रे । धर्म्मतः पूज्या गुरुपुत्त्री सदा
मम । यथा मम गुरुर्न्नित्यं मान्यःशुकः पिता तव ।
देवयानि! तथैव त्वं नैवं मां वक्तुमर्हसि । देवयान्युवाच ।
गुरुपुत्त्रस्य पुत्त्रो वै ननु त्वमपि मे पितुः । तस्मात्
पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम । असुरैर्हन्यमाने
च कच! त्वयि पुनः पुनः । तदा प्रभृति या प्रीतिस्तां
त्वमद्य स्मरस्व मे । सौहार्द्दे चानुरागे च वेत्थ मे भक्ति-
मुत्तमाम् । न मामर्हसि धर्मज्ञ । त्यक्तुं भक्तामनागसम् ।
कच उवाच । अनियोज्ये नियोगे मां नियुनक्षि
शुभव्रते! । प्रसीद सुभ्रु! त्वं मह्यं गुरोर्गुरुतरा शुभे! । यत्रो-
षितं विशालाक्षि! त्वया चन्द्रनिभानने! । तत्राहमुषितो
भद्रे! कुक्षौ काव्यस्य भाविनि! । भगिनी धर्मतो मे त्वं
मैवं वोचः सुमध्यमे! । सुखमस्म्युषितो भद्रे न मन्यु-
र्व्विद्यते मम । आपृच्छे त्वां गमिष्यामि शिवमाशंस मे
पथि । अविरोधेन धर्मस्य स्मर्त्तव्योऽस्मि कथान्तरे । अप्र-
मत्तोत्थिता नित्यमाराधय गुरुं मम । देवयान्युवाच ।
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः । ततः कच!
न ते विद्या सिद्धिमेषा गमिष्यति । कच उवाच । गुरु-
पुत्त्रीति कृत्वाहं प्रत्याचक्षे न दोषतः । गुरुणा चाननु-
ज्ञातः काममेवं शपस्व माम् । आर्षं धर्मं व्रुवाणोऽहं
देवयानि! यथा त्वया । शप्तो नार्होऽस्मि शापस्य
कामतोऽद्य न धर्मतः । तस्माद्भवत्या यः कामो न तथा स
भविष्यति । ऋषिपुत्त्रो न ते कश्चिज्जातु पाणिं ग्रही-
ष्यति । फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति । वैशम्पा-
यन उवाच । एवमुक्त्वा द्विजश्रेष्ठो देवयार्नी कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः” ।

कचग्रह पु० कचानां ग्रहोयत्र । केशाकर्षणेन धर्षणे

“शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः” “अञ्जसोत
रुरुधुः कचग्रहैः” रघुः ।

कचङ्गन न० कच--दीप्तौ अच् कर्म्म० शकन्ध्वा० । करशून्य हदृस्थाने त्रिका० ।

कचङ्गल पु० कच--बा० अङ्गलच् । समुद्रे त्रिका० ।

कचप न० कच--कपन् । शाकपत्रे उज्ज्वलदत्तः ।

कचपक्ष पु० कचानां समूहः कच + पक्ष । केशसमूहे अमरः

एवं केशपक्षादयोऽप्यत्र ।

कचपाश पु० कचानां समूहः कच + पाशप् । केशसमूहे अमर

एवं केशपाशादयोऽप्यत्र । “केशपाशे मनाथे” विक्र०
“तं केशपाशं प्रसमीक्ष्य कुर्य्युः” कुना० ।
पृष्ठ १६१३

कचमाल पु० कचं कचकान्तिं मलते मल--धृतौ अण् ।

उप० स० । धूमे हारा० ।

कचरिपुफला स्त्रो कचस्थ रिपुः फलमस्याः । शठोवृक्षे

राजनि० ।

कचहस्त पु० कचानां समूहः कव + हस्त । केशसमूहे अमरः केचहस्तादयोऽप्यत्र ।

कचाकचि अव्य० कचेषु कचेषु गृहोत्वा प्रवृत्तं युद्धम् कर्म्म-

व्यतीहारे स० इच् समा० पूर्व्वदीर्घश्च । केशेषु केशेषु
ग्रहणपूर्ब्बके प्रवृत्ते युद्धे एवं केशाकेशिप्रभृतयोऽप्यत्र अव्य० ।

कचाकु त्रि० कच इव अकति वक्रं गच्छति अक--उण् ।

१ दुःशीले तस्य हि वक्रगतित्वात्तथात्वम् २ सर्पे पु० ३ दुरा-
धर्षे त्रि० मेदि० । तयोः कुटिलगतित्वात् तथात्वम् ।

कचाग्र न० ६ त० । १ केशाग्रभागे २ तत्परिमिते त्रसरेण्वष्ट-

कभागे च । बालाग्रादयोऽप्यत्र “बालाग्रशतभागस्य
शतधा कल्पितस्य च भागोजीवः स विज्ञेयः” श्रुतिः ।

कचाचित त्रि० कचैरालुलायितैः आचितः । विकीर्ण्णकेशे

“कचाचितौ विष्वगिवागजौ गजौ” किरा० ।

कचाटुर पुंस्त्री कच इवाटति अट + उरच् । दात्यूहे स्त्रियां ङीप् ।

कचामोद पु० कचमामोदयति आ + मुद--णिच्--अच् । (वाला)

इति ख्याते गन्धद्रव्ये ।

कचिक त्रि० कच + चतुरर्थ्यां कुमुदा० ठक् । केशादूरभवदेशादौ ।

कचु स्त्री कच--उन् । स्वनामख्यात कन्दभेदे “कदली दाढिमी

धान्यं हरिद्रा मानकं कचुः । विल्वोऽशोको जयन्ती च
विज्ञेया नवपत्रिकाः” दुर्गो० त० । कचुस्था कालिका ।

कचेल न० कच्यते बध्यतेऽनेन कच--वा० एलच् । लेख्यपत्र

बन्धने सूत्रादौ त्रिका० ।

कच्चट न० कुत्सितं चटति चट--अच् बा० कोः कत् । कुत्सिते मेदिन्यमरौ ।

कच्चर त्रि० कुत्सितं चरति चर--अच् कोः कद् । कुत्सिते

मेदिन्यमरौ ।

कच्चित् अव्य० काम्यते कम--विच्--कन् चीयते निश्चीयते

यस्मांत् कम् + चि--क्विप् पृषो० मस्य दः । स्वाभिलषित-
ज्ञापनाय कृते कामप्रवेदनरूपे १ प्रश्रे, २ हर्षे, ३ मङ्गले च ।
कच्चिन्महर्षेस्त्रिविधं तपस्तत्” “कच्चिदुपप्लवोवः” इति च रघुः ।

कच्चिदध्याय पु० भारतान्तर्गते नारदेन कृतप्रश्नेन भङ्ग्या

राजनीतिज्ञापके ग्रन्थभेदे स च महा० सभा० ५ अ०
“नारद उवाच । कच्चिदर्थाश्च कल्पन्ते धर्म्मे च रमते
मना । सुखानि चानुभुथन्ते मनश्च न विहन्यते । कच्चि-
दाचरितां पूर्व्वैर्नरदेव! पितामहैः । वर्त्तसे वृत्तिमक्षुद्रां
धर्म्मार्थसहितां त्रिषु । कच्चिदर्थेन वा धर्म्मं धर्म्मेणार्थ-
मथापि वा । उभौ वा प्रीतिसारेण न कामेन प्रबा-
धसे । कच्चिदर्थञ्च धर्म्मञ्च कामञ्च जयतां वर! । विभज्य
काले कालज्ञ! समं वरद! सेवसे । कच्चिद्राजगुणैः षड्डिः
सप्तोपायांस्तथानघ! । बलाबलेन सम्यक् त्वं चतुर्द्दश
परीक्षसे । कच्चिदात्मानमन्वीक्ष्य पराँश्च जयतां वर! ।
तथा सन्धाय कर्म्माणि अष्टौ भारत! सेवसे । कच्चित् प्रकृ-
तयः सप्त न लुप्ता भरतर्षभ! । आढ्यास्तथा व्यसनिनः
स्वनुरक्ताश्च सर्व्वशः । कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरि-
शङ्किताः । त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रित तथा ।
मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम । कच्चित्
सन्धिं यथाकालं विग्रहं चोपसेवसे । कच्चिद्वृत्तिमुदासीने
मध्यमे चानुमन्यसे । कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधन-
क्षमाः । कुलीनाश्चानुरक्ताश्च कृतास्ते वीर! मन्त्रिणः ।
विज्यो मन्त्रमूलो हि राज्ञो भवति भारत! । कच्चित् संवृत-
मन्त्रैस्ते अमात्यैः शास्त्रकोविदैः । राष्ट्रं सुरक्षितं तात!
शत्रुभिनेविलुप्यते । कच्चिन्निद्रावशं नैषि कच्चित् कालेऽपि
बुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् । कच्चिन्मन्त्र-
यसे नैकः कच्चिन्न बहुमिः सह । कच्चित्ते मन्त्रितो मन्त्रो
न राष्ट्रं परिधावति । कच्चिदर्थान् विनिश्चित्य लघुमूलान्
महोदयान् । क्षिप्रमारभसे कर्त्तुं न विघ्नयसि तादृशान् ।
कच्चिन्न सर्व्वेकर्म्मान्ताः परोक्षास्ते विशङ्किताः । सर्व्वे
वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् । आप्तैरलुब्धैः
क्रमिकैस्ते च कच्चिदनुष्ठिताः । कच्चिद्राजन्! कृतान्येव
कृतप्रायाणि वा पुनः । विदुस्ते वीर! कर्म्माणि नानवाप्तानि
कानि चित् । कच्चित् कारुणिका धर्म्म सर्व्वशास्त्रेषु
कोविदाः । कारयन्ति कुमाराश्च योधमुख्याश्च सर्वशः ।
कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् । पण्डि-
तो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं परम् । कच्चिद्दुर्गाणि
सर्वाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा
शिल्पिधनुर्द्धरैः । एकोऽप्यमात्यो मेधावी शूरो दान्तो
विचक्षणः । राजानं राजपुत्त्रं वा प्रापयेन्महतीं श्रिय-
म् । कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभि-
स्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः । कच्चिद्द्वषाम-
विदितः प्रतिपन्नश्च सर्वदा । नित्योद्युक्तो रिपून् सर्वान्
वीक्षसे रिपुसूदन! । कच्चिद्विनयसम्पन्नः कुलपुत्त्रो
वहुश्रुतः । अनसूयुरसङ्कीर्णः सत्कृतस्ते पुरोहितः ।
पृष्ठ १६१४
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । हुतञ्च
होष्यमाणञ्च काले वेदयते सदा । कच्चिदङ्गेषु निष्णातो
ज्यौतिषः प्रतिपादकः । उत्पातेषु हि सर्वेषुं दैवज्ञः
कुशलस्तव । कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्य-
माः । जघन्याश्च जधन्येषु भृत्याः कर्म्मसु योजिताः ।
अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान्
श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्म्मसु । कच्चिन्नोग्रेण
दण्डेन भृशमुद्विजसे प्रजाः । राष्ट्रं तवानुशासन्ति
मन्त्रिणो भरतर्षभ! । कच्चित्त्वां नावजानन्ति याजकाः
पतितं यथा । उग्रं प्रतिग्रहीतारं कामयानमिव
स्त्रियः । कच्चिददुष्टः शूरश्च मतिमान् धृतिमान् शुचिः ।
कुतीनश्चानुरक्तश्च दक्षः सेनापतिस्तव । कच्चिद्बलस्य ते
मुख्याः सर्वयुरविश्यरदाः । धृष्टावदाता विक्रान्तास्त्वया
सत्कृत्य मानिताः । कच्चिद्बलस्य भक्तञ्च वेतनञ्च
यथोचितम् । संप्राप्तकाले दातव्यं ददासि न विकर्षसि ।
कालातिक्रमणादेते भक्तवेतनयोर्भृताः । भक्तैः कुर्वन्ति
दौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः । कच्चित् सर्वेऽनु-
रक्तास्त्वां कुलपुत्राः प्रधानतः । हृष्टाः पाणांस्तवार्थेषु
संत्यजन्ति सदा युधि । कच्चिन्नैको वहूनर्थान् सर्वशः
साम्पारायिकान् । अनुशास्ति यथाकामं कामात्मा
शासनातिगः । कच्चित् पुरुषकारेण पुरुषः कर्म्म शोभयन् ।
लभते मानमधिकं भूयो वा भक्तवेतनम् । कच्चिद्विद्या-
विनीतांश्च नरान् ज्ञानविशारदान् । यथार्हं गुणतश्चैव
दानेनाभ्युपपद्यसे । कच्चिद्दारान् मनुष्याणां तवार्थे
मृत्युमीयुषाम् । व्यसनं चाप्युपेतानां बिभर्षि भरतर्षभ! ।
कच्चिद्भयादुपगां क्षीणं वा रिपुमागतम् । युद्ध्वा वा
बिजितं पार्थ । पुत्रवत् परिरक्षसि । कच्चित्त्वमेवं सर्वस्याः
पृथिव्याः पृथिवीपते! । समश्चानभिशङ्कश्च यथा माता
यथा पिता । कच्चिद्व्यमनिनं शत्रुं निशम्य भरतर्षभ! ।
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् । यात्रामार-
भसे दिष्ट्या प्राप्तकालमरिन्दम! । पार्ष्णिमूलञ्च विज्ञाय
व्यवसायं पराजयम् । बलस्य च महाराज! दत्त्वा
वेतनमग्रतः । कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप! ।
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः । कच्चिदात्मा-
नमेवाग्रे विजित्य विजितेन्द्रियः । परान् जिगीषसे
पार्थ! प्रमत्तानजितेन्द्रियान् । कच्चित्ते यास्यतः शत्रून्
पूर्वं यान्ति स्वनुष्ठिताः । साम दानञ्च भेदश्च दण्डश्च
विधिवद्गुणाः । कच्चिन्मूलं दृढं कृत्वा परान् यासि
विशाम्पतेः । तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ।
कच्चिदष्टाङ्गसंयुक्ता चतुर्व्विधबला चमूः । बलमुख्यैः
सुनीता ते द्विषतां प्रतियाधिनी । कच्चिल्लवञ्च मुष्टिञ्च
परराष्ट्रे परन्तप! । अविहाय महाराज! निहंसि समरे
रिपून् । कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव ।
अर्थान् समधितिष्ठन्ति रक्षन्ति च परस्परम् । कच्चिदभ्य-
वहार्य्याणि गात्रसंघर्षणानि च । घ्रेयाणि च महाराज!
रक्षन्त्यनुमतास्तव । कच्चित् कोषश्च कोष्ठञ्च वाहनं द्वार
मायुधम् । आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ।
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते! । रक्षस्यात्मानमे-
वाग्रे तांश्च स्वेभ्यो मिथश्च तान् । कच्चिन्न पाने द्यूते
वा क्रीडासु प्रमदासु च । प्रतिजानन्ति पूर्व्वाह्णे व्ययं
व्यसनजं तव । कच्चिदायस्य चार्द्धेन चतुर्भागेण वा पुनः ।
पादभागैस्त्रिभिर्व्वापि व्ययः संशोध्यते तव । कच्चिज्-
ज्ञातीन् गुरून् वृद्धान्बणिजः शिल्पिनः श्रितान् ।
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् । कच्चिच्चायव्यये
युक्ताः सर्व्वेगनाकलेखकाः । अनुतिष्ठन्ति पूर्व्वाह्णे नित्य-
मायव्ययं तव । कच्चिदर्थेष्वसंमूढान् हितकामाननुप्रियान् ।
नापकर्षसि कर्म्मभ्यः पूर्व्वमप्राप्य किल्वषम् । कच्चिद्विदित्वा
पुरुषानुत्तमाधममध्यमान् । त्वं कर्म्मस्वनुरूपेषु नियो-
जयसि भारत! । कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशा-
म्पते! । अप्राप्तव्यवहारा वा तव कर्मस्वनिष्ठिताः ।
कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीवशेन वा । त्वया वा
यीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः । कच्चिद्राष्ट्रे तडागानि
पूर्णानि च वृहन्ति च । भागशी विनिविष्टानि न कृषि-
र्देवमातृका । कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति ।
पादकञ्च शतं वृद्ध्या ददास्स्यृणमनुग्रहम् । कच्चित् स्वनु-
ष्ठिता तात! वार्त्ता ते साधुभिर्ज्जनैः । वार्त्तायां संश्रित-
स्तात लोकोऽयं सुखमेधते । कच्चिच्छूराः कृतप्रज्ञाः पञ्च
पञ्च स्वनुष्ठिताः । क्षेमं कुर्व्वन्ति संहत्य राजन्! जनपदे
तव । कच्चिन्नगरगुप्त्तर्थं ग्रामा नगरबत् कृताः । ग्राम-
वच्च कृताः प्रान्तास्त च सर्वे त्वदर्पणाः । कच्चिद्बलेनानु-
गताः समानि विषमाणि च । पुराणि चौरा निघ्नन्त-
श्चरन्ति विषये न ते । कच्चित् स्त्रियः सान्त्वयसि कच्चि-
त्ताश्च सुरक्षिताः । कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न
भामसे । कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च ।
प्रियाण्यनुभवन् शेषे न त्वमन्तःपुरे नृप! । काच्चत् द्वौ
प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते! । सचिन्तयसि
पृष्ठ १६१५
धर्म्मार्थौ याम उत्थाय पश्चिमे । कच्चिद्दर्शयसे नित्यं
मनुष्यान् समलङ्कृतः । उत्थाय काले कालज्ञैः सह पाण्डव!
मन्त्रिभिः । कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः ।
उपासते त्वामभितो रक्षणार्थमरिन्दम! । कच्चिद्दण्ड्येषु
यमवत् पूज्येषु च विशाम्पते! । परीक्ष्य वर्त्तसे सम्यग-
प्रियेषु प्रियेषु च । कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा ।
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि । कच्चिद्वैद्याश्चि-
कित्सायामष्टाङ्गायां विशारदाः । सुहृदश्चानुरक्ताश्च
शरीरे ते हिताः सदा । कच्चिन्नु लोभान्मोहाद्वा माना-
द्वापि विशम्पते! । अर्थिप्रत्यर्थिनः प्राप्तान्न पश्यसि
कथञ्चन । कच्चिन्न लोभान्मोहाद्वा विश्रम्भात् प्रणयेन वा ।
आश्रितानां मनुष्याणां घृत्तिं त्वं संरुणत्सि वै । कच्चित्
पौरा न सहिता ये च ते राष्ट्रवासिनः । त्वया सह विरु-
ध्यन्ते परैः क्रीताः कथञ्चन । कच्चिन्न दुर्बलः शत्रुर्बलेन
परिपोडितः । मन्त्रेण बलवान् कच्चिदुभाभ्याञ्च कथञ्चन ।
कच्चित् सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः । कच्चित्
प्राणांस्त्वदर्थेषु संत्यजन्ति त्वयादृताः । कच्चित्ते सर्वविद्यासु
गुणतोऽर्च्चा प्रवर्त्तते । ब्राह्मणानाञ्च साधूनां तव
नैःश्रेयसी शुभा । कच्चिद्धर्मे त्रयीमूले पूर्ब्बैराचरिते जनैः ।
यतमानस्तथा कर्त्तुं तस्मिन् कर्मणि वर्त्तसे । कच्चित्तव
गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः । गुणवन्ति गुणो-
पेतास्तवाध्यक्षं सदक्षिणम् । कच्चित् क्रतूनेकचित्तो
वाजपेयांश्च सर्वशः । पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्त्तु-
सात्मवान् । क्वच्चिज्ज्ञातीग् गुरून् वृद्धान् देवतास्ताप-
सानपि । चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च
नमस्यसि । कच्चिच्छोको नु मन्युर्व्वा त्वया प्रोत्साद्यतेऽनघ! ।
अपि मङ्गलहस्तश्च जनः पार्श्वेऽनुतिष्ठति । कच्चिदेषा च
ते युद्धिर्व्वुत्तिरेषा च तेऽनघ । आयुष्या च यशस्या च
धर्म्मकामार्थदर्शिनी । एतया वर्त्तमानस्य बुद्ध्वा राष्ट्रं
न सीदति । विजित्य च महीं राजा सोऽत्यन्तं
सुखमेधते । कच्चिदार्य्यो विशुद्धात्मा क्षारितश्चौरकर्म्मणि ।
अदृष्टशास्त्रकुशलैर्न लोभानुध्यसे शुचिः । दृष्टो गृहीत-
स्तत्कारी तज्ज्ञैर्दृष्टः सकारणः । कच्चिन्न मुच्यते स्तेनो
द्रव्यलोभान्नरर्षभ! । उत्पन्नान् कच्चिदाढ्यस्य दरिद्रस्य च
भारत । अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ।
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्थसूत्रताम् । अदर्शनं
ज्ञानवतामालस्यङ्क्षिप्तचित्तताम् । एकचिन्तनमर्थानामनर्थ
ज्ञैश्च चिन्तनम । निश्चितानामनारम्भं मन्त्रस्यापरिरक्ष-
णम् । अमङ्गल्यप्रयोगञ्च प्रसङ्गं विषयेषु च । कच्चित्त्वं
वर्ज्जयस्येतान्राजदोषांश्चतुर्द्दश । प्रायशो यैर्विनश्यन्ति
कृतमूला हि पार्थिवाः । कच्चित्ते सफला वेदाः कच्चित्ते
सफलं धनम् । कच्चित्ते सफला दाराः कच्चित्ते सफलं
श्रुतम् । युधिष्ठिर उवाच । कयं वै सफला वेदाः कथं
वै सफलं धनम् । कथं वै सफला दाराः कथं वै सफलं
श्रुतम् । नारद उवाच । अग्निहोफला वेदा दत्तभुक्त-
फलं धनम् । रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ।
वैशम्पायन उवाच । एतदाख्याय स मुनिर्नारदो वै
महातपाः । पप्रच्छानन्तरमिदं धर्म्मात्मानं युधिष्ठिरम् ।
नारद उवाच । कच्चिदभ्यागता दूराद्बणिजो लाभकार-
णात् । यथोक्तमवहार्य्यन्तं शुल्कं शुल्कोपजीविभिः ।
कच्चित्ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः । उपान-
यन्ति पण्यानि उपधाभिरवञ्चिताः । कच्चिच्छृणोषि
वृद्धानां धर्म्मार्थसहिता गिरः । नित्यमर्थविदां तात! तथा
धर्मार्थदर्शिनाम् । कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च ।
धर्मार्थञ्च द्विजातिभ्यो दीयेते मधुसर्पिषी । द्रव्योपकरणं
किञ्चित् सर्वदा सर्वशिल्पिनाम् । चातुर्मास्यावरं स
म्यक् नियतं संप्रयच्छसि । कच्चित् कृतं विजानीषे कर्त्ता-
रञ्च प्रशंससि । सतां मध्ये महाराज! सत्करोषि च
पूजयन् । कच्चित् सूत्राणि सर्व्वाणि गृह्णासि भरतर्षभ! ।
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो । कच्चिद-
भ्यस्यते सम्यग्गृहे ते भरतर्षभ! । धनुर्व्वेदस्य सूत्रं वै
यन्त्रसूत्रञ्च नागरम् । कच्चिदस्त्राणि सर्व्वाणि ब्रह्मदः-
ण्डश्च तेऽनघ । विषयोगास्तथा सर्व्वे विदिताः शत्रु-
नाशनाः । कच्चिदग्निभयाच्चैव सर्व्वं व्यालभयात्तथा ।
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि । कच्चिदन्धांश्च
मूकांश्च पङ्गून् व्यङ्गानबान्धवान् । पितेव पासि धर्म्मज्ञ!
तथा प्रव्रजितानपि । षडनर्था महाराज! कचिचत्ते
पृष्ठतः कृताः । निद्रालस्यं भयं क्रोधो मार्द्दवं दीर्घ-
सूत्रता । वैशम्पायन उवाच । एताः कुरूणामृषभो
महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य । प्रणम्य पादाव-
भिवाद्य तुष्टो राजाब्रवीन्नारदं देवरूप्रम् । युधिष्ठिर
उवाच । एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे
भूय एवाभिवृद्धा । उक्त्वा तथा चैव चकार राजा लेभे
महीं सागरमेखलाञ्च” ।
पृष्ठ १६१६

कच्छ त्रि० केन जलेन छृणाति दीप्यते छाद्यते वा छृ--छद-

बा० ड । १ जलप्राये देशे । “खच्छन्द्रोच्छलदच्छ-
कच्छकुहरच्छातेतराम्बुच्छटा” काव्यप्र० “चमूचरैः कच्छभुवां
प्रदेशः” माघः । २ तटे ३ नौकाङ्गे च पु० ४ परिधानाञ्चले, स्त्री
(काछा) हेम० ५ वाराह्याम्, ६ चीरिकायाञ्च (झिल्लि) स्त्री
मेदि० ७ देशभेदे पु० स च देशः वृह० सं० कूर्म्मबिभागे दक्षि-
णस्यां दिशि उक्तः “अथ दक्षिणेन लङ्केत्युपक्रम्य” कच्छो-
ऽथ कुञ्जरदरी सताम्रपर्ण्णीति विज्ञेयाः” तत्सीमा च
“गणेश्वरात् पूर्ब्बभागे समुद्रस्योत्तरे तटे । कच्छदैशः
समाख्यातः” शक्तिसङ्गम० त० उक्ता । ८ तुन्नवृक्षे पु०
(तुँद) हेम० । ९ मुखसम्पुटे १० आकाशाच्छादने ११ कूर्म्म-
कर्परे च निरु० कच्छपशब्दे विवृतिः कक्षाशब्दे उदा० ।

कच्छक पु० कच्छ + संज्ञायां कन् । तुन्नवृक्षे (तुँद) मेदिनिः

कच्छटिका स्त्री कच्छः कच्छप्रदेशमटति अट--अच् शक०

संज्ञायां कन् अत इत्त्वम् । १ कच्छायाम् (काछा) २ वस्त्रा-
ञ्चले” शब्दार्थर० ।

कच्छप पुंस्त्री “कच्छमात्मनो मुखसंपृटं पाति सहि

किञ्चिद्दृष्ट्वा शरीर एव सुखसमुटं प्रवेशयति संपुटे
हि कच्छशब्दः प्रसिद्धः प्राणिवाच्यकच्छपुट इति ।
कच्छेन कटाहेन (कर्परेण) इतराङ्गाणि पाति वा ।
अथ वा कच्छेन मुखसम्पुटेन पिबतीति कच्छः
खमाकाशं छादयतिः कच्छः । खच्छः खच्छदः
अयमपीतरो नदीकच्छ एतदीयमुदकं तेन च्छाद्यते” इति
च निरुक्तोक्तेः कच्छं पाति कच्छेन पाति वा कच्छेन
पिबतीति वा पा--ड । १ कूर्म्मे स्त्रियां जातित्वात् ङीष् सा
च २ वीणाभेदे ३ कच्छपस्त्रियाञ्च । ४ क्षुद्ररोगभेदे
स्त्री ५ कुवेरनिधिभेदे ६ मल्लबन्धभेदे च पु० मेदि० ।
कच्छपीरोगश्च भाव० प्रका० दर्शितः “ग्रथिताः पञ्च वा
षड्वा दारुणाः कच्छपोन्नताः । कफानिलाभ्यां
पिडकाः सा स्मृता कच्छपी बुधैः” कच्छपोन्नता मध्ये प्रो-
स्नता प्रान्ते नता । इयञ्च प्रमेहरेगोपेक्षायां दशविधपिड
कान्तर्गता । निधिभेदः एकादिशब्दे नवसंख्यायां
दर्शितस्तत्र द्रष्टव्यः । स्वार्थेकन् कच्छपिकाऽपि रोगभेदे ।
“सदाहा कर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः” वैद्यकम् ।
कच्छपमांसगुणाः भावप्र० उक्ताः “कच्छपो बलदो
वातपित्तनुत् पुंस्त्वकारका” । अयञ्च भक्ष्यपञ्चनखान्तर्गतः
“शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः । भक्ष्याः
पञ्चनखेष्वेते” इति मनुक्तेः “पञ्च पञ्चनखान् भुञ्जीतेति”
श्रुतिः । अत्र परिसंख्यैतदतिरिक्तपञ्चनखानां भोजन-
निवृतिफलकत्वादित्याकरे स्पष्टम् । समुद्रमन्वनकाले एत-
न्मूर्त्त्या मन्दरधारणार्थं भगवानवततार यथाह भाग०
१, ३ अ० भगवतश्चतुविंशत्यवतारकथने । “सुरासुरणामु-
दधिं मघ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ
एकादशे विभुः १७ श्लो० । “मथ्यमानेऽर्णवे सोऽद्रिरनाधारोह्यपो-
ऽविशत् । ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन! ।
ते सुनिर्विण्णमनसः परिम्लानमुस्वश्रियः । आसन् स्वपौ-
रुषे नष्टे दैवेनातिबलीयसा । विलोक्य विध्नेन विधिं
तदेश्वरोदुरन्तवीर्य्योऽवितथाभिसन्धिः । कृत्वावपुः कच्छपमद्भुतं
महत् प्रविश्य तोयं गिरिमुज्जहार । समुत्थितं वीक्ष्य-
कुलाचलं पुनः समुद्यता निर्म्मथने सुरासुराः । दधार
पृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान् ।
सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।
बिभ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः” भाग०
८, ७, ७ विश्वामित्रसुते मुनिभेदे कतशब्दे प्रमाणम् ।

कच्छरुहा स्त्री कच्छे जलप्राये रोहति रुह--क । दूर्व्वायाम्

जटाधरः तस्या जलप्रायदेशभवत्वात्तथात्वम् ।

कच्छादि पु० पाणिन्युक्ते जाताद्यर्ते अण्प्रत्ययनिमित्ते शब्द-

गणे स च गणः “कच्छ सिन्धु वर्णु गन्धार मधुमत् कम्बोज
कश्मीर शल्व कुरु अनुषण्ड द्वीप अनूप अजवाह
निषध कलूतर रङ्कु, एते च देशविशेषवाचकाः नत्र
जातादि अण् काच्छ इत्यादि ।

कच्छु(च्छू) स्त्री कष--हिंसायां “कषच्छश्चेति” उणा० ऊ छश्च

पृषो० वा ह्रस्वः । “सूक्ष्मा बाह्याः पिडकाः स्राववत्थः
पामेत्युक्ताः कण्डुमत्यः सदाहाः । सैव स्फोटैस्तीव्रदा-
हैरुपेता ज्ञेया पाण्योःकच्छूरुग्रा स्किचोश्च” उक्ते
रोगभेदे (खोस) ।

कच्छुघ्नी स्त्री कच्छुं हन्ति हन--टक् ङीप् ह्रस्वश्च । हपुषाभेदे पटोले राजनि०

कच्छुर त्रि० कच्छूरस्त्यस्य र “कच्छ्वा ह्रस्वाश्च” पा० ह्रस्वः ।

रविधौ दीर्घाप्रयोगार्थं ह्रस्वविधिः १ कच्छूरोगयुते २
व्यभिचारयुते पुरुषे च पु० ३ पामरे त्रि० मेदि० ।

कच्छुरा स्त्री कच्छुः साध्यत्वेनास्त्यस्याम् ह्रस्वश्च ।

१ शूकशिम्ब्याम् २ शट्याम् ३ दुरालभायाञ्च मेदि० ४ ग्रा-
हिणीदृक्षे (क्षीरुइ) रत्नमाला० । ५ पुंश्चल्यां स्यियाञ्च ।

कच्छुराक्षस न० “दन्ती निम्बदलञ्चैभिः पृथक्कर्षमितैर्भिषक् ।

कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितैः । अर्कसीहुण्ड-
दुग्धेन पृथक्पलमितेन च । गोमूत्रस्याढकेनापि शनैर्मृ-
द्वग्निना पचेत् । अभ्यङ्गेन हरेदेतत् कच्छुदुःसाध्यता-
मपि पामानञ्च तथा कण्डूं त्वम्याधिबधिरानयान् ।
कच्छुराक्षसनामेदं तैलं हारीतभाषितम्” इति भावप्रका-
शोक्ते तैलभेदे ।
पृष्ठ १६१७

कच्छुमती स्त्री कच्छुः साधनत्वेनास्त्यस्याः सतुप् ङीप् ।

शूकशिम्ब्याम् तत्सेवनेहि कच्छूरोगजननात् तथात्वम्

कच्छोटिका स्त्री कच्छस्य उटस्तृणादिकमिव इवार्थेकन् ।

चेलाञ्चले(काच्छा)हेमच० ।

कच्छोर पु० केन च्छुर्य्यते छर--लेपे कर्म्मणि घञ् । शट्याम् रत्नमाला ।

कच्वी स्त्री कचुवा० ङीप् । (कचु) प्रसिद्धेकन्दभेदे । “महि-

षाषुरयुद्धेषु कच्वीरूपासि सुव्रते! । मम वैरिविनाशाय
पूजां गृह्ण प्रसीद मे “दुर्गार्चापद्धतिस्थतत्पूजामन्त्रः ।
“कच्वी तु भेदिका गुर्व्वी कटुका पिच्छिला तथा ।
आमवातपित्तकरी भिषग्भिः परिकीर्त्तिता” राजवल्लभः ।

कज रोहे(सौत्रः)इदित् पर० अक० सेट् । कञ्जति अकञ्जीत्

चकञ्ज रोहोऽत्र जन्म तेनास्याकर्म्मकता । कञ्जारः ।

कज न० के जले जायते जन--ड । पङ्कजे राजनि० ।

कज्जल न० कुत्सितं जलमस्मात् कोः कद् । अञ्जने

(काजल) तस्य संयोगाच्छुभ्रमप्युदकमसितुं भवतीति तस्य
तथात्वम् अञ्जनशब्दे ९४ पृ० विवृतिः । “सकज्जलं
ताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनञ्च” सुश्रु० ।
“गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः”
काव्यप्र० । २ लेखनसाधने द्रव्ये च (कालि) “असित-
गिरिनिभं स्यात् कज्जलं सिन्धुपात्रम्” पुष्पदन्तस्तवः । मेघे
पु० शब्दमा० मत्स्यभेदेपुंस्त्री स्त्रियां गौ० ङीष् । शब्दर० ।
कज्जलं जातमस्य इतच् । कज्जलित जातकज्जले त्रि० ।
वमध्योऽपि एकाक्षरकोषेऽयं पठितः कज्जलमिवाचरति
कज्जल + क्विप् ततः अच् गौरा० ङीष् ५ भिश्रितरसगन्धके
स्त्री । स्वार्थे कन् तत्रार्थे “शुद्धं सृतं तथा गन्धं खल्ले
तावद् विमर्दयेत् । यावत् सूतं न दृश्येत किन्तु कज्जलवत्
भवेत् । एषा कज्जलिका ख्याता वृंहणी वीर्य्यवर्द्धिनी ।
माभानुपानयोगेन सर्वव्याधिविनाशिनी” वैद्यकम् ।

कज्जलध्वज पु० कज्जलं ध्वज इवास्य । दीपे त्रि का० ।

कज्जलरोचक पु न० कज्जलं रोचयति चि--णिचि--अच् ।

(पिलसुच) । वङ्गभाषायां प्रसिद्धे । दीपाधारे जटाध०

कञ्चट न० कचि--अटच् । (काचंड़ादाम) जलतण्डुली ये

जलजशाकभेदे “पानीयतण्डुलीयोयस्तत्कञ्चटमुदा-
हृतम् । कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु ।
(चकराइ) (हिन्दिभाषा) भावप्र० ।

कञ्चटादि न० चक्रदत्तोक्ते अतीसारवेगरोधके औषधभेदे

“कञ्चटजम्बुदाड़िम्शृङ्गाटकपत्रविल्वह्रीवेरम् । जल
ध्वनिगतसहितं गङ्गावेगमपि रुन्ध्यात्” ।

कञ्चड पु० कचि--बा० अडन् । चक्रमर्द्दनवृक्षे शब्दचन्द्रिका

कञ्चार पु० कचि--भावे घञ् कञ्चं प्रकाशमृच्छति ऋ--अण्

कं जलं चारयति किरणेन चर--णिच् अण् वा । सूय्यं
जटाधरः । २ अर्कवृक्षे च ।

कञ्चिका स्त्री कचि--ण्वुल् । १ वंशशाखायाम् (कञ्ची) शब्दच० २ क्षुद्रस्य्फोटे वैद्यकम् ।

कञ्चुक पु० कचि--प्रीतिबन्धयोः वा० उकन् । १ वारवाणे २

योधादेश्चोलाकृतिसन्नाहे ३ लौहमये कवचे ४ सर्पनिर्म्मोके
(खोलस) अमरः ४ चोलके (काचुलि) ५ वस्त्रमात्रे उणा० को०
६ वर्द्धापकगृहीताङ्गस्थितवस्त्रे (पुत्रादेर्जन्मोत्सवे भृत्यादिभिः
स्वामिनोऽङ्गात् यल त्कारेण गृहीते वस्त्रे) हेमच० । ७
ओषधीभेदे स्त्री गौरा० ङीष् मेदि० । ८ क्षीरीशवृक्षे रत्नमा०
“बलानि शूराश्च घनाश्च कञ्चुकाः “घनसंवृतकञ्चुकः”
क्वचिदिवेन्द्रगजाजिनकञ्चुकः” माघः “अन्तःकञ्चुकिकञ्चुकस्य
विशति त्रासादयं वामनः” रत्ना० । “सख्यं किं करवाणि-
यान्ति शतधा यत् कञ्चुके सन्धयः” अमरुश० । “सुभाषि
तरसास्वादजातरोमाञ्चकञ्चुकाः” पञ्चतन्त्रम् । “कञ्चुकं
तूलगर्भञ्चतूलिकां सूपवीतिकाम् काशी० । सोऽस्य जातः
तारका० इतच् । कञ्चुकित जातकञ्चुके त्रि० ।

कञ्चुकालु पु० कञ्चुकोऽस्त्यस्य आलुच् । सर्पे शब्दच० ।

कञ्चुकिन् पु० कञ्चुक + अस्त्यर्थे इनि । “अन्तःपुरचरोवृद्धो

विप्रो गुणगणान्वितः । सर्वकार्य्यार्थकुशलः कञ्चु-
कीत्यभिधीयते” इत्युक्तलक्षणे १ राज्ञामन्तःपुरा-
धिकारिणि “अन्तःकञ्चकिकञ्चुकस्य” रत्ना० । २ द्वार-
पाले, ३ सर्पे ४ जारे, ५ यवे, ६ चणके च राजनि० ।
तुषरूपकञ्चुकावृतत्वात्तयोस्त्रथात्वम् । ७ आवद्धकवचे त्रि०

कञ्चुलिका स्त्री कचि--उलच् गौरा० ङीष् स्वार्थेकन् ह्रस्वे

टाप् । स्त्रीणां कूर्पासवस्त्रे (काँचली)हेम० “त्वं मुग्धाक्षि
विनैव कञ्चुलिकया धत्से मनोहारिणीम् लक्ष्मीमित्यभि-
धायिनि प्रियतमे” सा० द० । कनभावे । कञ्चुलीत्यप्यत्र ।

कञ्चूल न० कचि--दीप्तौ ऊलच् । स्त्रीगात्राभरणे उज्ज्व०

कञ्ज पु० कम् जले जायवे । चतुरामने हिरण्यगर्भे “अप एव

ससर्ज्जादौ तासु वीजमवासृजत्” “तस्मिन् जज्ञे स्वयं
ब्रह्मा” मनूक्तेस्तस्य जलेजातत्वात्तथात्वम् । २ पद्मे
“चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरम्” भाग० ३, २, ९ ।
२ अमृते च न० भेदिनिः । तत्र पद्मस्य जलजातत्वात्
अमृतस्य समुद्रोत्पन्नत्वात्तथात्वम् अमृतशब्दे विवृतिः । कम्
शिरसि जायते जन कर्त्तरि--ड । ४ केशे पु० मेदितिः ।
पृष्ठ १६१८

कञ्जक पुं स्त्री कजि--सौत्रधातुः ण्वुल् । (मयना) पक्षिभेदे

शब्दच० । स्त्रियां जातित्वात् ङीष् ।

कञ्जज पु० कञ्जात् विष्णुनाभिपद्मात् जायते जन--ड ।

हिरगर्भे चतुमुखे ब्रह्मणि शब्द रत्ना० । यथा च ब्रह्मणोविष्णु-
नाभिजातकमलादुद्भवस्तथा वर्णितं भाग० ३, ३, १९, अ०
“सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिसुदी-
रयाणः । उवास तस्मिन् सलिले पदे स्वे यथानलो दारुनि-
रुद्धवीर्य्यः । चतुर्युगानाञ्च सहस्रमप्सु स्वपन् स्वयोदीरितया
स्वशक्त्या । कालाख्ययासादित कर्मतन्त्रो लोकानपीतान्
ददृशे स्वदेहे । तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो
रजसा तनीयान् । गुणेन कालानुगतेन विद्धः सृष्टुस्त-
दाभिद्यत नाभिदेशात् । स पद्मकोषः सहसोदतिष्ठत्
कालेन कर्मप्रतिबोधितेन । स्वरोचिषा तत् सलिलं विशालं
विद्योतयन्नर्क इवात्मयोनिः । तल्लोकपद्मं सौ एव विष्णुः
प्रावीविशत् सर्व्वगुणावभासम् । तस्मिन् स्वयं वेदमयो
विधाता स्वयम्भुवं यं प्रवदन्ति सोऽभूत् । तस्यां सचाम्भो-
रुहकर्णिकायामवस्थितोलोकमपश्यमानः । परिक्रमन्
व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं सुखानि । तस्मात्
युगान्तश्वसनावघूर्णजलोर्मिचक्रात् सालिलाद्विरूढ़म् ।
अपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः” ।

कञ्जन पु० कं सुखं जनयति जन--णिच्--अण् । १ कन्दर्पेत्रि-

का० (मयना) २ पक्षिंभेदे शब्दच० ।

कञ्जनाभ पु० कञ्जं पद्मं नाभावस्य संज्ञायाम् अच् समा० ।

विष्णौ । “व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे”
भाग० ३, ९, ४४ ।

कञ्जर पु० कजि--अरन् कं जलं जृणाति वा जृ--अच् वा ।

१ सूर्य्ये २ अर्कवृक्षे ३ हस्तिनि ४ चतुर्मुखे ५ उदरे च उणा०

कञ्जल पु० कजि--कलच् । (मयना) पक्षिभेदे शब्दचन्द्रिका ।

स्त्रियां जातित्वात् ङीष् ।

कञ्जार पु० कजि आरन् कं जलं जारयति वा जृ--णिचण् ।

१ सूर्य्ये २ अर्कवृक्षे ३ चतुर्मुखे ४ गजे ५ उदरे ६ मुनिभेदे च मेदि० ।

कञ्जिका स्त्री कजि--ण्वल् टाप् अ (वामनहाटी) । ब्रह्मयष्टि-

कायाम् शब्दर० ।

कट गतौ भ्वादि० पर० सक० मेट् । कटति अकटीत् अकाटीत् चकाट । प्रनिकटति न णत्वम् ।

कट गतौ भ्वादि० इदित् पर० सक० सेट् । कण्टति

अकण्टीत् । चकण्ट कण्टकः । प्रनिकण्टति न णत्वम् ।

कट गतौ भ्वादि० पर० सक० सेट् । कटति अकटीत् अका-

टीत् चकाट ईदित् तेन नेट् कट्टः । प्रनिकटति न णत्वम् ।

कट वृतौ वर्षणे च भ्वादि० पर० सक० सेट् । कटति एदित्

अकटीत् चकाट । कटः कटुः प्र + प्रकाशे अक० प्रकटिव
प्रकटः । णिच्--प्र + प्रकाशने सक० । घटादि० पकटयति
प्रकटितः प्रकटयन् । युच् प्रकटना । नामधातुरित्यन्ये

कट पु० कट--कर्म्मणि ध कर्त्तरि अच् वा । १ हस्तिगण्डे

मदवर्षणात् तथात्वम् “यद्दन्तिनः कटकटाहतदं
मिमङ्क्षो” माघः “कण्डूयमानेन कटं कदाचित्
वन्यद्विपेनोन्मथिता त्वगस्य” “कटप्रभेदेन करीव पार्थिवः”
२ गण्डमात्रे स्वेदवर्षणात् तथात्वम् “तुल्यगन्धिषु मत्ते-
भकटेषु फलरेणवः” रघुः । नलाख्ये ३ तृणभेदे अमरः । येन
(मादुर दड़मा) प्रभृतिद्रव्यं विरच्यते तस्य च गृहादेरा-
वरणसाधनत्वेन कटत्वम् ४ तन्निर्मिते आसनभेदे च अमर
“गोऽश्वोयानप्रसादस्रस्तरेषु कटेषु” मनुः । “वषासु
क्लिन्नकटवत्तिष्ठन्नेवावसीदति” भा० स० १९ घ ३ अ० । “ददार
करजैरूरामेरकां कटकृद्यथा” भा० १, ३१८, ३ । ५ कुभूले
(मराइ) भरतः तस्य तृणादिरज्जुभिरावृतत्वात्तथात्वम्
६ आवरणकारके त्रि० उरस्कटः । ७ अतिशथे उत्कटे ।
८ शरे ९ समये आचारे मेदि० । १० उशीरादितृणमात्रे
धर० कटाग्निः ११ शवे प्रेते कटपूतनः १२ शवरथे
(शवहरणार्थरथे) १३ ओषधिभेदे १४ श्मशाने हेमच० । कटप्रूः
१५ तष्टकाष्ठे (तक्ता) शब्दरत्ना० । १६ क्रियाकारकसात्रे
त्रि० हेमच० । १७ द्यूतक्रीड़ासाधनद्रव्यभेदे च । “त्रेता-
हृतसर्वस्वः पावरपतनाच्च शोषितशरीरः । नर्द्दितदर्शि-
तमार्गः कटेन विनिपातितो यामि” मृच्छक० उत्तकपदस्थे
कटशब्दे परे पूर्वपदस्योदात्तता । दाक्षिकटः सि० कौ०
१८ श्रोणौ पुंस्त्री मेदि० स्त्रोत्वे गौरा० ङीष् ।
ङीषन्तः १९ कटुक्याम् वैद्यकम् ।

कटंवरा स्त्री कटं वृणोति कट + वृ--खच् मुम् च । (कट्की) कटुक्याम् अमरः

कटक अस्त्री कट-कृञादि० वुन् अर्द्धर्चादि । १ हस्तभूषणं वलये,

“कटककुण्डलादिवत्” सा० द० । २ पर्वतमध्यभागे “प्रफु-
ल्लवृक्षैः कटकैरिव खैः” कुमा० । “मार्गेषिणी सा
कटकान्तरेसु” रघुः । “सद्रत्नचित्रकटकासु पृहन्नितम्बाः” माघः ।
३ चक्रे च अमरः । ४ हस्तिदन्तमण्डले । ५ सामुद्रलवणे
६ राजधान्यञ्च” मेदि० । ७ नगर्व्याम् शब्दरत्ना ८
सेनासघे हेमच० “स च दिग्विजयक्रमेणागय चन्द्रभागातीरे
समावेशितकटको वर्त्तते “अगाच्च कटक सर्वम” हितो०
९ पर्वतसमभूभागे सानौ पिश्वः “जलाकीर्ण्णोषु देशेषु
कटकेषु परेषु च” भारते विराटपर्व्वणि ८७२ श्लोकः ।
पृष्ठ १६१९

कटकट त्रि० कटप्रकारः प्रकारे द्वित्वम् । १ अत्यन्तातिशयिते

सर्व्वोत्कृष्टे २ महादेवेपु० “नमोनाभाव नाभ्याय नमः
कटकटाय च” भा० शा० २८६ अ० शिवनामोक्तौ । अव्यक्तानु-
करणे डाच् कटकटा तदनुकरणशब्दे अव्य० । “ततः
कटकटाशब्दो बमूव सुमहात्मनोः” भा० व० १५७ अ० ।

कटकार त्रि० कटं करोति कृ--अण् उप० स० । १

कटकारिणि शिल्पिभेदे “शूद्रायां वैश्यत्रश्चौर्य्यात् कटकारः
इति स्मृतः” उशनसोक्ते २ वर्ण्णसङ्करभेदे पुंस्त्री स्त्रियां
ङीष् । “वशिष्ठशापतस्त्वेषां केचित् पारशवास्तथा ।
बैखानसेन केचित्तु केचिद्भागवतेन च । वेदशास्त्रावल-
म्बास्ते भविष्यन्ति कलौ युगे । कटकारास्ततः पश्चान्-
नारायणगणाः स्मृताः” । उशनसा तेषां कलौ वैखानसा-
दिसंसर्गेण वेदधर्म्मनिष्ठत्वप्राप्तिः वैष्णत्व प्राप्तिश्चोक्ता ।
कृक्विप् । कटकृदप्यत्र “एरकां कटकद्यथा” भाग० १, ३, १९ ।

कटकिन् पु० कटकोऽस्त्यस्य इनि । १ पर्वते त्रिका० २ कटकयुक्ते त्रि०

कटकीय त्रि० कटकाय वलयाय हितः अपूपा० छ ।

वलयसांधने स्वर्ण्णादौ पक्षे यत् । कटक्य तत्रार्थे त्रि० ।

कटकोल पु० कटति वर्षति स्रवति कट--अच् कटस्यनिष्ठी-

वनरूपजलस्य कोलः घनीभावो यत्र कुल--संस्त्याने
आधारे घञ् वा । पतद्ग्रहे(पिकदानी)त्रिका० ।

कटखादक त्रि० कटमपि खादति--खाद--ण्वुल् । १ सर्वभक्षके

शवखादके २ जम्बुके पुंस्त्री कटस्यावरणस्य खं मध्यस्थि-
तच्छिद्रमत्ति अद--ण्वुल् । काचनिर्म्मितकलसे तस्य छिद्रा-
भावात् तथात्वम्” मेदि० ।

कटघोष पु० कटप्रधानोधोषः आभीरपल्ली । प्राग्देशभवे ग्राम-

भेदे ततः “प्राचां कटादेः” पा० जातादौ छ । कटघोषीय
तज्जातादौत्रि० । एवं कटपल्वल कटनगरी कटपल्लीइत्या-
दयः प्राग्देशस्थितग्रामभेदेषु । ततः जातादौ छकटपल्वलीय
कटनगरीय कटपल्लीय इत्यादयः तत्तद्ग्रामजातादौ त्रि०

कटङ्कट पु० कटं शवं कटति ज्वालया आवृणोति कट--बा०

स्वच् । १ वह्नौ “कटङ्कटाय भावाय नमः पञ्चपलाय च”
अग्निपु० “खली कालकटङ्कटः” भा० अनु० १७ अ० ।
शिवनामसु कालाग्निरूपतया तस्य कालकटङ्कटनामता ।
उपचरात् वह्निजे २ स्वर्ण्णे ३ चित्रकवृक्षे तस्य तन्नामनामत्वात्
४ मणेशे च । गणपतिकल्पे याज्ञ० स्मृतौ “मितश्च संमि-
तश्चैव तथा शालकटङ्कटौ । कुष्माण्डो राजपुत्रश्चेत्यन्ते
खाहासमान्वितैः” “मितसम्मितादिभिर्विनायकस्य ना-
मभिः स्वाहान्तैर्जुहुयादितिः” मिताक्षरायामुक्तेः ।

कटङ्कटेरी स्त्री कटङ्कटं वह्निजं सुवर्ण्णन्तत्कान्तिमीरयति

ईर--गतौ अण् उप० स० अणन्तत्वात् ङीप् गौ० ङीष्
वा । १ हरिद्रायां त्रिका० तस्याः स्वर्ण्णतुल्यपीतवर्ण्णत्वात्
तथात्वम् । २ दारुहरिद्रायां रत्नमाला “नीलोत्पलो-
शीरकटङ्कटेरी” सुश्रु०

कटदानम् न० कट देहावर्त्तनं दीयतेऽत्र दा--ल्युट् ।

भगवतः पार्श्ववर्त्ताख्ये (करोटदेओया) कर्म्मणि । तन्निमित्तो-
त्सवादि भाद्रशुक्लैकादश्यादौ सन्ध्यायां श्रवणनक्षत्रमध्यपा-
दयोगेन कार्य्यम् । “प्राप्ते भाद्रपदे मासि एकादश्यां सिते
ऽहनि । कटदानं भवेद्विष्णोर्महापूजा प्रवर्त्तते” एका०
त० वराहपु० । “कटदानं पार्श्वपरिवर्त्तः” रघु० । अत्र
कालव्यवस्था उत्थानैकादशीशब्दे ११०७ पृ० उक्ता ।

कटपूतन पु० कटस्य शवस्य पूतं पवित्रतां तनोति तन + अच् ।

प्रेतभेदे । “वान्ताश्युल्कामुखः प्रेतोविप्रोधर्म्मात् स्वका-
च्छ्युतः । अमेध्यकुणपाशीस्यात् क्षत्रियः कटपूतनः” मनुः
अमेध्यकुणपभक्षकत्वं तस्य धर्म्मोऽप्यनेन दर्शितः ।

कटप्रू पु० कटे श्मशाने प्रवते प्रुङ् गतौ क्विप् नि० दीर्घश्च ।

२ महादेवे तस्य श्मशानवासित्वात् तथात्वम् । कटं श्मशानं
प्रवते कटेन शवेन प्रवते वा । २ राक्षसे ३ विद्याधरे च
मेदि० तयोः यथाक्रमं श्मशानवासित्वात् प्रेतवाहनत्वाच्च
तथात्वम् । कटेन देवनसाधनद्रव्येण प्रवते । ४ अक्षदेवके
त्रि० मेदि० । कटात् समयात् आचारात् तमतिक्रम्य प्रवते ।
५ कामचारिणि त्रि० । कटं नलतृणं प्रवते । ६ कीटभेदे
च उज्ज्वलदत्तः

कट(टि)प्रोथ पुं न० कटस्य कट्याः कटेर्वा प्रोथोमांसपिण्डः ।

१ स्किचि कटिदेशस्थे मांसपिण्डे, अमरः ।

कटभङ्ग पु० कटस्य सैन्यसंघस्य भङ्गो यस्मात् । १ सैन्यमंघ-

भङ्गहेतौ नृपमृत्यौ । कटानामोषधीनां भङ्गः छेदनम् ।
२ शस्यानां हस्तादिना च्छेदने च मेदि० ।

कटभी स्त्री कट इव भाति भा--कगौरा० ङीष् । १ ज्योतिष्मती-

लतायाम् राजनि० २ लताभेदे भावप्र० । सा च “कठभी
स्वादुपुष्पा च मधुरेणुः कटम्भरः । कटभी तु प्रमेहार्शो-
नाडीव्रणविषक्रमीन् । हन्त्युष्णा कफकुष्ठघ्नी कटूरूक्षा च
कीर्त्तिता । तत्फलं तुवरं ज्ञेयं विशेपात् कफशुक्र-
हृत् । भा० वप्र० उक्तपर्य्यायगुणा । ३ अपराजितायाञ्च
अत्रापपाजिता (काँटाशिरीष) वृक्षभेदः रत्नमाला ।

कटमालिनी स्त्री कटानां किण्वाद्योषधीनां माला साधनत्वे-

नास्त्यस्याः इनि ङीप् । मदिरायां तस्याः किण्वाद्योषधि-
गणप्रभवत्वात्तथात्वम् ।
पृष्ठ १६२०

कटम्ब पु० कट--धातूनामनकार्थत्वात् वादने अम्बच् । १ वादित्रे

उज्ज० कट्यते आव्रियते शत्रुपुरमनेन करणे अम्बच् ।
२ वाणे उणादिकोषः ।

कटम्भर पु० कटं गुणातिशयं बिभर्त्तिभृ--खच् मुम् ।

१ कटभीवृक्षे भावप्र० । २ श्योनाकवृक्षे राजनि० ।
३ नागवलायां स्त्री अमरः (गन्धभादाल) ४ प्रसारिण्याम् ।
(कट्की) ५ रोहिण्याम् । ६ हस्तिन्याम् । ७ कलम्बिकायां
गोलायाम् । ८ वर्षाभ्वि । (पुनर्नवा) ९ मूर्व्वायाञ्च स्त्री मेदि० ।

कटव्रण पु० कट उत्कटो व्रणोयुद्धकण्डुरस्य । भीमसेने त्रिका० ।

कटशर्करा स्त्री कटः नलः शर्करेव मिष्टरसत्वात् यस्याः ।

(नाटा) गाङ्गेष्ठीलायाम् हारा० ।

कटा(ठा)कु पु० कट(ठ)--कृच्छजीवने काकु । १ विहगे

कणशीनानास्यानतआहाराहरणेन कृच्छ्रजीवनात्तयातथात्वम्
उज्ज्वलदत्तेन तु कठ कृच्छ्रजीवने इत्युक्तेरयं ठान्तमध्य एव
कटेस्तु तदर्थवाभावात् कठेः तङ्कनरूपतदर्थत्वाच्च ।

कटाक्ष पु० कटं गण्डम् अक्षति व्याप्नोति अच् । अपाङ्गदृष्टौ ।

अमरः “हरिणाक्षि! कटाक्षेण आत्मानमवलोकय” उद्भ-
टः । “आमोक्ष्यन्ते त्वयि मधुकरश्रेणयस्ते कटाक्षाः”
मेघ० “तत्रान्तरे जघ्नुरमुं कटाक्षैः” माघः । “भ्रमयति
मयि भूयस्ते कृपार्द्रः कटाक्षः” शङ्कराचार्य्यः ।

कटाग्नि पु० कटेन वीरणादिवेष्टनेन जातोऽग्निः । वीरणा-

दिना वेष्टनेन जाते अग्नौ “क्षेत्रवेश्मवनग्रामविवीतखल-
दाहकाः । राजपत्ग्यभिगामी च दग्धव्यास्ते कटाग्निना”
या० “कटैर्वीरणमयैर्वेष्टयित्वा दहेत्” मिता० । “उभा-
वपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्र-
वद्दण्ड्यौ दग्धव्यौ वा कटाग्निना” मनुः ।

कटायन न० कटस्य तन्नामासनस्यायनमुत्पत्तिसाधनम् । वीरणमूले शब्दर०

कटार पु० कट--बा० आरन् । १ नागरे २ कामिनि च शब्दमा०

कटाल त्रि० दुष्टः कटः अस्त्यस्य सिघ्मादि० लच् “जटाघटा

कटाकलाःक्षेपे” पा० ग० निर्द्देशात् आत्वम् । दुष्ट-
गण्डयुक्ते ।

कटाह पु० कटमाहन्वि आ + हन--ड । १ तैलादिपाकपात्र-

भेदे (कडाइ) २ कूर्म्मपृष्ठे ३ द्वीपभेदे । ४ जायमानशृ-
ङ्गाग्रमहिषशिशौ च मेदि० । ५ नरकभेदे हारा० । ६ खर्परे
शब्दरत्रा० । ७ सृर्पे ८ स्तूपे ९ कच्छे च इति केचित् ।
“यद्दन्तिनः कटकटाहतटं मिमङ्क्षोः” माघः । “अ-
स्मिन् महामोहमये कटाहे सूर्य्याग्निना रात्रिदिनेन्धनेन ।
मासर्त्तुदर्व्वीपरिघट्टनेन भूतानि कालः पचतीति वार्त्ता”
भा० व० ३१३ अ० ।

कटि(टी) स्त्री कट-इन् । १ श्रोणिदेशे(काकांल) । कृदिकारा

न्तत्वात् वा ङीप् । “सहासनमभिप्रेप्सुरुत्कृष्टस्पाप्यपकृ-
ष्टजः । अट्यां कृताङ्कोनिर्वास्यः” मनुः । “कटिश्च तस्या-
तिकृतप्रमाणा” भा० व० १०५४ । “सव्येन च कटीदेशे
गृह्य वाससि पाण्डवः” भा० आ० १६३ “कटिस्तु हरते
मनः” सा० द० । तत्र तच्छब्दस्य ग्राम्यत्वमुक्तम् । ङीबन्तः
२ पिप्पल्पां स्त्री मेदि०

कटित्र न० कटिं त्रायते त्रै--क । १ काञ्च्याम्, २ कटिवस्त्रे,

३ कटिवर्म्मणि च मेदि० । “स्फुरत् किरीटकेयूरकटित्र-
कङ्कणम्” भाग० ६, १६, १७ ।

कटिन् पु० कटोऽस्त्यस्य प्राशस्त्वेन इनि । १ प्रशस्तगण्डे गजे ।

कट + चतुरर्थ्यां प्रेक्षा० इनि । २ कटनिर्वृत्तादौ त्रि०
स्त्रियामुभयतो ङीप्

कटिप त्रि० कटिं पाति पा--क । कटिरक्षके । ततः सङ्क-

शा० चतुरर्थ्यां ण्य । काटिप्य कटिपनिर्वृत्तादौ त्रि०

कटिमालिका स्त्री कटौ मालेव कन् । (चन्द्रहार)(गोट)

कटिभूषणे । हेमक०

कटिरोहक पु० कट्या हस्तिकट्या तं रोहति रुह--ण्वुल्

३ त० । हस्तिपश्चाद्भागेन हस्त्यारोहके शब्दमा० ।

कटिल्ल पु० कट--बा० इल्ल । कारवेल्ले (करेला) । ततः स्वार्थे

कन् तत्रैव अमरः ।

कटिशीर्षक पु० कटिः शीर्षमिव संज्ञायां कन् । कटिदेशे हला०

कटिशूल पु० कटिस्थं शूलम् । कटिदेशस्थे कफवातिके

शूलरोगभेदे । शूलप्रसङ्गात् तद्भेदनिदानादि भावप्र० दर्शितमु-
च्यते यथा “दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् ।
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः । प्रभुः कर्त्ता । अथ
वातिकस्य विप्रकृष्टं निदानसम्प्राप्तिपर्ब्बकं लक्षणमाह ।
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् ।
कलायमुद्गाढ़ककोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् ।
कषायतिक्तातिविरूढ़जान्नविरुद्धवल्लूरकशुष्कशाकैः विट्शुक्र-
मूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभावात् । वायुः
प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे । (त्रिकं
पृष्ठवंशाधरसन्निकृष्टकट्यादि)जीर्णे प्रदोषे च
वनागमे च शीते च कोपं समुपैति गाढम् । सुहुसुं-
हुश्चोपशमप्रकापौ विण्सूत्रसंस्तम्भनतोदभेदैः । संस्वेद-
पृष्ठ १६२१
नाभ्यञ्जनमर्द्दनाद्यैः स्निग्धोष्णभोज्यैश्च समं प्रयाति ।
व्यायामो मल्लयुद्धादिः यानं तुरगरथादि । मैथुनं स्त्रीसेवा ।
प्रजागरः रात्रौ, एषामतियोगात्, शीतलजलप्रभूतपानात्
कलायस्त्रिपुटः (मटर) आढकी तुवरी कोरदूषः कोरद्रवः
अतिरूक्षद्रव्यसेवा अध्यशनं भुक्तस्योपरि भोजनम् अभिघातो
लोष्टादिभिः, कषायतिक्तरससेवा । विरूढजान्नम् विरूढ
मङ्कुरितमन्नम् कलायचणकादि तज्जमन्नरूपभक्ष्यम् ।
बल्लूरकं शुष्कमांसम् । तस्य शूलस्य देशमाह । हृदा-
दीति तत्र हृच्छूलस्य पृथगपि लक्षणं पठन्ति । “कफपित्ता-
वरुद्धस्तु मारुतो रसवर्द्धितः । हृदयस्थः प्रकुरुते शूल
मुच्छ्वासरोधकम् । स हृच्छूल इति ख्यातो रसमारु-
तकोपजः” । अथ पार्श्वशूलस्यापि लक्षणमाह । “कफं
निगृह्य पवनः सूचीभिरिव निस्तुदन् । पार्श्वस्थः
पार्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम् । तेनोच्छ्वसिति
वक्त्रेण नरोऽन्नञ्च न काङ्खति । निद्राञ्च नाप्नुयादेव पार्श्व-
शूलः प्रकीर्त्तितः” । वस्तिशूलस्यापि लक्षणमाह । “संरो-
धात् कुपितो वायुर्वस्तिं संश्रित्य तिष्ठति । वस्तेरध्वनि
नाड़ीषु ततः शूलोऽस्य जायते । विण्मूत्र वातसंरोधी
वस्तिशूलः स उच्यते” । प्रकृतमनुसरति जीर्णे भुक्ते ।
प्रदोषे रात्र्यागमे रात्रिभवशीतेन । वातप्रकोपात् ।
घनागमे वर्षासु मेधोदये च । तथैव पैत्तिकमाह । क्षारा-
तितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः ।
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः । ग्रा-
भ्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम् ।
तृण्मोहदाहार्त्तिकरं हि नाभ्यां सस्वेदमूर्च्छाभ्रमशोष
युक्तम् । मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले
जलदात्यये च । शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतै-
रतिभोजनैश्च । निष्पावो राजमाषः । सौवीरं सन्धान-
भेदः । सुराविकारैः “परिपक्वान्नसन्धानसमुत्पन्ना सुरा
मता” । तस्याः विकारैः । रविप्रतापः आतपः । ग्राम्या-
तियोगो मैथुनाधिक्यम् । विदाहीत्युक्त्वापि अशनैर्विदग्धै
रिंति बोधयति अविदाहिवखनोऽपि पित्तवशाद्विदा-
हित्वं भवतीति । जलदात्यये शरदि । शीतैर्वातादिभिः ।
श्लैष्मिकमाह । आनूपबारिजकिलाटपयोविकारै र्मांसेक्षुपिष्ट
कृशरैस्तिलशष्कुलीभिः अन्यैर्बलासजनकैरपि हेतुभिश्च
श्लेष्मा प्रकोपमुपगम्य करोति शूलम् । हृल्लास-
काससदनारुचिसं प्रसेकैरामा शयैस्तिमितकोष्ठशिरोगुरुत्वैः ।
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रम् सूर्य्योदयेऽथ शि-
शिरे कुसुमागमे च । आनूपं बहुलजलदेशजं भक्ष्यम् ।
वारिजं शालूकादि । “पक्वं दध्ना समं क्षीरं विज्ञेया
दधिकूर्चिका । तक्रेण तत्कूर्चकं स्यात्तयोः पिण्डः किला-
टकः” । पयोविकारः पायसादिः पिष्टं माषादिः । अन्यैः
गुर्वादिभिः । स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोष्ठं शिरश्च
तयो र्गुरुत्वैः सह । सूर्य्योदय इति त्रिधा विभक्तदिवस-
प्रथमभागस्योपलक्षणम् । शिशिरे तत्र कफस्यातिसञ्चयात्
कुसुमागमे वसन्ते । द्वन्द्वजमाह । द्विदोषलक्षणैरेतैर्विद्या-
च्छ्वूलं द्विदोषजम् । (तस्य भेदा स्त्रयो वक्ष्यन्ते) त्रिदोषजमाह ।
सर्वेषु देशेषुच सर्वलिङ्गं विद्याद्भिषक् सर्व भवंहि शूलम् ।
सुकष्टमेनं विषवज्रकल्पं विवर्ज्जनीयं प्रवदन्ति तज्ज्ञाः ।
सर्तेषु देशेषु हृत्पृष्ठपाश्वेत्रिकवस्तिनाभ्यामाशयेषु सर्व भवं
त्रिदोषजम् । अथामजमाह । आटोपहृल्लासवमीगुरु-
त्वस्तैमित्यमानाहकफप्रसेकैः । कफस्यलिङ्गैश्च समानलिङ्ग-
मामोद्भवं शूलमुदाहरन्ति । कफस्य कफशूलस्य ।
आमोद्भवं आमादुद्भवो यस्य तम् । अत्रामशूले जाते पश्चाद्
दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम् । सच
प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्द्दोषैर्वस्तिनाभि
हृत्पार्श्वकुक्षिषु भवति यथादोषसम्बन्धम् । आमशूलस्य
दोषविशेषेण देशविशेषमाह । वातात्मकं वस्तिगतं वदन्ति
पित्तात्मकञ्चापि वदन्ति नाभ्याम् । हृत्पार्श्वकुक्षौ
कफसन्निविष्ट सर्वेषुदेशेषुच सन्निपातात् । हृत्पार्श्वकुक्षौ हृत्पा-
र्श्वाभ्यां सहिते कुक्षौ । कफसन्निविष्टं कफेनाविष्टम् ।
“वस्तौ हृत्कटिपार्श्वेषुस शूलः कफवातिकः । कुक्षौ हृन्ना-
भिमध्ये तु स शूलः कफपैत्तिकः । दाहज्वरकरो घोरो
विज्ञेयो वातपैत्तिकः । तन्त्रान्तरोक्तमामशूलमाह ।
“अतिमात्रं यदा भुक्त्वं पावके मृदुताङ्गते । स्थिरीकृतन्तु
तत्कोष्ठे वायुरावृत्य तिष्ठति । यदान्नं न गतं पाकं तच्छूलं
कुरुते भृशम् । मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशम
विलम्बितम् । कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि ।
अविपाकोद्भवं शूलमेतमाहुर्म्मनीषिणः” । अविपाकोद्भवं
आमोद्भवमित्यर्थः । अथ शूलस्योपद्रवानाह बेदनाति
तृषा मूर्च्छा आनाहो गीरवारुची । कासःश्वासो
वमिर्हिक्वा शूलस्योपद्रवा स्मृताः । अथास्य साध्यत्वादिकमाह ।
एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः । सर्वदोषा-
न्वितो घोरस्त्व साध्योभूर्य्युपद्रवः । अथारिष्टमाह । वेदनाति
तृषा मूर्च्छा आनाहो गौरवं ज्वरः । भ्रमीऽरुचिः
कृशत्वञ्च बलहानिस्तथैव च । उपद्रवा दशैवेते यस्य शूलेषु
पृष्ठ १६२२
नास्ति सः । अथ शूलस्यैव भेदं परिणाममाह । स्वैर्नि-
दानैः प्रकुपितो वातः सन्निहितो यदा । कफपित्ते
समावृत्य शूलकारी भवेद्बली । भुक्ते जीर्य्यति यच्छ्वूलं तदेव
परिणामजम् । स्वैर्निदानैरित्यादिना निदानपूर्ब्बिका
संप्राप्तिरुक्ता भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम् ।
सनावृत्य व्याप्य तस्य लक्षणमप्येतत् समासेनाभिधीयते ।
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः । स्निग्धीष्णोप-
शमप्रायं वातिकं तद्वदेत् भिषक् । तृष्णा दाहा
रतिस्वेदकट्वम्ललवणोत्तरम् । शूलं शीतशमप्रायं पैत्तिकं
लक्षयेत् बुधः । छर्द्दिहृल्लाससंमोहस्वल्परुक् दीर्घसन्ततिः ।
कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् । संदृष्टलक्षणं
बुद्ध्वा द्विदोषं परिकल्पयेत् । त्रिदोषजमसाध्यं स्यात्
क्षीणमांसबलानलम् । अथान्नद्रवनामानं शूलविशेष-
माह । जीर्णे जीर्य्यति चाप्यन्ने यच्छूलमुपजायते ।
पथ्यापथ्यप्रयोगेण भोजनाभीजनेन वा । न समं याति
नियमात्सोऽन्नद्रव उदाहृतः । नेदं शूलमसाध्यं चिकि-
त्साभिधानात्” । उभयथा प्रयोगात् क्लीवत्वमप्यस्य ।

कटिशृङ्खला स्त्री ६ त० । कटिधार्य्यक्षुद्रघण्टिकायाम् हारा०

कटिसूत्र न० कटौ धार्य्यं सूत्रं शाक० । कटिधार्य्येकार्पासर-

चिते धातुमयेवासूत्रे (घुनसी गोट) हला० । “प्रवरमणिमय
मुकुटकुण्डलकटकहारकटिसूत्रकेयूरनूपूराद्यङ्गभूषणविभूषि-
तम्” भाग० ५, ३, ४ । अत्र सर्वत्र मणिमयेति विशेषणम्
प्राचुर्य्ये मयट् । तेन “कटिसूत्रं न धारयेत्” इति न
स्मृतिविरोधः केवलसूत्रस्यैव कटौ धारणनिषेधात् ।
सूत्रञ्च कार्पासमेव उर्ण्णामयादेस्तु न धारणनिषेधः ।

कटीतल पु० कट्यां तलमास्पदमस्य । १ वक्रखड्गे त्रिका०

यतोऽसौ कटिदेशे धार्य्यते । ६ त० । कट्यास्तले २ नितम्बे न० ।

कटीर पु० कट--ईरन् । १ कन्दरे २ जघनदेशे च उज्ज्व० ३ नितम्बे

४ कट्यांजटाधरः । ततःस्वार्थेकन् । कटीरक नितम्बेत्रिका०

कटु न० कटति सदाचारमावृणोति रसनामावृणोति वर्षति

स्रावयति नासादितो जलम्, कट--उन् । १ अकार्य्येअमरः
२ दूषणेविश्वः ३ रसभेदे (ज्झाल) ४ तद्वति अमरः त्रि० । स्त्रियां
वा ङीष् । तद्रसगुणाः भावप्र० उक्ताः “कटुरुष्णश्च तीक्ष्णश्च
विशदो वातपित्तकृत् । श्लेष्महृल्लघुराग्नेयः क्रिमिकण्डू-
विषापहः । रूक्षस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः ।
अश्रुदो नासिकास्याक्षिजिह्वाग्रोद्वेजको मतः । दीपनः
पाचनोरु च्योनासिकाशोषणो भृशम् । क्लेदमेदोवसा-
मज्जाशकृन्मूत्रोपशोषणः । स्रोतःप्रकाशको रूक्षो मेध्यो
वर्च्चोविबन्धकृत् । आग्नेयः अधिकाग्न्यंशः । मेध्यो मेधायै
हितः । वर्च्चोविबन्धकृत् मलबन्धं करोति । अतियुक्तस्य
कटुरसस्य गुणाः । सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठ-
शोषकृत् । कण्ठादि पीड़ामूर्च्छान्तर्दाहदो बलकान्तिहृत्” ।
कटुरसस्याग्निजन्यपित्तकार्य्यत्वं सुश्रुते उक्तं यथा “कट्व-
म्नलवणा आग्नेया” इत्युपक्रम्य “औष्ण्यतैक्ष्ण्यरौक्ष्यलाघव
वैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसः
सोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौक्ष्यं
लाघवाल्लाघवं वैशद्याद्वैशद्यमिति” । श्लेष्मोपक्रमे
चीक्तं तत्रैव “पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्र
त्यनीकत्वात् कटुकत्वात् माधुर्य्यमभिभवति रौक्ष्यात् स्ने-
हम्, लाघवात् गौरवम् औष्ण्यात् शैत्यम्, वैशद्यात्
पैच्छिल्यम्” । ५ परुषे च । “श्रवणकटु निनादमे-
कवाक्यं विवव्रुः” रघुः “कण्ठमाकुण्ठयिष्यामि
कटूक्तिवचने पटुम्” नैषधम् ।
वाक्यस्य कटुत्वञ्च दुष्टार्थवाचकत्वम् रसविपरीत-
वर्ण्णयुक्तत्वञ्च । तत्र रसभेदे वर्णभेदानां कटुत्वमकटुत्वञ्च
सा० द० दर्शितम् । शृङ्गारकरुणशान्तेषु “सूर्द्ध्नि-
वर्गान्त्यवर्णेन युक्ताः टठडढान् विना । रणौ लघू
च तद्व्यक्तौ वर्णाः कारणतां गताः” । वीरबीभत्सरौद्रेषु तु
“वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्ण्णौ तदन्तिमौ । उपर्य्यधो
द्वयो र्वा सरेफः टठडढैः सह । शकारश्च षकारश्च तस्य
व्यञ्जकतां गताः” । ६ मत्सरिणि ७ सुगन्धौ त्रि० मेदि०
“सप्तच्छदक्षीरकटुप्रवाहम्” रघुः । कटुः सुरभिः “कटु-
तिक्तकषायास्तु सौरभ्येऽपि प्रकीर्त्तिताः” यादवोक्तेः ।
८ अप्रिये त्रिका० । ९ दुर्गन्धौ शब्दमा० । (कट्की)
१० कटुक्याम् स्त्री अमरः गुणवचनत्वात् वा ङीष् कट्वा ।

कटुक पु० कटु--स्वार्थे कन् । कटुरसे “योजिह्वाग्रं याधत्रे

उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स
कटुकः” सुश्रु० २ तद्वति त्रि० “उपर्य्यविश्रान्तकटुकवर्त्तिप्रयोग
वर्द्धिततिमिरेण” काद० । ३ परुषे च त्रि० । “परुषं ये
न भाषन्ते कटुकं निष्ठुरं तथा” भा० अनु० ६४५ अ० ।
४ उग्रे त्रि० “ततः प्रावर्त्तत पुनः संग्रामः कटुकोदयः”
भा० व० २८६ अ० । ५ पटोले पु० राजनि० । ६ सुगन्धितृणे
शब्दरत्ना० ७ कुटजवृक्षे (कुड्चि) ८ अर्कवृक्षे (आकन्द)
शब्दच० ९ राजसर्षपे च पु० हारा० । १० शुण्ठी-
पिप्पलीमरिचरूपे त्रिकटुके न० मेदि० ।

कटुकत्रय न० कटुकानां कटुरसानां त्रयम् । शुण्ठीपिपपली

मरिचरूपे त्रिकटुनि । “कुक्कुटाण्डकपालानि लशुनं
कटुकत्रयम्” सुश्रु० । कटुकत्रिकमप्यत्र न० ।
पृष्ठ १६२३

कटुकन्द पु० कटुः कन्दो मूलं यस्य । १ शिग्रुवृक्षे (सजिना)

२ आर्द्रके, च (आदा) मेदिनिः ।

कटुकफल पु० कटुकं फलमस्य । कक्कोले राजान० ।

कटुका स्त्री कटु + संज्ञायां कन् । (कट्की) १ कटुरोहिण्याम्,

राजनि० २ ताम्बूल्यां, (पान) शब्दच० ३ राजिकायां,
(राइसरिसा) ४ तिक्तालाबुके (तितलाउ) च रत्नमा० ।
५ कटुरसयुक्तस्त्रियाञ्च । तत्र (कट्की) वृक्षस्य पर्य्याय-
गुणादि भावप्र० उक्तं यथा । “कट्वी तु कटुका
तिक्ता कृष्णमेदा कटुम्भरा । अशोका मत्स्यशकला
चक्राङ्गी शकुलादनी । मत्स्यपित्ता काण्डरुहा रोहिणी
कटुरोहिणी । कड्गी तु कटुका पाके तिक्ता रूक्षा हिमा
लघुः । भेदिनी दीपिनी हृद्या कफपित्तज्वरापहा ।
प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत्”

कटुकालाबु(बू) स्त्री विपाके कटुका अलाबु(बूः)कर्म्म० ।

(तितलाउ) अलाबूभेदे रत्रमाला । कटुतुम्बी शब्दे विवृतिः
“प्रत्यहं कटुकालाबुस्वेदप्रारब्धदन्तुरताप्रतीकारेण” काद०
“कटुकालाबुकृतबेधनसर्षपसर्पनिर्म्मोकैः” सुश्रु० ।

कटुकी स्त्री कटु + स्वार्थेकन् गौरा० ङीष् । (कट्की) १

कटुकायाम् । कटुकाशब्दे गुणपर्य्यायादि ।

कटुकीटक पु० कटुः दंशेन दुःखदत्वात् कीटः स्वार्थे कन् । मशके जटा० ।

कटुक्वाण पु० कटुस्तीक्ष्णः क्वाणो यस्य । (तितिर) टिट्टिभ-

पक्षिणि हेमच० ।

कटुग्रन्थि पुंन० कटुर्ग्रन्थिरस्य । १ पिप्पलीमूले, २ शुण्ठीमूले च राजनि० ।

कटुङ्कता स्त्री कटु दूषितं करोति कृ--ड पृषो० मुम् तस्य

भावः तल् । “नित्यकर्म्मममाचारनिष्ठुरत्वे कटुङ्कता”
हारा० उक्तार्थे ।

कटुचातुर्जातक न० चतुर्भ्योजातकं ततः स्वार्थे अण् कर्म० ।

एलात्वक्पत्रकमरिचात्मकद्रव्यचतुष्के राजनि० ।

कटुच्छद पु० कटुश्छदः पत्रं यस्य । तगरवृक्षे (टगर) शब्दरत्ना० ।

कटुतिक्तक पु० कटुश्चासौ तिक्तश्चेति अल्पार्थे कन् । १ भूनिम्बे,

वैद्य० २ शणवृक्षे राजनि० ।

कटुतिक्ता स्त्री विपाके कटुः स्वादे तिक्ता । कटुतुम्ब्याम् ।

स्वार्थे कन् अतैत्त्वं कटुतिक्तिका तत्रैव राजनि० ।

कटुतुण्डी स्त्री कटु तुण्डमस्याः । (कट्तराइ) लताभेदे राजनि०

स्वार्थेकन् अतैत्त्वं कटुतुण्डिकापि तत्रैव । “कटुतुण्डी
कटः पाके रसे तिक्ता च सा मता । कफवान्तिविषघ्नी-
चारुच्यास्रकफपित्तनुत् सदा पथ्या च सा ज्ञेया
राजनि० उक्तगुणा

कटुतुम्बी स्त्री विपाके कटुस्तुम्बी । (तितलाउ) अलाबुभेदे

भावप्र० तद्गुणादि उक्तं यथा “इक्ष्वाकुः कटुतुम्बी स्यात्
सा तुम्बी च महाफला । कटुतुम्बी हिमा हृद्या पित्तकास-
विषापहा । तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत्” ।

कटुत्रय न० शुण्ठीपिप् पलीमरिचरूपे त्रिकटुनि राजनि० ।

कटुत्रिकमप्यत्र ।

कटुदला स्त्री कटुदलं यस्याः । (कांकुड़) कर्कट्याम् राजनि०

कटुनिष्पाब पु० कर्म्म० । नदीसन्निकृष्टदेशजाते निष्पाबधा-

न्यभेदे राजनि० ।

कटुपत्र पु० कटु पत्रमस्य । पर्पटे सितार्ज्जके राजनि० ।

कटुपत्रिका स्त्री कटु पत्रमस्याः बहु० कप अत इत्त्वम् ।

कण्टकारीवृक्षे राजनि० ।

कटुपाक त्रि० कटुः पाकोऽस्य । यस्य पाककाले कटुत्वं

१ तादृशद्रव्ये “कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छि-
लः” । “क्षौमं तैलं बलवहम् कटुपाकमचाक्षुषम्” सुश्रु० ।
इत्यादिनानास्थाने दर्शितम् । कर्म० । २ कटुरसरूपेण पाके ।
तथा पाकश्च भावप्र० दर्शितः “जाठरेणाग्निना योगाद्यदुदेति
रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ।
मिष्टः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः । (पटुरत्र लवण
रसः) “कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः”
वाग्भटः “त्रिधा रसानां पाकः स्यात् स्वाद्वम्लकटुकात्मकः”
तत्फलमुक्तं भावप्र० “श्लेष्मकृण्म धुरः पाको वातपित्तहरो
मतः । अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहम् । कटुः
करोति पवनं कफं वातन्तु नाशयेत् । विशेष एष रसतो
विपाकानां निदर्शितः” तथा च षण्णामपि रसानां पाके
त्रैविध्यमेव मधुराम्लकटुभेदात् । सुश्रुते तु पाकत्रैविध्यं
निराकृत्य द्विधैव पाकः समर्थितः यथा
“तस्माद्वीर्य्यं प्रधानमिति । नेत्याहुरन्ये । विपाकः
प्रधानमिति कस्मात्? सम्यङ्मिथ्याविपाकादिह सर्व्वद्रव्या-
ण्यभ्यवहृतानि सम्यक् मिथ्या विपक्वानि गुणं दोषं वा
जनयन्ति । तत्राहुरन्ये प्रतिरसं पाक इति । केचि-
त्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक्
भूतगुणादागमाच्चाम्ली विपाको नास्ति पित्तं हि विदग्ध
मम्लतामुपेत्यग्नेर्मन्दत्वात् । यद्येवं लवणोऽप्यन्यः पाको
भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैति मघुरो
मधुरस्याम्लोऽम्लस्यैवं सर्व्वेषामिति केचिदाहुदृष्टान्तं चो-
पृष्ठ १६२४
पददिशन्ति यथा तावत् क्षीरं स्थालीगतमभिपच्यमानं
मघुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्ण्णाः स्वभाव-
मुत्तरकालेऽपि परित्यजन्ति तद्वदिति । केचिद्वदन्त्यबल-
वन्तोबलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त-
एष । आगमे हि द्विविध एव पाकी मधुरः कटुकश्च
तयीर्म्मधुराख्यी गुरुः कटुकाख्यो लघुरिति तत्र पृथि-
व्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता
लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्दि-
विघ एव पाक इति । भवन्ति चात्र । द्रव्येषु पच्यमानेषु
नेष्वम्बुपृथिवीगुणाः निर्व्वर्त्तन्तेऽधिकास्तत्र पाको
मधुर उच्यते । तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु
तु । निर्व्वर्त्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते” ।
कटुपाकोऽस्त्यस्य इनि । कटुपाकिन् कटुपाकयुक्ते त्रि०
स्त्रियां ङीप् । “औद्दालकं रुचिकरम्” इत्युपक्रम्य
“पित्तकृत् कटुपाकि च” सुश्रुतः कटुविपाकादयोऽप्यत्र ।

कटुफला स्त्री कटु फलं यस्य । पटोले तस्य पत्रतिक्तत्वेऽपि

फले कटुपाकत्वेन तथात्वम् २ श्रीवल्लीवृक्षे च राजनि० ।

कटुभङ्ग पु० कटुः भङ्ग एककदेशो यस्य । शुण्ठ्याम् त्रिका० ।

कटुभद्र पु० कटुरपि भद्रः हितकारी कर्म० । शुण्ठ्याम् राजनि०

कटुमञ्जरिका स्त्री कटुस्तीक्ष्णा मञ्जरी अस्त्यस्याः अच्

गौरा० ङीष् । अपामार्गे । राजनि० ।

कटुमोद न० कटुर्मोदोऽस्य । जवादिनामसुगन्धिद्रव्ये राजनि०

कटुर न० कटति वर्षति रसान्तरं मन्थनेन कठ--उरन् । तक्रे

जटाधरः ।

कटुरव पुं स्त्री कटुः परुषः रवोऽस्य । १ मण्डूके राजनि० स्त्रियां

जातित्वात् ङीष् । २ कठोररवयुक्ते त्रि० कर्म्म० ३ परुषशब्दे पु०

कटुरीहिणी स्त्री कटुः सती रोहति रुह--णिनि । कटुका-

याम् (कट्की) अमरः ।

कटुवर्ग पु० कटूनां वर्गः समुदायः । सुश्रुतोक्ते कटुरसानां

द्रव्यीणां वर्गे स च वर्गो यथा “पिप्पल्यादिः सुरसादिः
शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिवकुष्ठदेवदारुहरेणु-
कावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकोंशुकनासापीलुप्रभृ-
तीनि सालसारादिश्च प्रायशः कटुकोवर्गः” । तत्र पिप्प-
ल्यादिः सुरसादिः सालसारादिश्च तत्रैवोक्तो यथा
१ पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्-
पलीहरेणुकैलाजमोदेन्द्रयवपाठा जीरकसर्षपमहानिम्बफल-
हिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी
चेति” पिप्पल्यादिः । “२ सुरसाश्वेतसुरसाफणिज्झकार्जक-
भूस्तृणसुगन्धकसुमुखकालमाल कासमर्द्दक्षवकखरपुष्पाविड-
ङ्गकट्फलसुरसीनिर्गुण्डीकूलाहलोन्दुरुकर्णिकाफञ्जीप्राची-
नामलकाकमाच्यो विषमुष्टिकश्चेति” । २ सुरसादि “३
सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुभूर्जमेषशृङ्गीतिनिश-
चन्दनकुचन्दनशिंशपाशिरीषासनधवार्जनतालशाकनक्तमाल-
पूतीकाश्वकर्णागुरूणि कालीयकञ्चेति” ३ सालसारादि ।

कटुवार्त्ताकी स्त्री कर्म्म० । श्वेतकण्टकारिकायाम् राजनि०

कटुवीजा स्त्री कटु वीजं यस्याः । पिप्पल्याम् राजनि० ।

कटुशृङ्गाल न० कदूनां शृङ्गाय प्राधान्यायालति पर्य्याप्नीति

अल--अण् । सुवर्ण्णशाके राजनि० ।

कटुस्नेह पु० कटुःस्नेहोऽस्य । गौरषर्षपे राजनि० ।

कटूत्कट न० कटुषु उत्कटम् । १ आर्द्रके रत्नमाला । संज्ञा-

यां कन् । कटूत्कटक २ शुण्ठ्यां न० राजनि० ।

कटोदक न० कटाय प्रेताय देयमुदकम् शा० त० । प्रेताय-

तर्पणार्थं देये जले । “हिरण्यकशिपुर्भ्रातुः मम्परेतस्य
दुःखितः । कृत्वा कटोदकादीनि” भाग० ७, २, १६ ।
“कटोदकं प्रेताय देयमुदकम्” श्रीधरः ।

कटोर न० कट्यते वृष्यते निषिच्यते भक्ष्यद्रव्यमत्र कट--आ-

घारे ओलच् लस्य रः । भक्ष्यद्रव्यदानार्थे मृदादिपात्र-
भेदे । “रस्यान्नं देवकीदत्तं पात्रे काञ्चननिर्म्मिते ।
कटोराणां चतुःषष्टिः पात्रस्योभयतः स्थिता” जैमिनिभा०
आश्व० ९ अ० । स्वार्थेकन् तत्रिवार्थे भ० । “मृवकर्पटसं-
युतकाचकूप्यां दत्त्वा मुखं मोहनलोहसूत्रैः । निष्का-
सितो धूमरसस्तु तस्य सौगन्धिकैः काचकटोरके यः” ।
मेरुत० । अतिक्षुद्रे तथाभूतपात्रे स्त्री कटोरा

कटोल पु० कटति आवृणोत्यन्यरसम् कट--ओलच् ।

१ कटुरसे २ कटुरसयुक्ते त्रि० सि० कौ० । चण्डाले पुंस्त्री
उणादिको० स्त्रियां ङीष् । स्वार्थेकन् । तत्रार्थे । कटोलकस्य
चण्डालस्येव पादावस्य उपमानपूर्व्वकत्वेऽपि हस्त्यादि०
नान्त्यलोपः । कटोलकपादः इत्येव ।

कटोलवीणा स्त्री ६ त० । चण्डालस्य वाछभेदे (केन्दुडा) शब्दर०

कट्फल पु० कटति आवृणोत्यन्यरसं कट--क्विप्

कट्फलमस्य । कटुरसतयाऽन्यरसावरकफलके (कायफल)
इति ख्याते श्रीपर्ण्णीवृक्षे अमरः । तत्पर्य्यायगुणादि
भावप्र० उक्त यथा “कट्फलः सोमवल्कश्च कैटर्य्यः
कुम्मिकाऽपि च । श्रीपर्ण्णिका कुमुदिका भद्रा भद्रवतीति
च । कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् । हन्ति श्वास
प्रमेहार्शःकासकण्ठामयारुचीः” । २ गाम्मार्य्यां स्त्री
रत्नमा० ३ वृहत्यां ४ काकमाच्यां ५ देवदाल्यां ६ वार्त्ताक्यां
७ मृगेर्व्वारौ च स्त्री राजनि० ।
पृष्ठ १६२५

कट्फलादिचूर्ण्ण चक्रद० कामरोगाधिकारोक्ते चूर्ण्णभेदे यथा

“कट्फलं कत्तृणं भार्गी मुस्तधान्यं वचाभया । शृङ्गी
पर्पटकं शुण्ठी सुराह्वा च जले शृतम् । मधुहिङ्गुयुतं
पेयं कासे वातकफात्मके । कण्ठरोगे क्षये शूले श्वास-
हिकाज्वरेषु च” ।

कट्वङ्ग पु० कटु अङ्गमस्य । श्योनाकवृक्षे (शोना) अमरः ।

कटूनि उग्राणि अङ्गानि यस्य । २ सूर्य्यबंश्ये दिलीप-
नृपे पु० त्रिका० ।

कट्वर न० कट--वर्षादौ ष्वरच् । १ व्यञ्जने उज्ज्व० । २ दधिसरे

रत्नमा० “दध्नस्तु ससरस्यात्र तक्रं कट्वरमुच्यते” वैद्य-
कोक्ते ३ तक्रभेदे च

कट्वी स्त्री कटु स्त्रियां ङीष् । १ कटुरसान्वितायां स्त्रियां (कटकी) २ कटुकायाञ्च मावप्र० ।

कठ आध्याने (उत्कण्ठापूर्ब्बकस्मरणे) वा चुरा० उभ० पक्षे

भ्वा० पर० सक० सेट् इदिंत् । कण्ठयति ते कण्ठति ।
अचकण्ठत् त अकण्ठीत् । कण्ठयां बमूव आस चकार
चक्रे चकण्ठ--कण्ठितः कण्ठा ।

कठ कृच्छ्रजीवने भ्वादि० पर० अक० सेट् । कठति अकठीत्-

अकाठीत् । चकाठ । कठरः कठेरः कठिनः कठोरः ।

कठ आध्याने (उत्कण्ठापूर्ब्बकस्मृतौ) इदित् भ्वा० कात्म० सक०

मेट् । प्रायेणोत्पूर्वः उत्कण्ठते उदकण्ठिष्ट । उच्च-
कण्ठे । उत्कण्ठितः उत्कण्ठा “उत्कण्ठायां हृदि न
कुरुते कारणानां सहस्रम्” । “रेवाबोधसि वेतसीतरुतले
चेतः समुत्कण्ठते” काव्य० प्र० ।

कठ पु० कठ--अच् । १ मुनिविशेषे कठेन प्रोक्तमधीयते वैशा-

न्वयानान्तेवासित्वात् णिनि तस्य “कठचरकात् लुक्” पा०
लुक् । २ तद्दृष्टशाखाध्यायिषु पु० ब० व० । स्त्रियां तु वेदशाखा
वाचित्वेन जातित्वात् ङीष् कठी इत्येव । ३ ऋग्भेदे
४ स्वरभेदे च” हेम० । “बैशम्पायनान्तेवासिनश्च
आलम्बुलङ्ग कमल ऋचमाऽऽरुणि ताण्ड्य श्यामायन
कठकलापिन्” इति नव । कठशाखा च यजुर्व्वेद ऋग्वेदे
चास्ति सैव ऋग्भेदः । “देवसुम्नयोर्यजुषि काठके” इत्यस्य
बा० सूत्रस्य व्याख्यायां सि० कौ० “यजुःशब्दोऽत्र न मन्त्र-
मात्रपरः किन्तु वेदोपलक्षकः तेन ऋगात्मकेऽपि मन्त्रे
यजुर्वेदस्थे भवति किञ्च ऋग्वेदेऽपि भवति स चेन्मन्त्रो यजुषि-
कठशाखायां दृष्टः यजुषिति किम् “देवान् जिगाति
सुम्नुयुः” । बहॄचानामम्यस्ति कठशाखा ततोमवति प्रत्युदा
हरणमिति हरदत्तः” । ३ मन्त्रेतरवेदभागरूपब्राह्मणे “ई
शाकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः इति उपनिषच्छब्दे
दर्शितसुक्तिकोपनिषद्वाक्ये कठेति निर्द्दोशात् । तच्च
कठवल्लीत्वेन प्रसिद्धम् । सा च कृष्णयजुर्ब्राह्मणरूपा
“उशन् ह वै वाजश्रवसः” इत्याद्या । शब्दकल्पद्रुमे
त्रिकाण्डशेषप्रमाणेन ब्राह्मण इति पुंलिङ्गनिर्द्देशेन
विप्रपरतोक्तिश्चिन्त्या त्रिकाण्डशेषे व्राह्मणपर्य्याये ठान्त
नानार्थे च कठशब्दस्यादर्शनात् ।

कठमर्द्द पु० कठं कष्टजीवनं मृद्गाति मृद--अण् । शिवे त्रिका०

कठर त्रि० कठ--अरन् । कठिने जटा० ।

कठशाठ पु० ऋषिभेदे ततः तेन प्रोक्तमधीयते णिनि ।

काठशाठिन् तत्प्रोक्तछन्दोध्यायिषु पु० ब० व० ।

कठाहक पुंस्त्री कठं कठिनमाहन्ति--आ + हन ड

तादृशं कं शिरोऽस्य । दात्यूहे शब्दर० ।

कठिका स्त्री कठ--बा० वुन् । (खडी) कठिन्याम् ।

कठिञ्जर पु० कठ--इन् कठिं कठिनं जरयति जृ--णिच् बा०

खच् मुम् च् । तुलस्याम् अमरः ।

कठिन त्रि० कठ--इनन् । १ क्रूरे, २ निष्टुरे, ३ कठोरे, ४ स्तब्धे

च मेदि० ५ स्थाल्याम् स्त्री हारा० न० च ६ गुडस्य शर्कायां
विश्वः । “नवजलधरश्यामाः पश्यन् दिशो भवतीं बिना
कठिनह्वदये! जीवत्येष प्रिये! स तव प्रियः “न विदीर्य्ये
कठिनाः खलु स्त्रियः” कुमा० “परामृशत् कठिनकठोर-
कामिनीत्यादि” माघः । “नितान्तकठिनां रुजं मम न वेद
सा मानसीम्” विक्रमो० । “गण्डाभोगात् कठिनविषमामेक-
वेणीं करेण” मेघ० तस्य भावः त्व । कठिनत्व कठिनभावे न० ।
तल । कठिनता तद्भावे स्त्री । ष्यञ् । काठिन्य तद्भाबे न० ।
काठिन्यञ्च द्रव्यस्य आरम्भकसंयोगविशेषात्स्पर्शविशेष! ।
शब्दादेस्तु दुर्बोधत्वम् ।

कठिनपृष्ठ पु० कठिनं पृष्ठमस्थ । १ कच्छपे राजनि० स्त्रियां जातित्वात् ङीष् ।

कठिनी स्त्री कठिन + गौरा० ङीष् । मूमौ लेखनसाधने द्रव्ये ।

खठिकायाम् । “कठिनोः क्षिणोतीति” नैषधम् “गुणि-
जनगणनारम्भे न पतति कठिनी ससम्भमा यस्य । तेनाम्बा
यदि सुतिनी वत बन्ध्या कीदृशी भवति” नीतिसारः ।
स्वार्थे कन् कठिनिकाषि तत्रार्थे ।

कठेर त्रि० कठ--कृच्छ्रजीवने एरक् । कृच्छ्रजीविनि ऊज्ज्व० ।

कठेरणि पु० ऋषिभेदे ततो गोत्रापत्ये अणो बहुत्वे वा लुक् ।

काठेरणाः कठेरणयः तद्गोत्रापत्येषु पुंस्त्री ब० ब०

कठेरु पु० कठ--एरु । चामरवाते । शब्दचि० ।

पृष्ठ १६२६

कठोर त्रि० कठ + ओरन् । १ कठिने, २ पूर्णे, च शब्दचि० ।

“कठोरतारापतिलाञ्छनच्छविरिति” माघः । “परामृशत्
कठिनकठोरकामिनीत्यादि” माघः “सूक्ष्मार्थग्राहके च ।
“कलाकलापानोचनकठोरमतिभिः” काद० ।

कठोल त्रि० कठ ओलच् । कठिने कठोरे अमरः ।

कड भक्षणे सक० मदे अक० तुदा० सेट् पर० । कडति

अकडीत् अकाडीत् चकाड । कडारः कड़म्बः । प्रणिकडति

कड दर्पे भ्वा० इदित् ञित्त्रात्, उभ० ङित्त्वात् अफलवत्कर्त्तर्य्यपि

आत्म० अक० सेट् । कण्डति ते । अकण्डीत् अकण्डिष्ठ
चकण्ड चकण्डे । अयं वितुषोकारणार्थे व्यापारभेदे
च । (काँड़ान) कण्डति तुण्डुलम् इति केचित् ।

कड रक्षणे भेदे (वितुषीकरणार्थव्यापारे) च (काँड़ान) चुरादि०

इदित् उभ० सक० सेट् । कण्डयति ते अचकण्डत् त ।
कण्डयाम् बभूव आस चकार चक्रे । कण्डनम् कण्डितः
कण्डयन् कण्ठयितुम् । कण्डयित्वा कण्डना ।

कड त्रि० कड--मदे अच् । मूर्खेहला० । घञर्थेक ।

२ भक्षणीये च कडङ्गरम् ।

कडक न० कड--अच् संज्ञायाम् कन् । (करकच्) लवणभेदे रत्नमा० ।

कडङ्गर न० कडं भक्षणीयं शस्यादि गिरति अभ्यन्तरे

निवेशयति गॄ--अच् नि० मुम् । वुसे मुद्गादेः
फलशून्यनाडिकाकाष्टे अमरः ।

कडङ्गरीय त्रि० कडङ्गरमर्हति । वुसभक्षणयोग्ये गवादौ ।

“नीवारपाकादिकडङ्गरीयैः” रघुः ।

कड(ल)त्र न० गड--सेचने अत्रन् “गडेरादेश्च कः” उणा०

गस्य कः डलयोरेकत्वात् वा लः १ श्रोणौ २ भार्य्यायाञ्च
उज्ज्वलदत्तः । कलत्रशब्दे उदा० ।

कडम्ब पु० कड--अम्बच् । १ शाकनाड़िकायाम्(डँटा)अमरः ।

२ कोणे प्रान्तभागे च उणादिवृत्तिः ।

कडम्वी स्त्री कडम्बी भूयसा विद्यतेऽस्याः अर्श आद्यचि

गौरा० ङीष् । (कलमी) शाकमेदे शब्दरत्ना० तस्याः
कडम्बभूयस्त्वात् तथात्वम् कलम्बीशब्दे उदा० ।

कडवक पु० “अपभ्रं शनिबन्धेऽस्मिन् सर्गाः कडवकाभिधाः” सा०

द० उक्ते अपभ्रंशनिबन्धानामध्यायविरामसूचके सर्गे ।

कडार पु० गड--सेचने आरन् गस्य कादेशः । १ पिङ्गलवर्णे ।

२ तद्वति त्रि० । “करभकण्ठकडारमाशाः” माघः ।
३ दासे पु० मेदि० । तस्य सेचनकर्तृत्वात् तथात्वम् ।
कड--दर्पे आरन् । ४ दृप्ते त्रि० कडारशब्दस्य कर्म्म-
धारये वा पूर्वनिपातः । कडारजैमिनिः जैमिनि-
कडारः वहुव्रीहौ तु न । “कडारपुरुषोत्तमः” सि० कौ० ।
“कडाराः कर्मधारये” पा० बहुत्वात्तद्गणोऽत्र विवक्ष्यते
स च गणः । कडार, गडुल, खञ्ज, खोड़, काण, कुण्ठ,
खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जरठ,
बधिर, मठर, कब्ज, वर्वर” ।

कडितुल पु० कट्या तुलाऽत्र पृषो० टस्य ड ।

खड्गे शब्दर० कटिव्यासस्य त्रिंशदङ्गुलाधिकतया
खड़्गस्य च निस्त्रिंशत्वेन त्रिंशदधिकाङ्गुलतया च तयोः
साम्येन तथात्वम् । कड भक्षणे इन् तस्य तुलाऽत्र । हिंस-
कतुल्यत्वाद्वा खड्गस्य तथात्वम् ।

कड्ड कार्कश्ये भ्वा० पर० अक० सेट् । कड्डति अकड्डीत् ।

चकड्ड--प्रनिकड्डति डोपधत्वात् क्विपि डट् कड़् ।

कण आर्त्तस्वरे भ्वा० पर० अक० सेट् । कणति अकाणीत्

अकणीत् । ऋदित् । णिचि अचीकणत् त अचकणत् त ।
चकाण प्रनिकणति ।

कण गतौ भ्वा० पर० सक० सेट् । कणति अका(क)णीत् ।

घटादि० । णिचि कणयति ते

कण निमीलने वा चुरा० पर० अक० सेट् । काणयति ते ।

अचीकणत् त । काणयीम् यभूव आस चकार चक्रे काणः
पक्षे पर० भ्वा० कणति अक(का)णीत् चकाण ।
निमीलनयत्र नेत्रादेः पक्ष्मावरणं सावयवस्याङ्गसङ्कोचनञ्च ।

कण पु० कण--निमीलने अच् । १ धान्यादेरतिसूक्ष्मांशे,

राजनि० २ लेशे च वयवाल्पत्वेन तयोरवयवसङ्कोचवत्त्वात्तथा-
त्वम् “तिलातसीसर्षपकणांश्चात्र प्रकिरेत्” सुश्रु० । “द्वाद-
शाहं कणान्नता” याज्ञ० “नयनयुगलं कङ्कणभरम्” उद्भटः ।
“उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ० ।
कणभक्षः कणादः । ३ वनजीरके स्त्री गौरा० ङीष् ।
अल्पार्थे टाप् । ४ क्षुद्रांशे ५ जीरके “शुण्ठीपादमिता
कणार्ण्णवमिता दीप्तायवान्योः क्रमात्” वैद्यकम् । “द्राक्षा-
वल्लीनागवल्ली कणावल्लीशतावृतम्” काशी० । ६ पिप्-
पल्याम्, ७ श्वेतजीरके च राजनि० । “कणान् वा
भक्षयेदब्दं पिण्याकं बा सकृन्निशि” मनुः अल्पांशे
स्त्रीत्वमपि “कदलीफलमध्यस्थं कणामात्रमपक्वकम्”
तिथित० । (कुमेरापोका) । ७ कुम्भरीमक्षिकायां
स्त्री मेदि० । ८ महिषाख्यगुग्गुलौ न० “रुहिकाख्यं कणं
दारु सिह्लकं सागुरुं सितम् । शङ्खं जातीफलं श्रीशे
धूपानि स्युः प्रियाणि वै” ति० त० वामपु० । “कणं
महिषाख्य गुग्गुलुः” रघु० भीमसेनो भीमवत् कणगुम्-
गुलुः कण इत्युत्तरपदलोपात्तथेति चिन्तनीयम् ।
पृष्ठ १६२७

कणगुग्गुलु पु० कण--निमीलने अच् कर्म्मधा० । महिषाख्य-

गुग्गुलौ राजनि० । प्रसङ्गात् गुग्गुलुभेदगुणादिकं भावप्र०
दर्शितमुच्यते । “महिषाख्यो महानीलः कुमुदः पद्म इत्यपि ।
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः । भृङ्गाञ्जन
सवर्णस्तु महिषाख्य इति स्मृतः । महानीलस्तु विज्ञेयः
स्वनामसमलक्षणः । कुमुदः कुमुदाभः स्यात् पद्मो
माणिक्यसन्निभः । हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्ग
मीरितम् । महिषाख्यो महानीलो गजेन्द्राणां हिता
वुभौ । हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ।
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः । कदाचिन्म-
हिषाख्यश्च ख्यातः कैश्चिन्नृणामपि । गुग्गुलुर्विशदस्तिक्तो
वीर्य्योष्णः पित्तलः सरः । कषायः कटुकः पाके कटू
रूक्षो लघुः परः । भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्यो
रसायनः । दीपनः पिच्छिलो बल्यः कफवातव्रणापहः ।
मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान्! पिड़का
ग्रन्थिशोफार्शोगण्डमालाः कृमीन् जयेत्! माधुर्य्याच्छ-
मयेद्वातं कषायत्वाच्च पित्तहा । तिक्तत्वात् कफजित्तेन
गुग्गुलुः सर्वदोषहा! स नवो वृंहणो वृष्यः पुराणस्त्वति-
लेखनः । स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः ।
नूतनो गुग्भुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः । शुष्को
दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः । पुराणः स तु विज्ञेयो
गुग्गुलुर्वीर्य्य वर्ज्जितः । अम्लं तीक्ष्णामजीर्णञ्च व्यवायं
श्रममातपम् । मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः” ।

कणजीर पु० कर्म्मधा० । श्वेतजीरके राजनि० ।

कणजीरक पु० कर्म्म० अल्पार्थे कन् । क्षुद्रजीरके रत्नमा०

जीरकपर्य्यायभेदगुणादि भावप्र० दर्शितं यथा “जीरको
जरणो जाजी कणा स्याद्दीर्घजीरकः । कृष्णजीरः सुगन्धश्च
तथैवोद्गारशोधनः । कालाजाजी तु सुषवी कालिका चोपका-
लिका । पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च वृहज्जीरक इत्यपि । जीरकत्रितयं
रूक्षं कटुध्नं दीपनं लघु । संग्राहि पित्तलं मेध्यं गर्भाशय
विशुद्धिकृत् । ज्वरघ्नं पाचनं वृष्यं बल्यं रुच्यं कफापहम् ।
चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत्” ।

कणप पु० कणान् लोहगुलिकाः पिबति पा--क । यन्त्रभेदे

(वन्दुक)येन यन्त्रेण आग्नेयद्रव्ययोगेन गर्भसंभृता
लौहगुलिकास्तारका इव विकीर्य्यन्ते तादृशे यन्त्रे “अयः
कणपचक्राश्मभूशुण्ड्युद्यतबाहवः” मा० आ० ८२५७
श्लो० नीलकण्ठ व्याख्यायां अयःकणपम्
लौहमयमिति क्लीवतया प्रयोगश्चिन्त्यः अमरे “आतपः क्षत्रिये
नाभिः कणपः क्षुरकेदरः” इति पुंस्त्वनिर्द्देशात् तत्र
कुणप इति पाठान्तरम् । “चापचक्रकणप कर्पण प्रासपट्टिश
मुषलतोमरादिप्रहरणजालम्” दशकुमा० पा--णिनि ।
कणपायिन् इत्यपि तत्र । “परिघान् भिन्दिपालांश्च भुशुण्डी
कणपायिनः” भा० कर्ण्ण० ७४४ श्लो० । कणपानपि इति पाठः

कणभ पु० कण इव भाति भा--क । अग्निप्रकृतिके सुश्रुतोक्ते

कीटभेदे । “त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः ।
चत्वार एते कणभाव्याख्यातास्तीव्रवेदनाः” सुश्रुः ।
स्वार्थे कन् तत्रार्थे । “कौण्डिल्यकः कणभकः” इत्यु-
पक्रम्य “एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च । वैर्भवन्तीह
दष्टानां रोगाः पित्तनिमित्तजाः” सुश्रु० ।

कणलाभ पु० कणानां लाभोयस्मात् । १ पेषणसाधनयन्त्रभेदे

(याँता) स सादृश्येनास्त्यस्य अर्श० अच् । २ आवर्त्ते त्रिका०
(जलेरघूर्णा) तस्य पेषणयन्त्रवत् आवर्त्तनात् तथात्वम्

कणशस् अव्य० कणशब्दात् अल्पार्थात् कारकार्थवृत्तेः

वीप्सार्थे शस् । कारकार्थवृत्तेः कणशब्दस्य वीप्सान्वितेऽर्थे
“तदिदं कणशोविकीर्य्यते पवनैर्भस्म कपीतकर्वुरम्” कुमा० ।

कणाटीन पुंस्त्री कणायाटति अट्--ईनन् । खञ्जनपक्षिणि

शब्दर० स्त्रियां ङीष् ।

कणाटीर पुंस्त्री कणायाटति अट--ईरन् । खञ्जनखगे शब्द-

रत्ना० । स्त्रियां ङीष् । स्वार्थेकन् । कणाटीरकोऽप्यत्र

कणाद पु० कणमत्ति अद--अण् उप० स० । १ वैशेषिकसूत्रकारे

काश्यपगोत्रे ऋषिभेदे तन्मतमौलूक्यशब्दे दर्शितम् ।
२ कलादे स्वर्णकारे च सारसुन्दरी ।

कणिक पु० कणोविद्यतेऽस्य अस्त्यर्थे ठन् । १ गोधूमचूर्णे,

(मयदा) राजनि० २ अतिसूक्ष्मांशे, ३ अग्निमन्थवृक्षे च
स्त्री मेदि० । स्वार्थेठन् ४ अल्पार्थे “नाभेरभूत् स्वकणि-
काद्वटवन्महाब्जम्” भाग० ७, ९, ३३, कणैव स्वार्थे कन् ।
कणिका ५ जीरके । मेदि० । ६ अल्पांशे ७ तण्डुलभदे च
रायमुकुटः । “तामुथाप्य स्वजलकणिकाशीतलेनानिलेन” मेघ०

कणित न० कण--आर्त्तस्वरे भावे क्त । १ पोड़ितानां शब्दे ।

कर्त्तरि क्त । २ तत्कर्त्तरि त्रि० ।

कणिश न० कणो विद्यतेऽस्य इनि कणी तं श्यति शी--क ।

शस्यमञ्जर्य्यां षान्यादिशीर्षे अमरः ।

कणीक त्रि० कण--ईकन् । १ अल्पे उणादिकोषः ।

कणीचि पु० कण--“मृवणिभ्यामीचिः” उणा० ईचि । १ पल्लव्यां

२ निवासे च रभसः । ३ पुष्पिताया लतायां ४ गुञ्जायां
शकटे च स्त्री मेदि० वा ङीप् ।
पृष्ठ १६२८

कणीयस् त्रि० कण + ईयसु । अत्यन्ताल्पे स्त्रियां ङीप् ।

कणे अव्य० क ण--ए । श्रद्धाप्रतिघाते अस्य “कणेमनसी श्रद्धा

प्रतिघाते” पा० गतित्वम् । तेन कणेहत्य पयः पिबतीत्या
दौ गतित्वात् समासे ल्यप् । श्रद्धापतिघातं कृत्वेत्यर्थः ।

कणेर पु० कण एर- । १ कर्ण्णिकारवृक्षे २ वेश्यायां ३ हस्तिन्यां

च स्त्री उणादिकोषः ।

कणेरु स्त्री कण--एरु । १ वेश्यायां २ करिण्याञ्च ३ कर्ण्णिकारवृक्षे पु० मेदि० ।

कण्ट त्रि० कटि--अच् । कण्टके । कण्टफलः

कण्टक पु० न० कटि--ण्वुल् । १ सूच्यग्रे, २ क्षुद्रशत्रौ, ३

रोमाञ्चे, अम० ४ मत्स्याद्यस्थ्नि ५ द्रुमाङ्गे (कांटा) मेदि०
६ केन्द्रे दीपिका “लग्नाम्बुद्यूनकर्माणि केन्द्रमुक्तञ्च कण्टकम्”
इति ज्योतिषोक्तेः लग्न तच्चतुर्थसप्तमदशमस्थानरूपं केन्द्रम् ।
“चेत् कण्टके पनफरे तु ग्रहाः समस्ताः स्यादिक्कवाल
इति राज्यसुखाप्तिहेतुः” नील० । “अष्टमस्थे निशानाथे
कण्टके पापवर्जिते” षट् प० । तत्र क्षुद्रशत्रौ “सर्व-
कण्टकपापिष्ठं हेमकारं तु पार्थिवः” “कण्टकानाञ्च
शोधनम्” “एवमादोन् विजानीयात् प्रकाशान् लोकक-
ण्टकान्” “कण्टकोद्धरणे नित्यमात्तिष्ठेत् यत्नमुत्तमम्”
मनुः । रोमाञ्चे “प्रीतिकण्टकितत्वचः” कुमा० । उपचा-
रात् वादे ७ दोषभेदे । “एवं क्षुद्रकण्टका उद्धर्त्त-
व्याः” सर्व्वद० ।

कण्टकद्रुम पु० कण्टकप्रधानोद्रुमः शा० त० । वर्वुरप्रभृतौ

कण्टकाचिते वृक्षे । “किं कुलेनोपदिष्टेन शीलमेवात्र
कारणम् । भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकद्रुमाः”
मृच्छ० । “दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः” भाग०
७, ५, १७, । २ शाल्मल्मलिवृक्षे(शिमुलगाच्छ)राजनि०
कण्टकोऽस्त्यस्य वाहुल्येन इनि कर्म्मधा० । काण्टकिद्रु-
मोऽप्युभयत्र । एवं कण्टकवृक्षकण्टकि वृक्षादयोऽप्युभयत्र

कण्टकप्रावृता स्त्री ३ त० । घृतकुमार्य्याम् राजनि० ।

कण्टकफल पु० कण्ठकाचिनं फलं यस्य । पनसवृक्षे

(काटाल) कण्टकिफलोऽप्यत्र अमरः । २ गोक्षुरवृक्षे (गोखु-
री) रत्नमाला

कण्टकवृन्ताकी स्त्री कण्टकाचिता वृन्ताकी शा० त० ।

वार्त्ताक्याम् (वेगुण) राजनि० । तस्यावृन्ते कण्टका-
चितत्वात् तथात्वम्

कण्टकश्रेणि स्त्री कण्टकानां श्रेणिर्यत्र । कण्टकार्य्याम् शव्दच०

कण्टकस्थल पु० वृह० सं० कूर्म्मविभागे आग्नेय्यामुक्तदेश

भेदे । स च देशः “आग्नेय्यां दिशि कीसलेत्युपक्रमे
“किष्किन्ध्याकण्टकस्थलनिषादराष्ट्राणि पुरिकदा-
शार्ण्णाः” इत्युक्तः ।

कण्टकागार पुं स्त्री कण्टकमागिरति आ + गृ--अण् । (सरट्) जन्तुभेदे राजनि० स्त्रियां ङीष् ।

कण्टकाढ्य पु० कण्टकैराट्यः । कुब्जके कण्टकयुक्तपुष्प-

प्रधाने वृक्षेभेदे राजनि० ।

कण्टकार पु० कण्टकमृच्छति ऋ--अण् । १ शाल्मलिवृक्षं

(शिमुल) राजनि० । २ विकङ्कते (वँइची) शब्दरत्रा० ।
३ स्वनामख्यातवृक्षे स्त्री भावप्र० “किट्टाणञ्” सूत्रेतद्धि-
ताणन्तस्यैव ग्रहणमते गौरा० ङीष् । अन्यमते अणन्तत्वात्
ङीप् इति भेदः । कण्टकारा(री)णां समूहः रजता०
अञ् । काण्टकार तत्समूहे । तत्र गणे कण्टकारशब्द-
स्य पाठेऽपि लिङ्गविशिष्टपरिभाषया कण्टकारीशब्दस्यापि
ग्रहणात् ।

कण्टकारिका स्त्री कण्टकान् ऋच्छति कण्टक + ऋ--ण्वुल् ।

१ स्वनामख्याते वृक्षे । फलेऽणि हरितक्यादित्वात् लुक् तत्
फलेऽपि स्त्री । “कण्ठकारी तु दुःस्पर्शा क्षुद्रा व्याध्री
निदिग्धिका । कण्ठलिका कण्ठकिनी धावनी वृहती
तथा । उभे च वृहत्यौ । यत आह शाश्वतः
“क्षुद्रायां क्षुद्रभण्टाक्यां वृहतीति निगद्यते” । श्वेता
क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका । गर्भदा चन्द्रभा
चन्द्रा चन्द्रपुष्पा प्रियङ्करी । कण्टकारी सरा तिक्ता कटुका
दीपनी लघुः । रूक्षोष्णा पाचनी कासश्वासजृरकफा-
निलान् । निहन्ति पीनसं पार्श्वपीडार्छामहृदामयान् ।
तयोः फलं कटु रसे पाके च कटुकं भवेत् । शुक्रस्य
रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु । हन्यात् कफमरुत्
कण्डूकासमेदकृमिज्वरान् । तद्वत्प्रोक्ता सिता क्षुद्रा तिशे-
षाद् गर्भकारिणी” भावप्र० पर्य्यायभेदगुणा उक्ताः
कण्टकारीफलं तिक्तं कटुकं दीपनं लघु । रूक्षोष्णं
श्वासकासध्नं ज्वरानिलकक्रापहम्” भावप्र०

कण्टकारीघृत न० चक्रद० उक्ते घृतभेदे “कण्टकारीगुडू-

चीभ्यां पृथकात्रंशत्पलाद्रसे । प्रस्थः सिद्धोधृता-
द्वातकासनुद्वह्निदीपनः”

कण्टकार्य्यादिपाचन न० चक्रद० उक्ते पाचनभेदे “कण्ट-

कार्य्यमृता भागीं नागरेन्द्रयवासनम् । मूनिम्बञ्चन्दनं
मुस्तं पटोलं कटुरोहिणी । कषायं पाययेदेतत्पित्तश्लेष्मज्व-
रापहम् । दाहतृष्णारुचिच्छर्दिकासहवपाश्वशूलनुत्”
पृष्ठ १६२९

कण्टकाल पु० कण्टं कण्टकाकारं फले कालयति चुरा०

कल--अण् । पनसवृक्षे शब्दच० ।

कण्टकालुक पु० कण्टकायालति पर्य्याप्रोति अल--उकञ् । यवासवृक्षे राजनि०

कण्टकाशन पु स्त्री कण्टकमश्नाति अश--युच् । उष्ट्रे त्रिका०

स्त्रियां ङीष् । एवं कण्टकभक्षकादयोऽप्यत्र ।

कण्टकाष्ठील पुं स्त्री कण्ठकमष्ठीलमिवास्य । मत्स्यभेदे

त्रिका० स्त्रियां ङीष् ।

कण्टकित त्रि० कण्टको रोभाञ्चो जातोऽस्यतार० इतच् । जा

पुलके “प्रोतिकण्टकितत्वचः” कुमारः । “आसीद वरः
कण्टकितप्रकोष्ठः” रघुः ।

कण्टकिन् पुं स्त्री कण्टकोऽस्त्यस्य कण्टक + इनि । मत्स्ये शब्दर०

स्त्रियां ङीप् । २ खदिरवृक्षे पु० शब्दमाला ३
मदलवृक्षे (मयना) रत्रमा० । ४ गोक्षुरे ५ वंशे ६ वदरवृक्षे
च राजनि० । ७ कण्टकयुक्तमात्रे त्रि० ।

कण्टकिफल पु० कण्टकि कण्टकयुक्तं फलमस्य । पनसे

स्त्रियां ङीप् सा च १ वार्त्ताक्यां ६ शोणझिण्ट्यां ३ मधुख-
र्ज्जूर्य्याञ्च राजनि० तस्य पर्य्यायगुणादि भाव० उक्तं यथा
“पनशः कण्टकिफलः पनसोऽतिवृहत्फलः “पनशं
शीतलं पक्वं स्निग्धं पित्तानिलापहम् । तर्पणं वृंहणं स्वादु-
मांसलं श्लेष्मलं भृशम् । बल्यं शुक्रप्रदं हन्ति रक्तपित्त-
क्षतव्रणान् । आमन्तदेव विष्टम्भि वातलन्तुवर गुरु ।
दाहकृत् मधुरं बल्यं कफमेदोविवर्द्धनम् । पनसोद्भूतवी
जानि वृष्याणि मधुराणि च । गुरूणि बद्धविट्कानि सृष्ट
मूत्राणि संवदेत्” । अन्यच्च । “मज्जा पनसजोवृष्यो
वातपित्तकफापहः । विशेषात् पनसोवर्ज्यः गुल्मिभिर्मन्द
बह्निभिः” ।

कण्टकिल पु० कण्टक + अस्त्यर्थेइलच् । (वेडवाँश) । वंशभेदे शब्दच० ।

कण्टकिलता स्त्री कण्टकिनी लता कर्म्म० । (शशा)

त्रपुषीलतायाम् राजनि०

कण्टकी स्त्री कण्टक + अर्शआदित्वादच् गौरा० ङीष् । वार्त्ता-

कीभेदे । (काँटावेकुण) राजवल्लभः! “कण्टकी कटुतिक्ता
च रक्तपित्तप्रकोपिनी । कण्डूकच्छूहरा नित्यं दोपनी
परिकीर्त्तिता” इत्युक्तगुणा । २ कर्म्मणि च “यातुधानेभ्यः
कण्टकीकारीम्” यजु० ३०८ । “कण्टकी कर्म्म
तत्रिणीम्” वेददीपः ।

कण्टकीद्रुम पु० कण्टकी द्रुमः पृषो० दीर्घः खदिरवृक्षे रत्नमा०

कण्टकीफल पु० कण्टकि फलमस्य पृषो० दीर्घः । पनसे भरतः

कण्टकुरण्ट पु० कण्टप्रधानः कुरण्टः । झिगट्याम् (झँष्टि, राजनि०)

कण्टतनु स्त्री कणटा कण्टकान्विता तनुर्यस्याः । वृहत्याम्

राजनि० ।

कण्टदला स्त्री कण्टं कण्टकाचितं दलं यस्याः । केतक्याम् । राजनि०

कण्टपत्र पु० कण्टं कण्टकान्वितं पत्रं यस्य । विकङ्कतवृक्षे ।

(वँइची)शब्दमाला

कण्टपत्रफला स्त्री कण्टं कण्टकान्वितं पत्रं फलञ्चयस्याः । ब्रह्मदण्ड्याम् राजनि० ।

कण्टपाद पु० कण्ठः कण्टकान्वितः पादी मूलं यस्य ।

विकङ्कतवृक्षे । (वँइची) राजनि० ।

कण्टफल पु० कण्टं कण्टकान्वितं फलं यस्य । १ गोक्षुरे,

२ पनसे, ३ धूस्तूरे, ४ लताकरञ्जे, ५ एरण्डभेदे च
राजनि० । (देवताड) ६ देवतालीलतायाम् स्त्री राजनि० ।

कण्टल पु० कण्ट + मत्वर्थीयो लच् । वर्वुरे(वावला)शब्दच० ।

कण्टवल्ली स्त्री कण्टा कण्कान्विता वल्ली । श्रीवल्लीवृक्षे

राजनि०

कण्टवृक्ष पु० कण्टप्रधानोवृक्षः । तेजःफलबृक्षे राजनि० ।

कण्टाफल पु० कटि--भावे अ कण्टा वेष्टनम् तया तदुपलक्षितं

फलमस्य । पनशे (काटाल) शब्दमाला ।

कण्टार्त्तगला स्त्री कण्टातद्युक्ता आर्त्तगलाकर्म० । नीलझि-

ण्ट्याम् । (नीलझाँटि) राजनि० ।

कण्टालु स्त्री कण्टाय कण्टकाय अलति पर्य्याप्नोति अल

उण् । १ वार्त्तक्यां २ वंशे ३ वृहय्यां ४ वर्वुरे च राजनि० ।

कण्टाह्व न० कण्टं कण्टकमाह्वयते स्पर्द्वते आ + ह्वे--क ।

कटुकन्दे राजनि० ।

कण्टिन् त्रि० कण्ट + अस्त्यर्थे इनि । १ खदिरे २ अपामार्गे

(आपाङ) ३ गोक्षुरे (गोक्षुरी) ४ कलायभेदे च राजनि० ।
५ कण्टकयुक्ते त्रि० स्त्रियां ङीप् । सा च कण्टकार्य्यां भावप्र-

कण्ठ पु० कण--ठ ठस्य नेत्त्वम् कठि--अच् वा । १ ग्रीवापुरोभागे

गले “मनोरथः कण्ठपथं कथं सः” नैष० । नीलकण्ठः
शितिकण्ठः कालकण्ठः । “सबाष्पकण्ठस्खलितैः पदैरियम्” ।
“असत्यकण्ठार्पितबाहुबन्धना” कुमा० । “कण्ठाश्लेषप्र-
णयिनि जने किं पुनर्दूरसंस्थे” मेघ० । “कण्ठं ते कुण्ठ-
यिष्यामि” नैष० कण्ठदेशे च सुषुम्णानाड़ीमध्यस्थ
षट्चक्रान्तर्गतं विशुद्धाख्यं चक्रमस्ति । “तदूर्द्धन्तु विशुद्धा-
ख्यं दलषोड़शपद्मकम् । स्वरैः षोड़शभिर्युक्तं धूमवर्णेर्म-
हाप्रभम् । विशुद्धतखमाख्यातमाकाशाख्यं महाद्भुतम्”
गौत० त० । विशुद्धचक्रे विवृतिः । २ मदनवृक्षे, ३ समीपे
४ होमकुण्डाद्बाह्येऽङ्गुलिमितस्थाने च “खातबाह्येऽङ्गुल
कण्ठः सर्कुण्डेष्वयं क्रमः” ति० पु० त० । ५ कण्ठध्वनौ ६ ध्वनि
पृष्ठ १६३०
मात्रे च हेमच० । “सा मुक्तकण्ठं, व्यसनातिभारात्” रघुः
मुक्तकण्ठध्यनि यथा तथेत्यर्थः । अस्य स्वाङ्गत्वेन उपसर्ज्जनत्वे
संयोगोपधत्वेऽपि ङीष् । किमिदं किन्नरकण्ठि! सुप्यते”
रवुः । स्वरद्वारा किन्नरकण्ठसाम्यम् । “ऊर्द्ध्ववि-
स्तृतदोः पाणिनृमाने पौरुषं त्रिषु । कण्ठोगलो-
ऽथऽइत्यमरे त्रिष्विति पदस्य उत्तरान्वयभ्रमेण शब्द-
कल्पद्रुमादौ कण्ठशब्दस्य त्रिलिङ्गित्वोक्तिः प्रामादिको ।
“पौरुषं पुरुषस्याथ भावे कर्मणि तेजसि । ऊर्द्ध्ववि-
स्तृतदोःपाणिमाने स्यादभिधेयवत्” मेदिन्यां
मानभेदे पौरुषशब्दस्यैव वाच्यलिङ्गत्वोक्तेस्तदेकवाक्यतया
पौरुषशब्दस्यैव त्रिलिङ्गत्वं युक्तं न तु तस्य कण्ठान्वयि-
त्वम् । युक्तञ्चैतत् पुरुषः प्रमाणमस्येत्यर्थेपुरुषहस्तिभ्यामण्
चेति” पा० सूत्रे विहिताणन्ततया अस्येति वाक्यबोधित
लिङ्गत्वमिति ।

कण्ठकूणिका स्त्री कण्ठ इव तद्ध्वनिरिव कूणयति

कूणण्वुल् । वीणायां हेम० । वीणायाः कण्ठतुल्यस्पष्टध्वनि-
कत्वात्तथात्वम् ।

कण्ठतलासिका स्त्री कण्ठतले अश्वकण्ठ स्थाने आस्ते

आस--ण्वुल् । अश्वग्रावावेष्टकचर्म्मादौ शब्दच० ।

कण्ठदघ्न त्रि० कण्ठः परिमाणमस्य दघ्नच् । गलपरिमाणे “यथो-

पपक्षदघ्नं वा कण्ठदघ्नं वा” शत० ब्रा० १२, २, १, ३ ।

कण्ठधान पु० देशभेदे स च वृह० कूर्मविभागे “उत्तरतः

कैलासः” इत्य पक्रम्य “तक्षशिलपुष्कलावतकैलावतकण्ठ-
धानाश्च” उत्तरत उक्तः ।

कण्ठनीड़क पु० कण्ठे निकटस्थे नीड़े कायति शब्दायते

कै--क (चिल) । पक्षिभेदे त्रिका० ।

कण्ठनीलक पु० कण्ठं नीलयति धारकम्य स्वशिखाकज्ज्वलेन ।

नील + णिच्--ण्वुल् । (समाल) महादीपे शब्दमाला ।

कण्ठपाशक पु० कण्ठे पाश इवं कायति प्रकाशते कै--क ।

गजगलावेष्टनरज्ज्वाम् शब्दमाला ।

कण्ठबन्ध पु० ७ त० । गले बन्धने । उद्बन्धने । (गलायदड़िवाँधा) ।

कण्ठभूषा स्त्री ६ त० । गलाभरणे अमरः ।

कण्ठमणि पु० कण्ठे धार्य्योमणिः । गले धार्प्ये मणिभेदे ।

कण्ठशालूक न० सुश्रुतोक्ते गलगते सुखरोगभेदे “कण्टगतास्तु

रोहिण्यः पञ्च, कण्ठशलूकमिति विभज्य “कोलास्थिमात्रः
कफसम्भवो यो ग्रन्थिर्गले कण्ठकशूकभूतः । खरः स्थिरः
शस्त्रनिपातसाध्यस्तंकण्ठशालूकमिति व्रुवन्ति” सुश्रु० लक्षितम्
“विस्राव्य कण्ठशालूकं साधयेत् तुण्डकेरिवत्” सुश्रु० ।

कण्ठशुण्ठी स्त्री सुश्रुतोक्ते तालुगते मुखरोगभेदे स च रोगः

“तालुगतास्तु गलशुण्ठिकेत्युपक्रम्य “श्लेष्मासृग्भ्यां तालु-
मूलात् प्रवृद्धो दीर्घः शोफाध्मानवस्तिप्रकाशः । तृष्णाश्वा-
सकासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना”
इति लक्षितः । गणशुण्ठीत्यप्यत्र स्त्री ।

कण्ठसूत्र न० “यं कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निवि-

ड़ोपघातात् । परिश्रमार्त्ताः शनकैर्विदग्धास्तत् कण्ठसूत्रं
प्रवदन्ति तज्ज्ञाः” इत्युक्तलक्षणे सुरतबन्धभेदे । “तस्य
निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः” रघुः ।

कण्ठाग्नि पु० कण्ठे अग्निः पाकाग्निर्यस्य । विहगे, तस्य

गलाधःकरणमात्रेणैवान्नादेः पाकाद्दीप्ताग्नित्वात् तथात्वम्

कण्ठाल पु० कठि-आलच् । १ शूरणे (ओल) २ युद्धे, ३ नौकाङ्गे,

४ खनित्रे विश्वः । ५ गोणीभेदे ६ जालगणिकायां
च मेदिनिः स्त्री ।

कण्ठिका स्त्री कण्ठ्योभूष्यतयाऽस्त्यस्याः ठन् । (एकनर) गलाभरणभेदे । हेमच०

कण्ठी स्त्री क्षुद्रः कण्ठः अल्पार्थेङीप् । २ अश्ववेष्टनरज्ज्वाम् ।

शब्दमा० । २ गले अमरटीकायां भरतः कण्ठीरवः ।

कण्ठीरव पुंस्त्री कण्ठ्यां रवी यस्य । १ सिंहे२ मत्तगजे

“कण्ठीरवमहाग्रहेण” दशकुमा० । ३ कपोते च राजनि०
स्त्रियां ङीष् । वासकवृक्षे स्त्री गौ० ङीष् । राजनि०

कण्ठेकाल पु० कण्टे कालः कण्ठे कालोऽस्यवा सप्तम्या

अलुक् । महादेवे । हेमच० ।

कण्ठ्य त्रि० कण्ठे भवादि “शरीरावयवाद् यत्” पा० श्रत ।

१ गलभवे “कीर्त्तितं तालुजानान्तु कण्ठ्यानां कर्म्म-
चोच्यते” सुश्रु० । “भवस्य “कण्ठ्यं रुद्रस्यान्तः-
पार्श्व्यम्” यजु० ३, ९, कण्ठ्यं गलभवं
मांसम्” वेददी० । २ अकुहविसर्जनीयवर्णेषु च । “अकुहविसर्ज्ज
नीयानां कण्ठ” इत्युक्तवर्ण्णानां तथात्वम् । “अर्द्ध-
मात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्” शिक्षा “कण्ठ्य-
माहुरसंयुतम्” शिक्षा कण्ठाय कण्ठस्वराय हितं यत् ।
३ कण्ठस्वरहितकारके “सर्व्वदोषहरा लघ्वी कण्ठ्या
मूलकपत्रिका” सुश्रु० । “यवकोलकूलत्थानां यूषः कण्ठ्योऽ-
निलापहः” सुश्रु० । अस्य च यदन्तद्व्यचकतया आद्यु-
दात्तस्वरः ।

कण्डन न० कडि--ल्युट् । मुसलादिना तण्डुलादेर्निस्तुषता

सम्पादने १ व्यापारे (काँडान) “न हि व्रीह्यादिलवनकण्ड-
नपेषणादौ च सविज्ञानानाम्” छा० उ० भा० । कण्ड्यते
कर्म्मणि ल्युट् । तण्डलादेः कण्डनसाध्ये (कुड़ो) इति
पृष्ठ १६३१
ख्याते ३ द्रव्यभेदे । “क्रियां कुर्य्यात् भिषक् पश्चाच्छालि-
तण्डुलकण्डनैः” सुश्रु० । “अथ पतितां तण्डल कण्डन
प्रदिग्धगात्रीम्” सुश्रु० ।

कण्डनी स्त्री कण्ड्यतेऽनेन कडि--करणे ल्युट् । १ मूसले २

उदूखले च “कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुः

कण्डरा स्त्री कडि--अरन् । १ महास्नायौ महानाड्यां हेमच०

तासां विवृतिः भावप्रका० यथा “महत्यः स्नायवः प्रोक्ताः
कण्डरास्तास्तु षोडश । प्रसारणाकुञ्चनयोर्द्दष्टं तासां
प्रयोजनम् । चतस्रोहस्तयोस्तासां तावत्यः पादयोः स्मृताः ।
ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः” । तत्र पादहस्त
गतानां कण्डराणां नखाः प्ररोहाः ग्रीवानिबन्धनाना-
मधोभागगतानां प्ररोहो मेढ्रः, पृष्ठनिबन्धानां प्ररोहो
नितम्बमूर्द्धोरुवक्षस्तनपिण्डाः” । “पार्ष्णिप्रत्यङ्गुलीनां तु
कण्डरा याऽनिलार्द्दिता” “तलं प्रत्यङ्गुलीनां तु
कण्डरा बाहुपृष्ठतः” इति च सुश्रुतः ।

कण्डरीक पु० सप्तजातिस्मरमध्ये विप्रभेदे तेषां पूर्वजन्मवृत्ता-

न्तसहिता कथा हरिवंशे दर्शिता यथा “मगालवस्य
चरितं कण्डरीकस्य चैवहि” इत्युपक्रम्य ।
“वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च । खसृमः
पितृवर्त्ती च नामभिः कर्म्मभिस्तथा । कौशिकस्य सुतास्तात
शिष्या गर्गस्यभारत! । पितर्य्युपरते सर्व्वेव्रतवन्तस्तदाऽ-
भवन् । नियोगात्ते गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।
समानवत्सां कपिलां सर्व्वे न्यायागतां तदा । तेषां पथि
क्षुधार्त्तानां बाल्यान्मोहाच्च भारत । क्रूरा बुद्धिः
समभवत्तां गां वै हिंसितुं तदा । तान् कविः खसृमश्चैवा
वोचतां नेति वै तदा । न चाशक्यन्त ताभ्यां ते तदा
वारयितुं द्विजाः । पितृवर्त्ती तु यस्तेषां नित्यं श्रद्धा-
न्वितो द्विजः । स सर्व्वानब्रवीद्भ्रातॄन् कोपाद्धर्म्मे
समाहितः । यद्यवश्यं प्रहन्तव्यं पितॄनद्दिश्य साध्विमाम् ।
प्रकुर्व्वीमहि गां सम्यक् संर्व्व एव समाहिताः । एवमेषा-
ऽपि गौर्द्वर्मं प्राप्स्यते नात्र संशयः । पितॄनम्यर्च्य धर्मेण
नाधर्मो नो भविष्यति । तथेत्युक्त्वा तु ते सर्वे प्रोक्षयित्वा
च गान्ततः । पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत! ।
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् । शार्द्दूलेन हता
धेनुर्वत्सोऽयं प्रतिगृह्यताम् । आर्ज्जवात् स तु वत्सं तं
प्रतिजग्राह वै द्विजः । मिथ्योपचर्य्य ते तन्तु गुरुमन्यायतो
द्विजाः । कालेन समयुज्यन्त सर्व एवायुषः क्षये । ते वै क्रूर-
तया हिस्रा अनार्य्यत्वात्गुरौ तथा । उग्रा हिंसाविहाराश्च
सप्ताजायन्त सोदराः । लुब्धकस्यात्मजास्तात । बलवन्तो
मनीषिणः । पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गान्तदा ।
स्मृतिप्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत् । जाता व्याधा
दशार्णेषु सप्त धर्मविचक्षणाः । स्वधर्मनिरताः सर्वे लोभा-
नृतविबर्ज्जिताः । तावन्मात्रं प्रकुर्व्वन्ति यावता प्राण-
धारणम् । शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत् ।
नामधेयानि चाप्येषामिमान्यासन् विशाम्पते! । निर्वैरो
निर्वृतिः क्षान्तो निर्मन्युः कृतिरेव च । वैघसो मातृवर्त्ती
च व्याधाः परमधार्मिकाः । तैरेवमुषितैस्तात हिंसाधर्म-
परैः सदा । माता च पूजिता वृद्धा पिता च परितो-
षितः । यदा माता पिता चैव संयुक्तौ कालधर्मणा ।
तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् । शुभेन वर्म-
णा तेन जाता जातिस्मरा मृगाः । त्रासानुत्पाद्य संवि-
ग्ना रम्ये कालञ्जरे गिरौ । उन्मुखो नित्यवित्रस्तः
स्तब्धकर्णो विलोचनः । पण्डितो घस्मरो नादी नामतस्ते
ऽभवन्मृगाः । तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।
आसन् वनेचरा दान्ता निर्द्वन्द्वा निष्परिग्रहाः । ते सर्वे
शुभकर्माणः सधर्माणो वनेचराः । योगधर्ममनुध्यान्तो
विहरन्ति स्म तत्र ह । मरुं साध्य जहुः प्राणान् लघ्वा-
हारास्तपस्विनः । तेषां मरुं साधयतां पदस्थानानि
भारत! । तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप! । कर्मणा
तेन ते तात! शुभेनाशुभवर्ज्जिताः । शुभाच्छुभतरां योनिं
चक्रवाकत्वमागताः । शुभे देशे शरद्वीपे सप्तासन् वै
जलौकसः । त्यक्त्वा सहचरीधर्मं मुनयो धर्मचारिणः । सुमनाः
शुचिवाक् शुद्धः पाञ्चकश्छिद्रदर्शनः । सुनेत्रश्च स्वत-
न्त्रश्च शकुना नामतः स्मृताः । पञ्चमः पाञ्चिकस्तत्र सप्त-
जातिष्वजायत । षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु स
प्रमः । तेषान्तु तपसा तेन सप्तजातिकृतेन वै । योगस्य
चाभिनिर्वृत्या प्रतिभानाच्च शोभनात् । पूर्ब्बजातिषु
यद्ह्म श्रुतं गुरुकुलेषुवै । तथैवावस्थिता बुद्धिः संसारेष्वपि
र्त्तताम् । ते ब्रह्मचारिणः सर्वेविहङ्गाः ब्रह्मवादिनः ।
गोगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह । ते योगधर्म-
निरताः सप्त मानसचारिणः । पद्मगर्भोऽरविन्दाक्षः क्षी-
रगर्भः सुलोचनः । उरुविन्दुः सुविन्दुश्च हेमगर्भस्तु
सप्तमः । वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन् । तत्र
ते शकुना राजंश्चत्वारो योगधर्मिणः । योगभ्रष्टास्त्रय-
श्चैव देहन्यासकृतोऽभवन् । काम्पिल्ये नगरे ते तु ब्रह्मदत्त-
पुरोगमाः । जाताः सप्त महात्मानः सर्वे विगतकलमषाः
पृष्ठ १६३२
ज्ञानध्यानतपःपूता वेदवदाङ्गपारगाः । स्मृतिमन्तोऽत्र
चत्वारस्त्रयस्तु परिमोहिताः । स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्म-
दत्तो महायशाः । यथा ह्यासीत् पक्षिभावे सङ्कल्पः
पूर्व्वचिन्तितः । छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः ।
जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ । सस्वायौ
ब्रह्मदत्तस्य पूर्व्वजातिसहोषितौ । पाञ्चालः पाञ्चिकस्तत्र
कण्डरीकस्तथाऽपरः । पाञ्चालो बह्वृचश्चासीदाचार्य्यत्वं
चकार ह । द्विवेदः कण्डरीकस्तु च्छन्दोगोऽध्वर्य्युरेव च ।
सर्व्वसत्त्वरुतज्ञस्तु राजासीदणुहात्मजः । पाञ्चालक-
ण्डरीकाभ्यां तस्य सख्यमभूत्तदा । ते ग्राम्यधर्म्मनिरताः
कामस्य वशवर्त्तिनः । पूर्व्वजातिकृतेनासन् धर्मकामार्थ-
कोविदाः” प्रसङ्गागतमन्यदुपवर्ण्ण्य तेषु चतुर्ण्णां वक्ष्य-
माणश्लोकश्रावणाय ब्राह्मणनियोजनमुक्त्वा मुक्तिमुप-
वर्ण्ण्य अवशिष्टानां मुक्तिदर्शनायोक्तं यथा । “अथ
राजा शिरःस्नातो लब्धा नारायणाद्वरम् । प्रवि-
वेश पुरं प्रोतो रथमारुह्य काञ्चनम् । तस्य रश्मीन्
प्रत्यगृह्णात् कण्डरीको द्विजर्षभः । चामरव्यजनञ्चापि
बाभ्रव्यः समवाक्षिपत् । इदमन्तरमित्येवं ततः स ब्रा-
ह्मणस्तदा । श्रावयामास राजानं श्लोकं तं सचिवौ
च तौ । [सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे । तेऽभिजाताः
कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दूरमध्यानं
थूयं तेभ्योऽवसीदथ] । तच्छुत्वा मोहमगमद्ध्रह्मदत्तो
नराधिपः । सचिवश्चास्य पाञ्चाल्यः कण्डरीकस्तथैव
च । स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ । दृष्ट्वा
बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा । मुहूर्त्तमेव राजा
स सह ताभ्यां रथे स्थितः । प्रतिलभ्य ततः संज्ञां
प्रत्यागच्छदरिन्दम! । ततस्ते तत् सरः स्मृत्वा योगन्त-
सुपलभ्य च । ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ।
अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् । जगाम
ब्रह्मदत्तोऽथ सदारो वनमेव ह । कण्डरीकोऽपि
धर्म्मात्मा साङ्ख्ययोगमनुत्तमम् । प्राप्य योगगति सिद्धो
विशुद्धः स्वेन कर्म्मोणा” हरिवं २१, २२, २३, २४ अ० ।

कण्डिका स्त्री कडि--ण्वुल् । वेदैकदेशे । सा च अध्यायप्रपा-

ठकाद्यन्तर्गतब्राह्मणवाक्यसंघरूपा । छान्दोगादौ उदा० ।

कण्डु स्त्री कडि--मृगय्वादि० उ । १ गात्रषर्षणे, २ तत्कारके

रोगे च (चुलकानी) । “पामेत्युक्ता, पिड़का कण्डु-
मत्यः” भावप्र० ।

कण्डुर पु० कण्डुं राति रा--क । १ कारवेल्ललतायाम्

(करेला) राजनि० २ शूकशिम्ब्याम् (आलकुशी)
३ अत्यम्लपर्ण्याञ्च स्त्री राजनि० ।

कण्डू गात्रविघर्षणे गृहीतकर्मकत्वेन अक० घर्षणमात्रे

प्राण्यङ्गघर्षणमत्रोपाधिः सक० उभ० सेट्
स्वार्थे यक् । कण्डूयति ते अकण्डूयीत् अकण्डूयिष्ट
कण्डूयाम्--बभूव--आस चकार चक्रे । कण्डूयनं
कण्डूयितः कण्डूः कण्डूया कण्डूयन् कण्डूयमानः
“कण्डूयमानेन कटं कदाचित्” रघुः “मृगीमकण्डूयत
कृष्णसारः” कुमारः । “न संहताम्यां पाणिभ्याम्
कण्डूयेदात्यनः शिरः” मनुः “शृङ्गे कृष्णमृगस्य
वामनयनं कण्डूयमानां मृगीम्” शकु० । कण्ड्वादिश्च धातुः
प्रातिपदिकश्च “धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि ।
आह घायमिमं दीर्घमन्यैतुर्विभाषितः” इत्युक्तेः । यकः
कित्त्वकरणसामर्थ्यात् घातुत्वं प्रातिपदिकत्वे तत्करणं
व्यर्थं स्यात् प्रातिपदिकस्य गुणाप्रसक्तेः दीर्घकरणाच्च
प्रातिपदिकत्वम् आर्द्धधातुकयकारे धातोः दीर्घसम्भवेन
दीर्घपाठो वृथा स्यात् अत उभयरूपत्वम् ।

कण्डू स्त्री कण्डूय--क्विप् अलोपयलोपौ सम्पदा०

क्विप् । १ कण्डूयने गात्रघर्षणे (चुलकान) २ तत्साधनरोगे
(चुल्कुनी) “कपोलकण्डूं करिभिर्विनेतुम्” कुमा० ।
“सकण्डूः पिड़का श्यावा बहुस्वावा विचर्चिका”
मावप्र० ।

कण्डूकरी स्त्री कण्डूंकरोति कृ--ट । शूकशिम्ब्यां (आलकुशी) शब्दर०

कण्डूघ्न पु० कण्डूं हन्ति हन--ठक् । १ आरग्वधे (सोन्दाल)

२ गौरसर्षपे च राजनि० ।

कण्डूति स्त्री कण्डूय--भावे क्तिन् अलोपलोपौ । कण्डूयने

(चुलकान) हला० । “सुभग! त्वत्कथारम्मे कर्ण्णेकण्डूति
लालसा” सा० द० “कण्डूतिवन्मनसिजं विषहेत धीरः”
भाग० ७, ९, ४५ ।

कण्डूमका स्त्री “कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरा-

दिभिरभिहन्यते” सुश्रुतोक्ते कीटभेदे । कीटशब्दे विवृतिः

कण्डूयन न० कण्डूय--भावे ल्युट् । गात्रघर्षणभेदे (चुल-

कान) “कण्डूयनैर्दंशनिवारणैश्च” रघुः । “तद्भावभा-
विते चित्ते वल्लभस्य कथादिषु । मोद्वायितमिति प्राहुः-
कर्ण्णकण्डूयनादिकम्” । “नेशः कण्डूयनेऽङ्गानामासस-
नोत्थनचेष्टने” भाग० ३, ३१, २७ । दीक्षितस्य तत्साधन द्रव्यम्
“कृष्णविषाणां त्रिवलि पञ्चवलिं वोत्तानांदशायामाबध्नीते
पृष्ठ १६३३
तया कण्डूयनम्” कात्या० ७, ३, २९, ३० उक्तम् । “यदा
कण्डूरुत्पद्यते दीक्षितेन तया कण्डूयन कार्य्यम्” कर्कः ।
यजमानपत्न्यास्तु कण्डूयने । “पृथुमुखोयज्ञियवृक्षशङ्कुः
कण्डूयने” कात्या० ७, ५, ८ । “विपुलाग्रो यज्ञियवृक्षस्यो-
दुम्बरपलादेः शङ्कुः पत्न्याः कण्डूयनकर्मणि भवति
स च प्रादेशमात्रः” कर्कः । करणे ल्युट् । २ कण्डू-
यनसाधने स्त्रियां ङीप् । “कण्डूयन्यभिषेकेण प्रलिम्पते
“प्रपर्वतस्येति” कात्या० १५, ६, ८ । कण्डूयनी कृणवि-
षाणा” कर्कः ।

कण्डूया स्त्री कण्डूय--अ--स्त्रात्वात् टाप् । कण्डूयने ।

कण्डूरा स्त्री कण्डूं राति रा--क । (आलकुशी)

कपिकच्छ्वाम् अमरः ।

कण्डूल पु० कण्डू + अस्त्यर्थेलच् । १ कण्डूकारकेशूरणे । राजनि० २ कण्डूयुक्ते त्रि० ।

कण्डोल पु० कडि--ओलच् । १ नलादिनिर्मिते धान्यादिस्थापन

पात्रे (डोल) अमरः । २ उष्ट्रेपुंस्त्री० उणा० स्त्रियां
ङीष् । खार्थे कन् तत्रार्थे । कण्डीलकस्य पादाविव-
पादावस्य हस्त्या० नान्त्यलोपः । कण्डोलकपादः उष्ट्रपात् ।

कण्डोलवीणा स्त्री कण्डोल इव वीणा । (केँदड़ा) चण्डाल-

वीणायाम् अमरः । क्वचित् कटोलवीणेति पाठः ।

कण्डोली स्त्री कण्डोलस्तदाकारोऽस्त्यस्याः अच् गौ० ङीष् ।

चण्डालवीणायां (केँदड़ा) शब्दच० ।

कण्ड्वोघ पु० कण्डूनामोघो यस्मात् । १ शुककीटे शब्दच०

(शुओयापोका) तत्स्पर्शेहि देहे कण्डूसंघस्य जायमान-
त्वात्तस्य तथात्वम् ।

कण्व त्रि० कण--क्वन् । १ मेघाविनि निघ० । २ स्तोतरि त्रि०

“प्रदक्षिणो दिव्यः कण्वहोतारः” ऋ० ५, ४१, ४ । “कण्वाः-
स्तोतारः होतारः” भा० । “आतूर्षञ्च कण्वमन्तं नद्या-
विद्या” ऋ० ८, २, १२, “कण्वमन्तम् कणतिः शब्दकर्म्मा कण्वाः
स्तोतारः कण्वगोत्रा वा तैर्युक्तम्” भा० । येदे मस्य न वः ।
लोके कण्ववत् इत्येव । कण्यते अपोद्यते क्वन् । ३ पापे न०
“कण्वचिकोर्षायाम्” वार्त्ति० । पौरवे ३ नृपभेदे पु० । “ऋते-
योरन्तिनावोऽमूत्त्रयस्तस्यात्मजा नृपाः । सुमतिर्ध्रुवोऽ-
प्रतिरथः कण्वोऽप्रतिरथात्मजः । तस्य मेधातिथिस्तस्मात्
प्रस्कण्वाद्या द्विजातयः” भाग० ९, २०, २, ३ । काश्यप-
गोत्रोतपन्ने ५ मुनिभेदे स च गोत्रप्रवर्त्तकः । “कण्वानामा-
ङिरसाजमीढिकाण्वेति” आश्व० श्रौ० १२, १०१, “यामस्य
कण्वोऽअदुहत् प्रपीणां सहधारां पयसा मही गाम्”
बजु० १७, ७४, एतदधीतशाखायाः काण्वशाखात्वेन प्र-
सिद्धिः । “यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहु
र्वाजसंन्यस्ताः काण्वमाध्यन्दिनादयः” भाग० १२, ६, ६७ ।
तदपत्यस्य काण्वस्य शुक्लयजुर्वेदाध्येतृत्वमुक्तम् बहुषु अणो
लुक् । “पिबतो अश्विना मधु कण्वानां सवने सुतम्” ऋ०
८, ८, ३ अयञ्च मुनिः काश्यपगोत्रः “महर्षिं काश्यपं
द्रष्टुमथ कण्वं तपोधनम्” भा० आ० ६७ । तस्य चाश्रसः ।
“मालिनीमभितो राजन्नदीं पुण्यजलां तथा” तत्रोक्तेः
कण्वसुताशब्दे वक्ष्यमाणात् भा० वाक्याच्च हिमवत् प्रस्थे
मालिनीनदीतीरेऽस्ति । तस्याश्रमयात्रादौ पुण्यविशेषो यथा ।
“कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम् । धर्मा-
रण्यं हि तत् पुण्यमाद्यञ्च भरतर्षभ! । यत्र प्रविष्ट-
मात्रोवै सर्व्वपापैः प्रमुच्यते । अर्च्चयित्वा पितॄन् देवान्
नियतोनियताशनः । सर्व्वकामसमृद्धस्य यज्ञस्य फलमश्नुते”
भा० व० ८२ अ० । ६ स्तुत्ये त्रि० “स इदग्निः कण्वतमः कण्व-
सखार्य्यः” ऋ० १०, ११५, ५, “कण्वतमः स्तुत्यतमः” भा०

कण्वरथन्तर न० कण्वेन गीतं रथन्तरम् । सामगानभेदे ।

वैश्यस्तोमे “कण्वरथन्तरं पृष्ठं भवति” श्रुतिः तच्च साम
“पुनानः सोम” इत्यादिषु गीतम् उत्तरार्चि० ४ प्र
क० ३० दृश्यम् ।

कण्वसुता स्त्री कण्वस्य ऋषेः प्रातपालिता सुता ।

शकन्तुलायाम् सा च विश्वामित्रात् मेनकायामुत्पन्ना
जातमात्रा च तया परित्यक्ता शकुन्तैरक्षिता कण्वेन
प्रतिपालिता दुष्मन्तेन गान्धर्व्वविधिना व्यूढ़ा ।
कण्वदुहित्रादयोप्यत्र । तज्जन्मकथा भा० आ० ७१ अ०
“तप्यमानः किल पुरा विश्वामित्रो महातपाः । भृशं वै
तापयामास शक्रं सुरगणेश्वरम् । तपसा दोप्तवीर्य्यो
ऽयं स्थानान्मां च्यावयेदिति । भीतः पुरन्दरस्तस्मान्मे
नकामिदमब्रवीत् । गुणैरप्सरसां दिव्यैर्म्मोनके! त्वं विशि
ष्यसे, श्रेयो मे कुरु कल्याणि! यत्त्वां वक्ष्यामि तच्छूणु
असावादित्यसङ्काशो विश्वामित्रो महातपाः । तप्यमान-
स्तपो घोरं मम कम्पयते ममः । मेनके! तव भारोऽयं
विश्वामित्रः सुमध्यमे! । संशितात्मा सुदुर्धर्ष उग्रे
वपसि वर्त्तते । स मां न च्यावयेत् स्थानात्तं वै गत्वा
प्रलोभय । चर तस्य तपोविध्नं कुरु मे पियमुत्तमम् ।
रूपयौवनमाधुर्चचेष्टितस्मिवभाषितैः । लोभयित्वा
वरारीहे! तपसस्तं निवर्त्तय” तत्सहायतया वायुप्रेषणमुक्त्व
“कण्व उवाच । एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम्
प्रातिष्ठत तदा काले मेनका व्रायुना सह । अथापश्य
पृष्ठ १६३४
द्वरारोहा तपसा दग्धकिल्विषम् । विश्वामित्रं तप्य-
मानं मेनका भीरुराश्रमे । अभिवाद्य ततः सा तं प्रा-
क्रीडदृषिसन्निधौ । अपोवाह च वासोऽस्या मारुतः
शशिसन्निभम् । साऽगच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती ।
स्मयमानेव सव्रीडं मरुता वरवर्णिनी । पश्यतस्तस्य
तत्रर्षेरप्यग्निसमतेजसः । विश्वामित्रस्ततस्तान्तु विषमस्था-
मनिन्दिताम् । मृद्धीं वाससि संभ्रान्तां मेनकां मुनि-
सत्तमः । अनिर्द्देश्यवयोरूपामपश्यद्विवृतां तदा । तस्या
रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावसंसर्गां
तया कामवशङ्गतः । न्यमन्त्रयत चाप्येनां सा चाप्यैच्छद-
निन्दिता । तौ तत्र सुचिरं कालमुभौ व्याहरतां तदा ।
रममाणौ यथाकामं यथैकदिवसं तथा । जनयामास स
मुनिर्म्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये
मालिनीमभितो नदीम् । जातमुत्सृज्य तं गर्भं मेनका
मालिनीमनु । कृतकार्य्या ततस्तूर्णमगच्छच्छक्रसंसदम् ।
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं
शकुनाः समन्तात् पर्य्यवारयन् । नेमां हिंस्युर्व्वने बालां
क्रव्यादा मांसगृद्धिनः । पर्य्यरक्षन्त तां तत्र शकुन्त
मेनकात्मजाम् । उपस्प्रष्टुं गतश्चाहमपश्यं शयिता-
मिमाम् । निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ।
आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् । शरीरकृत्
प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेणैते त्रयोऽप्युक्ताः
पितरो धर्म्मशासने । निर्ज्जने तु वने यस्मात् शकुन्तै
परिवारिता । शकुन्तलेति नामास्याः कृतञ्चापि ततो
मया । एवं दुहितरं विद्धि मम विप्र! शकुन्तलाम् ।
शकुन्तला च पितरं मत्यते मामनिन्दिता” । तस्याश्च दुष्म-
न्तेन गान्धर्वबिधिना परिणयकया तत्रैवोक्ता ।

कण्वाय नामधातुः कण्व + तत्करणे क्यङ् आत्म० अक०

सेट् । कण्वं करोति कण्वायते अकण्वायिष्ट कण्वयाम्-
बभूव आस चक्रे । कण्वायितः कण्वाया ।

कत पु० कं जलं शुद्धं तनोति तन--ड । १ कतकवृक्षे २ ऋषिभेदे

च । कतस्य गोत्रापत्यम् गर्गा० यञ् । कात्य तद्गोत्रापत्ये
बहुत्वे तु तस्य लुक् कताः कतगोत्रापत्येषु ब० व० ।
यञन्तत्वात् यूनिफक् । कात्यायनः तद्गोत्रयुवापत्ये । तस्य
छात्राः छण् फकोलुक् । कातीयाः तदीयच्छात्रेषु बहु० व० ।
कतर्षेश्च विश्वामित्रादुत्पत्तिः विश्वामित्रपुत्रकथने
हरिवं० २७ अ० । “देवश्रवाः कतश्चैव यस्मात् कात्यायनाः
स्मृताः । शालाबत्यां, हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ।
साटातर्गालवश्चव मुद्गलश्चेति विश्रुताः । मधुच्छन्दोऽजयश्चैव-
देवलश्च तथाऽष्टकः । कच्छपोहारितश्चैव विश्वामित्रस्य ते
सुताः तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्”

कतक पु० तक--हासे बा० घ कस्य जलस्य तको हासः प्रकाशो

यस्मात् ५ ब० । (निर्माल्ली) वृक्षभेदे राजनि० । तस्य हि
फलसम्पर्कात् जलप्रसादः “फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति” मनुः । “कतकम्य
फलं नेत्र्यं जलनिर्म्मलताकरम् । वातश्लेष्महरं शीतं
मधुरं तुवरं गुरु” भावप्र० तद्गुणाद्युक्तम् । तस्य फलम्
अण् तस्य लुक् तत्फले न० । “जलप्रसादि कतकं तत्फलं
कतकं स्मृतम्” भावप्र० उक्तेः वृक्षपरत्वेऽपि न० अयञ्च
सुश्रुते काकोल्यादिरित्युपक्रम्य कतकगिलोड्येत्यादि-
ना मधुरवर्गे उक्तः ।

कतफल पु० कं तनोति प्रसन्नम् तन--ड तादृशं फलमस्य । कतकवृक्षे राजनि०

कतम त्रि० किम + डतम् । बहूनां मध्ये जात्यादिभिर्निर्द्धा-

रणार्थप्रश्नविषये एकस्मिन् पदार्थे “कतमा कतर्मक्, कतमत्
कतमत् साम, कतमः कतम उद्गीथः” छा० उ० । डतरा कतर
द्वयोर्मध्ये जात्यादिभिर्निर्द्धारणार्थप्रश्नविषये त्रि० “थद्येन-
मुज्झसि तदा कतरोवरस्ते” नैष० “अथैतयोः पथा कतरेण
चलितानामपि क्षूद्राण्यसकृदावर्त्तीनि भूतानि “छा० उ० ।
डररडतमान्तत्वादनयोः सर्व्वनामकार्य्यं कतमस्मै कतरस्मै
क्लीवे स्वमोरद्ड् कतमत् कतरत् “कतरन्नो गरीयो यद्वा
जयेम यदि वा नोजयेयुः” गीता । “कतमद्द्वैर थं युद्धं
यत्राजैषीर्धनञ्जयम्” “तथैव कतमद्युद्धं यस्मिन् कृष्णा-
जिता पुरा” भा० वि० ५० अ० । “कतरकतमौ कर्म्मधारये”
पा० उक्तेः कर्म० प्रकृतिस्वरः धारये ।

कतमाल पु० तम घञ् ह्रस्वः कस्य जलस्य तमाय शोषणा-

यालति पर्य्याप्नोति अ--ल--अच् । वह्नौ शब्दमाला तस्य
जलशोषणहेतुत्वात्तथात्वम् कचमालः खचमालः इत्यपि
पाठान्तरे तत्रार्थे पु० ।

कति त्रि० ब० व० किं परिमाणमेषां किम् + डति । संख्या

परिमाणविशेषविषयप्रश्नविषये पदार्थे । “कति देवाःत्री
च दश च” छा० उ० । अस्य संख्यावत्कार्य्यभागित्वात्
स्त्रियांन ङीप् । पूरणे डट् थुक्च । कतिथ कियत्संख्या-
पूरणे त्रि० स्त्रियां ङीप् । धाच् । कतिधा कियत्प्रकारे
अव्य० “कत्यस्य विष्ठाः कत्यक्षराणि कति हीमासः कतिधा
सगिन्न” यजु० २३, ५७ । वीप्सार्थे कारकवृत्तेस्ततः
शस । कतिशम कियद्वारादौ अव्य० कतिशो ददाति-
पृष्ठ १६३५

कतिपय त्रि० त्रि० कति + अयच् पुक् च । कतिशब्दार्थे

२ परिमिते च । “वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव” माघः
“कतिपयैः परिमितेः” मल्लि० । “संपत्स्यन्ते कतिपयदि-
नस्थायिहंसा दशार्णाः” मेघ० “पोटायुवतिस्तोककतिपये-
त्यादि० पा० सूत्रस्य प्रायिकत्वान्न उत्तरनिपातः” मल्लि० ।
अन्यत्र तु ब्राह्मण कतिपय इत्यादि । अस्य जसि वा शी
कतिपये कतिपया वा “परिष्कुर्वन्त्यर्थान् सहृदय धुरीणाः
कतिपये” रसगङ्गा० । “एवैवं समृद्धाः स्युः कतिपये
वापरा” शत० ब्रा० ५, १, ३, १० । अद्रव्यवाचित्वे अस्मात् वा
करणे पञ्चमी । कतिपयेन मुक्तः कतिपयान्सुमुक्तो वा समासे
तत्र पञ्चम्या अलुक् । द्रव्यपरत्वे तु कतिपयेन विषेण
मुक्त इत्येव “षट्कतिकतिपयचतुरामिति” पा० निर्देशात्
तस्याऽसं ख्यावाचकत्वेऽपि पूरण डट् थुक् च ।
कतिपयथ कतिपयपूरणार्थेत्रि० स्त्रियां ङीप् ।

कत्तृण कुत्सितं तृणं प्रा० स० कोः कदादेशः । १ पृश्नौ (चाकु-

लिया) मेदिनिः । २ कुम्भिकायां (पान--) रत्नमाला ३
सुगन्धितृणे अमरः । अस्य गुणादि भावप्र० उक्तम्
“कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा । भूतिकं व्या-
मपौरञ्च श्यामकं धूमगन्धिकम् । रौहिषं तुवरं तिक्तं
कठुपाकं व्यपोहति । हृत्कण्ठव्याधिपित्तास्रशूलकासकफ-
ज्वरान्” (सौगँधिया हिन्दिभाषा) ।

कत्तोय न० कुत्सितं तोयम् ईषद्वा तोयं यत्र । मद्ये त्रिका०

कत्त्रि त्रि० ब० व० कुत्सितास्त्रयः प्रा० स० कोः कद् । कुत्सितेषु

त्रिषु । ततो जातादौ ढकञ् कात्त्रेयक तज्जातादौ त्रि० ।

कत्त्र्यादि पु० पाणिन्युक्ते जाताद्यर्थे ढकञ्प्रत्ययनिमित्ते

शब्द समूहे स च गणः कत्त्रि उम्भि पुष्कर पुष्कल
मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या
ग्राम । (कुड़याया यलोपश्च) गणसूत्रस् ।

कत्थ श्लाघायाम् (आत्मगुणाविष्करणे) गृहीतकर्मकत्वात् अक०

भ्वा० आ० सेट् । कत्थते अकत्थिष्ट चकत्थे । कत्थमानः
कत्थनम् कत्था कत्थितम् । “गर्जितेन वृथा किं ते
कत्यितेन च मानुष! । कृत्वैतत् कर्म्मणा सर्वं
कत्थेथा मा चिरं कृथाः” भा० आ० १, १५३ अ० । “परो-
क्षमिव मे राजन्! कत्थसे शत्रुकर्षण!” भा० व० ७२ अ०
“कृत्वा कत्थिष्यते न कः” भट्टिः “जनस्य गोप्तास्मि विकत्थ-
मानः” भाग० ५, १२, ७ । आर्षप्रयोगे पदव्यत्ययात्
यर० । “तथाऽभिगम्य वित्त नि को विकत्थेद्विचक्षणः”
आ० वि० ५० अ० । प्रणापेऽपि सक० । कत्थन्त ।
उग्रपरुषं निरतं श्मशाने” भाग० ८, ७, २७ । “कत्थन्ते
प्रलपन्ति” श्रीधरः । वियेकेन कथने । “कोविकत्थितु-
मर्हति” आ० प० २५३३ । कर्त्तरि युच् कत्थनः ।

कत्पय न० कं सुखमिवाचरति क + क्विप् शतृ कत् सुखकरं

पयोऽस्य वेदे ग्नि० ड समा० । सुखकरजले । “त्वं चिदित्था
कत्पयं शयानम्” ऋ० ५, ३२, ६ । “कत्पयं सुखकरं
पयो यस्य तम्” भा० । निरुक्ते ६, ३ इमानृचमधि-
कृत्योक्तम् “सुखपयसं सुखमस्य पयः” इति लोके तु
कत्पथस् इत्ये ८ ।

कत्र शैथिल्ये अद० चुरा० उभ० अक० सेट् । कत्रयति ते

अचकत्रत् त । “तद्बलादन्त्यदोर्घश्च पुक् चेत्यङ्कापयत्यपि”
इत्युक्तेःवा दीर्घः पुक् च । कत्रापयति ते इत्यपि । कत्राम्
बभूव आस कचार चक्रे । एवं कत्थापयाम् बभूवेत्यादि ।

कत्सवर न० कद्--वैकल्ये स कत्सः विह्वलता व्रियते

वृअप् । स्कन्धे शब्दच० ।

कथ बाक्यरचनायां अद० चुरा० उभ० सक० सेट् ।

कथयति ते अचीकथत् त अचकथत् त । कथयाम् अभूव आस
चकार चक्रे । कथितः कथयित्वा कथयितुम्--कथनम् ।
कथा “तं जनाः कथयन्तीह यावत् भवति गौरियम्”
भा० अनु० ३१६८ “हन्त ते कथयिष्येऽमुमितिहासंपुरा-
तनम्” भा० ४, ४५, ९ । “कथाच्छलेन बालानां नीतिस्तदिह
कथ्यते” हितो० “यो मनुः कथ्यतेऽष्टमः” देवी० “प्रत्येकं
कथिताह्येताः संक्षेपेण द्विसप्ततिः” मनुः ।
  • अनु + अनुवादे कथितस्यकथने अन्वादेशे अनुकथयति अनुवदति
प्राद्युपसर्गे प्रकर्षादिना कथने अस्य ब्रुवर्थतया द्विकर्म-
कत्वम् तत्र गौणे कर्मणि लकारः ।

कथक त्रि० कथ--ण्वुल् । १ वाचके २ तत्त्वनिर्णयार्थं

वादरूपकथाकर्त्तरि च कथकस्य कथायां नियमविशेषः
खण्डने दर्शितः यथा ।
“अथ कथायां वादिनोनियममेतादृशं मन्यन्ते प्रमाणा-
दयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति
कथकाभ्यामभ्युपेयम् इति । तदपरे न क्षमन्ते । तथाहि प्रमा-
ष्णादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः,? कि
तदनभ्युपगच्छद्धां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्य-
नियतस्य तस्य प्रवर्त्तयितुमशक्यत्वात् १, उत कथकाभ्यां प्रव-
र्त्तनीयवाग्व्यवहारं प्रति हेतुभावात् २, उतलोकसिद्ध-
त्वात् ३ अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्ज-
कत्वात् ४ । न त्तावदाद्यः वदनभ्युपगच्छतोऽपि चार्व्वाकमा-
पृष्ठ १६३६
यमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात्
तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः ।
सोयमपूर्व्वः प्रमाणादिसत्त्वाभ्युपगमात्मा वाक्स्तम्भनमन्त्रो
भवताभ्यूहितो नूनं यस्य प्रभावाद्भगवता सुरगुरुणा लोका-
यतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा
नोपदिष्टाः, भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यं
नाभाषि । प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचो-
प्तङ्ग्यः तास्तु साधनबाधनक्षमा न भवन्ति तावतेति ब्रूम-
इति चेन्न प्रमाणाद्यनभ्युपगमप्रवर्त्तितत्वं तदीयसाधन-
बाधनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षण-
योगित्वमित्यवश्याभ्युपेयं भवता येनाभ्युपगम्यापि प्रमाणा-
दीनि प्रवर्त्तिताः मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्र-
माणादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरंस्तथाभूताइति
कथ्यन्ते । यदि त्वस्मद्वचसि सद्वचनाभासलक्षणं न भवान्
दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवता प्रव-
र्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्मा-
कमादरः अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्तितोऽयं
व्यवहारैत्येतावता भवदीयो व्यवहाराभास इत्यस्माभिरपि
वक्तुं शक्यतएव । ननु यदि प्रमाणादीनि न सन्ति व्यव-
हारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यवस्था वा कथं
स्यात् सर्व्वविधिनिषेधानां प्रमाणाधीनत्वात् । मैवम् ।
न ब्रूमोवयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथार-
भ्येति किन्नाम सन्ति न सन्ति वा प्रमाणादीनीत्यस्यां
चिन्तायामुदासीनौ । यथा स्वीकृत्य तानि भवता व्यवह्रियते
तथा व्यवहारिभिरेव कथा प्रवर्त्त्यतामिति । अन्यथा न
सन्ति प्रमाणादीनीति मतसस्माकमारोप्य यदिदम्भवता
दूषणमुक्तं तदपि न वक्तुं शक्यं कीदृशीं मर्य्यादामालम्ब्य
प्रवर्त्तितायां कथायां दूषणमुक्तं किं प्रमाणादीनां सत्त्व-
मभ्युपगम्योभाभ्यां प्रवर्त्तितायां कथायां उतासत्त्वमभ्यु-
वेत्यु अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य । न तावदाद्यः
अभ्युपगतप्रमाणादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवका-
शात् द्वितीये तु स्वतोऽप्यापत्तेः न तृतीयः तथैव कथान्त-
रस्य प्रसक्तः उभयाभ्यपगमानुरोधित्वाच्च कथानियमस्य ।
अन्यथा स्वाभिप्रायमालम्ब्य तेनापि तद्वचसि यात्कञ्चि-
द्वागात्मनि दूषणेऽभिहिते कस्य जयो व्यवतिष्टताम् प्रमा-
णाद्यभ्युपगन्तुरेव यावन्नियमभरयन्त्रणा महती स्यात् ।
तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन व्यवहार-
नियमे समयं बद्ध्वा कथायां प्रवर्त्तितायां भवतेदं दूषण-
मुक्तं युक्तमेव तथा सति स्यात् । योऽयं भवान् स्वाभिप्राय
मपि नावधारयितुं शक्तोऽतिदूरतस्तस्मिन् पराभिसन्धा
नावधारणप्रत्याशा । अथ वादीकृत्य दुर्वैतण्डिकं तस्मिन्
बोधोऽभिधीयतैत्येव नेष्यते शिष्यादयस्तु तस्य कथानधि-
कारं ज्ञाप्यन्ते अतएव भाष्यकारः “स पयोजनमनुयुक्तो यदि
प्रतिपद्यत” इत्याह स्मनतु प्रतिपद्यसैति । मैवम् शिष्यादीन्
प्रत्यपि चार्व्वाकादेर्दोषोऽयमित्येवाभिधातव्यम् । कथञ्च
तथास्यात् तस्य कथाप्रवेशाप्रवेशयोस्तद्बाधाक्षमत्वात्कथाया-
मेव हि निग्रहः । नापि द्वितीयः तथाहि स्यादप्येवं यदि
कथकप्रवर्त्तनीयवाग्व्यवहारं प्रति प्रमाणादीर्ना हेतुता
तत्सत्त्वानभ्युपगमे निवर्त्तेत नचैवं सम्भवति तथासति
तत्सत्त्वानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत
हेत्वनुपपत्तेः । उक्तश्चायमर्थो यन्माध्यमिकादिवाग्व्यव-
हाराणां स्वरूपापलापो न शक्यत इति । अथ मन्यसे
कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीना सत्त्वं
सत्त्वाच्चाभ्युपगमः यत्सत्तदभ्युपगम्यतैतिस्थितेरिति ।
मैवम् कयापि नियमस्थित्या प्रवृत्तायां कथायां
कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रामाणादीनां सत्त्वं सत्त्वा-
च्चाभ्युपगम भवता प्रसाध्यः कथनात्पूर्व्वं तत्तत्त्वावधारणं
वा परपराजयं वा अभिलषद्भ्यां कथकाम्यां यावता
विना तदभिलषितं न पर्य्यवस्यति तावदनुरोद्धव्यम् तच्च
व्यवहारनियमस्यानुबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्य-
तैति । व्यवहारनियमसमयमेव बध्नीतः सच प्रमाणेन
तर्केण च व्यवहर्त्तव्योवादिना प्रतिवादिनापि कथाङ्गतत्त्व-
ज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमं निग्रहस्थानं तस्य
दर्शनीयम् तद्व्युत्पादने प्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथा
द्वितीयस्यैव तादृशेतरौ च जेतृतया व्यवहर्त्तव्यौ, प्रामा-
णिकः पक्षस्तात्त्विकतया व्यवहर्त्तव्यैतादिरूपः । अत
एव वाग्व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः तथा
च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्त इति
प्रमाणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशं
द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यव-
स्थाजयसूलत्वेन व्यवहारनिममस्य स्वेच्छयैव परिगृ-
हीतत्वात् । नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूल-
त्वान्मूलापरिशुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फल-
विप्लवापत्तिः स्यात् । आविद्यविद्यभानानादिपारम्प-
र्य्यायातस्य लोकव्युत्पत्तिगृहीतसंवादस्य च तस्यान्य-
थाभावासम्भाव्यतालक्षणस्वतःसिद्धशुडत्वात् । न व प्रमा-
पृष्ठ १६३७
आदीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्त्तुमुचिता तादृश-
व्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः प्रमाणादिसत्ता-
मभ्युपेत्यापि तथा व्यवहारनियमव्यतिरके कथाप्रवृत्तिं
विना तर्त्त्वानर्णयस्य जयस्य वाऽभिलषितस्य कथकयोर-
पर्य्यवसानान् । नापि तृतीयः लोकव्यवहारो हि प्रमा-
णव्यवहारो वा स्यात् पामरादिसाघारणव्यवहारो बा ।
नाद्यः । विचारप्रवृत्तिमन्तरेण तस्य दुर्न्निरूपत्वात्
तदर्थमेव च पूर्व्वं नियमम्य गवेषणात् । नापि द्वितीयः
शरीरात्मतादीनामपि तथा सति भवता स्वीकर्त्तव्यताऽऽपा-
तात् । पश्चात्तद्विचारबाध्यतया नाभ्युपेयतैति चेत् तर्हि
प्रमाणादयोऽपि यदि विचारबाध्या भविष्यन्ति तदा नाभ्यु-
पेया एव अन्यथा तूपगन्तव्या इति लोकव्यवहारसिद्धतया
सत्त्वमभ्युपगम्यतैति तावन्न भवति । नापि चतुर्थः यादृ-
शोभवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथाया-
मालम्ब्यते तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणीदासीनै-
रस्माभिरप्यवलम्बनात् । तस्य यदि मां प्रति फलातिप्र-
सञ्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः” ।
“वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्य”
अनु० चि० । ३ कथोपजीविनि नाटकाचार्य्ये कथाप्राणे ।
शब्दरत्ना० ।

कथङ्कथिक त्रि० कथङ्कथमिति, प्रष्टृत्वेनास्त्यस्य कथम् कथम्

+ बा० ठन् टिलोषः । कथं कथमिति प्रश्रकारके ।
तस्यभावः तल् । कथङ्कथिकता पृच्छायां स्त्री हेमच० ।

कथङ्कारम् अव्य० कथम् + णमुल् । १ कथंकृत्वेत्यर्थे “कथङ्कारमना-

लम्बा कीर्त्तिर्द्यामधिरोहति” माघः “अन्यथैवंकथमित्थं-
सु सिद्धाप्रयोगश्चेत्” पा० सिद्धाप्रयोगः व्यथत्वात् प्रयो-
गानर्हः” सि० कौ० उक्तेः अनर्थकात् कृञः णमुल् ।
२ कथमित्यर्थे च ।

कथञ्चन अव्य० कथम् + चन मुग्वबोधः “असाकल्येतु

चिच्चन” इत्यमरीक्तेः पा० तादृशप्रत्ययाभावात् चन शब्दे--अच् ।
कथम् चनअसकलमिति पदद्वयमिति भेदः । चनशब्दे
विवृतिः । १ अमकले २ कथमित्यर्थे एकांशेनेत्यर्थे च । “न
विभागः कथञ्चन” स्मृतिः । “न वै जनोजातु कथञ्चन
व्रजेत्” भाग० १, ५, २० । “अनतिक्रमणीयो हि विधी
राजन् कथञ्चन” भा० स्त्री० ८ अ० । “पदार्थः पदृशा-
न्वेति विभागे न कथञ्चन” हरिकारिका ।

कथञ्चित् अव्य० । कथम + चित् भुव्वबो० पा० न चित् प्रत्ययः

“किन्तु चिदव्यय” असाकल्ये चिच्चनैत्यमरोक्तेः । “किंवृत्तं
चिदुत्तरम्” पा० उक्तेश्च पदद्वयमिदम् । १ असाकल्यान्विते
कथमित्यर्थे २ कष्टेनेत्यर्थे च “अधःकथञ्चिद्धृतभूमिभागः”
कुमा० । “कथञ्चित् फणिनां गणैरधः” भाघः । ततः स्वार्थे
विनया० ठक् तान्तत्वात् क । कथञ्चित्कः । कष्टभवे त्रि० ।

कथन्ता स्त्री कथम् + भावे तल् । किंप्रकारतायाम् ।

कथम् अव्य० किम् + प्रकारार्थे थमु कादेशश्च । कस्मिन् प्रका-

रेइत्यर्थे । “सानुबन्धाः कथं न स्युः सम्पदोऽपि निरा-
पदः” रघुः “अवाप्यते वा कथमन्यथा द्वयं नथाविघं प्रेम
पतिश्चतादृशः” कुमा० “कथं नु शक्योऽनुनयो महर्षेः”
रघुः “सा प्रक्रिया या कथमित्यपेक्षा” मीमा० तत्र
“कथमितीतिकर्त्तव्याकाङ्क्षा” कात्या० १, २, १८ सू० भा०
कर्कः । प्रसङ्गात् तत्र कुत्र कर्मणि कथमाकाङ्क्षोत्था-
प्येतिकर्त्तव्यरूपाङ्गस्य्यपेक्षास्ति कुत्र वा नास्ति तदेतत्
कात्यायनसूत्रभाष्ययोर्दर्शितमत्र प्रदर्श्यते । “अथेदंविचा-
र्यते द्विप्रकारं कर्म नित्यं काम्यं च तत्र नित्यं प्रकृत्येदं
विचार्यते किं सर्वाङ्गोपेतं कर्त्तव्यम्? उत यावन्त्यङ्गानि
कर्त्तुं शक्रोति तावद्भिरङ्गैरुपेतमिति? किं तावत् प्राप्तम्?
सर्वाङ्गोपेतमेव कर्त्तव्यमिति कुतः? भावनांशस्य कथम्भावस्य
सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य
फलवत्त्वात् अन्यथा अङ्गाम्नानस्य वैयर्थ्यापत्तेः तस्मात्
सर्वाङ्गोपेतमेव कर्त्तव्यमित्येवं प्राप्तआह । “विगुणे
फलनिर्वृत्तिरङ्गप्रधानभेदात्” कात्या० १, २, १८, सू० “नित्यक-
र्मणि अग्निहोत्रदर्शपूर्णमासादिके विगुणेऽपि अङ्गहोनेऽपि
कृते फलनिर्वृत्तिः प्रत्यवायपरिहाररूपस्य फलस्य
निष्पत्तिर्भवत्येव अङ्गप्रधानभेदात् यतोऽङ्गानि च
प्रधानानि च भिन्नानि नित्येषु चेतिकर्त्तव्यता नास्ति । कुत
इतिकर्त्तव्यता नास्ति? अपूर्वाभावात् अपूर्वप्रयुक्ता हीति
कर्त्तव्यता, सा च तस्मिन्नसति न भवितुमर्हति कथम अपूर्वा-
भावः? फलाभावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं
कल्य्यम् तच्चासति फले कल्पयितुं न शक्यते तस्मात् नित्येषु
यागस्यैव भाव्यत्वम् न फलस्य । तस्मात् पौर्ण्णमास्याममावा-
स्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतवदुपदिश्यते तेन
दृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि यैर्विना
प्रधानभूतयागनिष्पत्तिर्न भवति, अन्यथानुपपत्त्या,
तावद्भिरुपेतं प्रधानं कर्त्तव्यम् नाङ्गानि । अङ्गाम्लानि तु
काम्यप्रयोगार्थम् । अतोऽग्निकालपुरोडाशमात्रमादर-
णीयम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति । कथं
तर्हीदृशे निस्फले पुरुषस्यप्रवृत्तिः? इति चेत् उच्यते प्रत्य-
पृष्ठ १६३८
वायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था, विहिताकरणाद्धि
घ्रत्यवायः स्मर्यते । (मनुना) “अकुर्वन्विहितं कर्म प्रायश्चि-
त्तीयते नरः” इति अतोनित्यकर्मणी निष्फलत्वादपूर्वा
भावादितिकर्त्तव्यता नास्तीति हीनाङ्गस्यैव घ्रयोगैति
केचित् सिद्धान्तमाहुः । तदेतन्नोपपद्यते कथम्? भावनातो
हि तिस्र आकाङ्क्षा जायन्ते किं केन कथमिति, तत्र कथ
मितीतिकर्त्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मादत्राप्यस्तीति
कर्त्तव्यता । सत्यम्? अस्त्येवेहाप्याकाङ्क्षात्रयम् तथापि
किम् आकाङ्क्षायाः समानपदोपात्तेन यागेनैव पूरणात्त-
न्निर्वृत्त्युपयोगिन्येवेतिकर्त्तव्यता कथमाकाङ्क्षया गृह्य-
ते न त्वदृष्टोपयोगिप्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावा-
दिति चेत् न यागस्य स्वतोऽपुरुबार्थत्वेन प्रवृत्त्यन्यथानु-
पवत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्य
प्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् ननु सर्वेषाम-
भिमतः स्वर्गः किमिति न कल्प्यते? इति चेत् तस्य
शरीरारम्भहेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात्
प्रत्यवायपरिहारस्तु तैरपीष्यत एव । कथम्? तस्मिन् पापे
एतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सति
तदुपभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभाबात् ।
अमोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहित
फलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः । तस्मान्नित्या-
नि कर्माणि पापक्षयस्योषायत्वेन नोद्यमानानीतिकर्त्तव्य-
तामपेक्षन्त एव । धर्मशास्त्रेषु च यथैवाकरणे प्रत्य-
वायः स्मृतः तथैव करणादपि पापक्षयः स्मर्थते (मनुना)
“पूर्वां सन्ध्यां जपंस्तिष्ठन् नैशमेनोव्यपोहति” इत्यादिभिः
“नित्यनैमित्तिकैरेव कुर्वाणीदुरितक्षयमिति” च ।
तस्मान्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम् । तस्मान्
नित्यान्यपि कर्माणि सर्वाभिमतस्य पापक्षयस्योपाय-
त्वेन नोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव । ततश्च सर्व्वा-
ङ्क्षोपेतानामनुष्ठान कश्चिदपि सर्व्वदा कर्तुं न
शक्नोति । जीवनादिनिमित्ते च तानि विवीयन्ते
निमित्तस्य चैतदेव रूपं यत् तस्मिन् सति नैमित्तकमवश्यं
कर्त्तव्यम् तेन यावज्जीवं कर्त्तव्यम् सर्वाङ्गोपेतं
च कर्त्तव्यमिति दुःशकमेव तेन यथा शक्नुयादित्युपपद्यते
तत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सति नैमित्ति
कस्य कर्त्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्य
चिदङ्गस्यानुरोधेन सति निमित्ते नैमिसिकं न क्रियेत ततः
पबानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्या निमित्ते
सति विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्ते
अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाश-
क्त्युपसंहर्तव्यानि इतरथा प्रधानस्यावश्य कर्त्तव्यत्वं श्रुतं
हीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथा शक्त्युपसंह-
र्त्तव्यानि । नन्वेवं हीनाङ्गादपि प्रधानात् फलसिद्धे
रभ्युपनमात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीति मैवम्
शक्तस्व कामतोऽङ्गे त्यज्यमाने र्बगुण्यं स्यादेव । अङ्गोप-
देशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानि कर्तुं
शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीति शास्त्रा-
र्थोऽवधार्य्यते तावतैव शास्त्रवशात् फलनिष्पत्तिः इति
साधूक्तम् “विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदादिति” ।
एतच्च प्रयोगविध्यनुत्थाप्येष्वङ्गेषूच्यते यद्धि कुर्य्यादित्यु-
च्यते तत् यथाशक्तीत्युपबध्यते । यानि तु खभावसिद्धानि
विध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोके धनार्जनादि,
वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपेणैवाधिकारि
विशेषणत्वं द्रव्यवान् विद्यावानग्निमानिति । एतदुक्तं
भवति अङ्गं हि विधिबलादुषादीयते निमित्तानुरोधाद्वा
त्यज्यते उभयानुग्रहार्थं वा शक्तं प्रत्युपादीयते अशक्तं
प्रति त्यज्यते इति ना न्या गतिरस्ति तत्रोभयानुग्रहोयुक्तो
यदि सम्भवति, सम्भवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन्
सम्पादयेत् यथाशक्त्यवहन्यादिति आहवनीयादि स्वरूपं
तु नानेन विधिनोपादीयते तस्मादग्निमान् विद्यावान्
द्रववान् जीवंश्च यजेतेत्येवमाश्रीयते अतो विद्याग्निका-
लाद्यपरित्यागेनान्येषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम् ।
तथा चोक्तम तन्त्ररत्ने “यानि प्रयोनविधिना कर्त्तरुपादे-
यत्वेनाङ्गानि नोद्यन्ते तेषामेव शक्तिपरिमितत्वम् यावन्ति
शक्नुयात् तावन्ति कुर्य्यादिति यानि तु विध्यन्तरप्रयुक्तानि
स्वयंसिद्ध्वानि वाङ्गत्वेन गृह्यन्ते तानि स्वरूपत एवाधि
कारिविशेषणम् यथाग्न्यादीनि तेषामुपादानस्य प्रयोन
विधिनानुपादनान्न यावदुक्तीत्युपबन्धः सम्भवति । किन्तु
तदपेक्षोविधिस्तद्वन्तमेवाधिकरोति तेन सपस्त्रीकस्यार्वेयस्य
व्याख्यातोपात्तसं ख्याविशिष्टस्याग्निमतो विद्यावतः
पदोषादिकालस योगिनोऽधिकारोनान्यस्येति । एवं चाप्रति-
समाधेयाङ्गवैकल्येऽप्यग्न्यादिमानधिक्रियेतैव आधान तु
न कुर्य्यात्तस्य नैमितिकत्वादिति” प्रायसित्तविधानाच्च” सू०
प्रायश्चित्तविधानादप्येवं ज्ञाप्यते यद्विगुणेऽपि फलनिर्वृ-
त्तिर्भवतीति । यदि च विगुणात् फलं न स्यात्तर्हि
प्रायश्चित्तं न विदधीत न हि निष्लस्याङ्गैः कृत्य-
पृष्ठ १६३९
मस्ति अस्ति च विधानम् तस्माद्विगुणादपि फलं
भवतीति । येषां मते नित्येषु फलाभावेनापूर्व्वाभावात्
तदर्थेतिकर्त्तव्यता नास्ति तेषां प्रायश्चित्तविधानमत्यन्तानुप-
पन्नम् । सेतिकर्त्तव्यताके तु निमित्ते भेदने जाते
वैगुण्यात्तत्परिहारायापरं होमाख्यामङ्गं भिन्ने जुहोती-
त्यादिकमुत्पन्नं सत् क्रियत एव पक्षान्तरे त्वसत्यामिति
कर्त्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम् गुणहानि
र्हिवैगुण्यम् असति गुणे कस्य हानिः स्यात् ततश्चास्मत्पक्ष
एव प्रायश्चित्तविधानमुपपन्नमिति । “तथा च दृष्टम्” सू० ।
नित्यं कर्म यथा कथञ्चित् श्रुताङ्गपरित्यागेनापि यथाशक्त्य
ङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौ दृष्टम् । तथा हि “यत् पयो न
स्यात् केन जुहुयात्” इति ब्रीहियवाभ्यामित्यादि “न
वाइह तर्हि किञ्चचनासीदथैतदहूयतसत्यं श्रद्धया” इत्यन्तेन
ग्रन्थेन तथा “तदैव यादृक्कीदृक् च होतव्यमिति” शाखा-
न्तराच्च । तस्माद्विगुणेऽपि नित्य प्रत्यवायपरिहाररूपं
फलं भवति अत एवोक्तं कर्काचार्य्यैः “उपात्तदुरितक्षयो
वा उत्पत्स्यमानदुरितप्रतिबन्धो वा भवत्येवेति” ।
अथ काम्ये कर्मणि चिन्त्यते । काम्येऽपि विगुणे फलाभि
निष्पत्तिर्भवत्येव । यतस्तत्राप्यङ्गानि प्रधानानि च
भिन्नानि । अश्वमेधे च काम्ये प्रायश्चित्तविधानमप्यस्ति
अश्वं प्रकृत्य “अथातः प्रायश्चित्तीनां यद्यश्वोबडवां
स्कन्देद्वायव्यं पयोऽनु निर्वपेदथ यदि स्रामो विन्देदित्यादि
तथा पञ्चशारदीयेऽपि “उत्सृष्टान् पशून् प्रकृत्य ताण्ड्ये
प्रायश्चित्तविधानं दृश्यते “अपोनप्त्रियोऽप्सुमृते” इत्या-
दिकं यदि च विगुणादपि काम्यात् फलं न स्यात् प्रायश्चित्त
विधानं व्यर्थमेव स्यात् तथा च दृष्टं विगुणमपि काम्यं
फलोत्पादकं वेदे दृष्टम् । कारीरीमिष्टिं प्रकृत्य श्रूयत
“यदि वर्षेत्तावत्येव जुहुयादिति” अत्रासमाप्तायाम् एव
कारीर्यां तत्फलं वृष्टिरूपं वेदे दृष्टम् अतो विगुणे-
ऽपि काम्ये फलं सिध्यतीति पूर्ब्बपक्षिते सिद्धा-
न्तमाह । “न श्रुतिलक्षणत्वात्” सू० । यदुक्तम् विगुणे-
ऽपि काम्येफलं सिध्यतीति तन्न कुतः श्रुतिलक्षणत्वात्
काम्यस्य, यतः काम्य सगुणमेव सर्व्वाङ्गोपेतमेव श्रुत्या-
लक्षितम् फलसाधनत्वेन विहितम् तत्राङ्गलोपे काम्य-
मानफलस्यानुत्पत्तेः तत्र प्रधानस्य त्यागे यथा फलं
नास्ति एवमङ्गत्यागेऽप्रि, फलसाधनत्वं हि शास्त्रैकसम-
धिगसंततो यदङ्गं प्रधानं धा यावच्छब्दोपात्तम्तस्य लोपे
गाधनत्वं नास्ति अतो यदा सर्वाङ्गोपेतं कर्तुं शक्रोति
तदेव तत्र प्रवर्त्तेत न तु यथाशक्ति । न हि तत्राङ्ग-
त्यागे प्रमाणमस्ति प्रधानवाक्यम्, अत्यागेऽप्यविरोधात् न
हि तस्यावश्यकत्वं केनचिदुक्तं यतः औदासीन्यं न लभ्येत ।
कामश्रुतिस्तु समर्थेऽपि वर्त्तमाना श्रुत्यर्थतां न जहातीति
नाङ्गत्यागे प्रभवति । निमित्तश्रुतिस्तु निमित्ते सत्याक्रिय
माणे नैमित्तिके प्रोड्येतेति वैषम्यम् । अतोनिमित्ते
सति नित्यस्यावश्यकर्त्तव्यत्वबलात् सर्व्वदा सर्व्वाङ्गोपेतस्य
केनापि कर्तुमशक्यत्वाद्यथा शक्नुयात्तथा कुर्य्यादित्येवं
कल्यते काम्ये त्ववश्यकर्त्तव्यत्वाभावादेवं कल्पयितुं
न शक्यते अतः काम्यं विगुणं फलं न साधयत्ये वेति सिद्धम्”
कथमा योगे गर्हायां “विभाषा कथमि लिङ् च” पा० ।
लिङ् चात् लट् । “त्वंधर्मं त्यजेस्त्यजसि वा पक्षे
कालत्रयलकाराः । तत्र भविष्यति नित्यं ऌङ् भूते वेति
भेदः । कथं नाम तत्र भवान् धर्ममत्यक्ष्यत्” सि० कौ० ।
गर्हायामित्यनुर्त्तनाभावे अगर्हायामपीति प्राञ्चः । तेन
“मनस्तुयं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं
सः” इत्यादौ अगर्हायामपि लिङ् ।

कथमपि अव्य० कथम् च अपि च द्व० । १ अतिकष्टेनेत्यर्थे

२ अतिगौरवेणेत्यर्थे च । “विसृज्य कथमप्युमाम्” कुमा०
“कथमपि चरणोपलैश्चलद्भिः” माघः “तिष्ठद्भिः कथमपि”
किरा० । “कथमपि गुरुशोका मा रुदन् माङ्गलिक्यः”
भट्टिः । पदद्वयमित्येके ।

कथम्भाव पु० कमित्यस्य भावः । १ किं प्रकारतायाम्

भूप्राप्तौ घञ् ६ त० । २ कस्यचित् प्रकारस्य प्राप्तौ ३ कथमित्य-
पेक्षायाञ्च । कथमित्याकाङ्क्षया प्राप्तिर्यस्य । इतिकर्त्त-
व्यारूपे अङ्गे त्रि० कथं शब्दे कर्कव्याख्यायाम् उदा० ।

कथम्भूत त्रि० कथं किंप्रकारं भूतःप्राप्तः भू--प्राप्तौ क्त २ त० ।

१ किप्रकारप्राप्ते २ कीदृशे च ।

कथा स्त्री कथ--नि० अ । १ कथने, “अभितप्तमयोऽपा मादेव

भजते कैव कथा शरीरिणाम्” “आप्तागमानुमानाभ्यां
साध्यं त्वां प्रति का कथा” रघुः । “का कथा वाणस-
न्धाने ज्याशब्देनैव दूरतः” शकु० । “सत्त्वासत्त्वकथा
वृथा” खण्डनखा० । “कथाप्रसङ्गेन मिथः सखीमु-
खात्” नैष० । “कथाप्रसङ्गेन जनैरुदाहृतात्” किरा० ।
“प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।
परम्पराश्रया या स्यात् सा मताख्यायिका गुधेः”
इत्युक्तलक्षणे २ स्तोकसत्यप्रबन्धरूपे वाक्ये । प्रबन्धरूप-
वाक्यसमुदायत्मकत्वाच्च कादम्बर्य्यादीनां कथात्वं तत्र
पृष्ठ १६४०
शूद्रकनृपवृत्तान्तस्य सत्यत्वात् अन्यस्य सर्वस्य मिथ्या
मूतस्यैव कविना कल्पनेन प्रबन्धनात् । पक्षप्रतिपक्षोपन्धसेन
विचाररूपे ३ वाक्ये च । विचाराङ्गकथा हि त्रिविधा
वादजल्पवितण्डाभेदात् तत्र “प्रमाणतर्कसाधनोपलम्भः
सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो
यादः” । “यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोप-
लम्भोजल्पः” “स्वपक्षस्थापनाहीनो वितण्डा” गौ० सूत्रैः
वादादयो लक्षिता विशेषस्तत्तच्छब्दे वक्ष्यते । कथायां
साधुकथादि० ठक् । काथिक कथासाघौ त्रि० ।

कथादि पु० पाणिन्युक्ते तत्र साधावित्यर्थे ठक्प्रत्ययनिमित्ते

शब्दगणे स च गणः “कथा विकथा विश्वकथा सङ्कथा
वितण्डा कुष्ठविद् जनवाद जनेवाद जनोवाद वृत्ति संग्रह
गुण गण आयुर्वेद” ।

कथानक न० कथयत्यत्र कथ--बा० आनक् । (कहानि)

(गल्प) ख्याते कथाविशेषे यथा वेतालपञ्चविंशादि
तत्र उपाख्यानबाहुल्येन कथानकतया व्यवहारः ।

कथान्तर न० कथाया अन्तरम् अवकाशः । “कथावसरे

“स्मर्त्तव्योऽस्मि कथान्तरेषु भवता” मृच्छक० “स्मर्त्तव्योऽस्मिक-
थान्तरे” भा० व० १५१ अ० । अन्या कथा मयूर० नञा स०
अस्वपदविग्रह । २ अन्यस्यां कथायाम् वादान्तरे ।

कथापीठ स्त्री कथायाः पीठमिव । कथाप्रस्तावसूचके ग्रन्थमुखे ।

कथाप्रसङ्ग पु० कथायाः प्रसङ्गः । १ कथायामासक्तौ “कथा-

प्रसङ्गेन मिथः सखीमुखात्” मैष० । २ बिषबैद्ये त्रि०
विश्वः “कथाप्रसङ्गेनजनैरुदाहृतात्” किरा० । कथाप्रस-
ङ्गानां विषवैद्यानामिनैः प्रभुर्जनैरित्यर्थः । कथायां
प्रसङ्गो यस्य । ३ जल्पाके अनवतं गल्पकारके त्रि० शब्द-
रत्ना० । ४ वातुले” त्रि० मेदिनिः ।

कथाप्राण पु० कथया प्राणिति जीवति प्र + अन--अच् ।

कथोपजीविनि नाटकाचार्य्येशब्दर० ।

कथामुख न० कथाया आमुखम् । कथाप्रस्तावाख्ये ग्रन्थप्रारम्भांशवेदे ।

कथाशेष त्रि० कथा कथनमात्रं शेषोऽस्य । १ मृते मरुणाद्धि

जनस्य कथामात्रमवशिष्यते । एवं शब्दशेषनामशेष
कथावशेषादयोऽप्यत्र । अतएव नैषधे “कथासु शिष्य-
ध्वमिति प्रमील्य सः” मरणपरतया कथासु शिष्यध्व-
मिति प्रयुक्तम् । ६ त० । २ कथासमाप्तौ पु०

कथित त्रि० कथ--गौणकर्म्मासमभिव्याहारे मुख्ये कर्म्मणि-

क्त । १ उक्ते २ आख्यातादिना वाच्येऽर्थे च “अकथितञ्च”
पा० । ३ किञ्चिद्रूपेण प्रतिपादिते त्रि० ४ परमेश्वरे पु०
सर्व्वेभ्यः परत्वेन तस्य कथितत्वात्तथात्वम् । “इन्द्रियंश्यः
पराह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धे-
रात्मा महान् परः । महतः परमव्यक्तमव्यक्तात् पुरुषः
परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः”
इत्यनेनेश्वरस्यैव सर्व्वेभ्यः परत्वेन कथितत्वम् । अतएव
“संसारमूतः कथितः” विष्णुसं० तस्य सहस्रनामसु ४ कथित
इत्येकं नाम व्याख्यातं च भाष्येउक्तरूपेणैव, गौणे कर्म्मणि
क्त । यस्यावबोधाय कश्चिदर्थः प्रतिपाद्यते ५ तस्मिन्नर्थेत्रि०
भावे क्त । ६ कथने न० । “पूर्ब्बवृत्तकथितैः पुराविदः” रघः ।

कथितपदता स्त्री कथितं पूर्ब्बमुक्तं पदं यत्र वाक्ये तस्य भावः

तल् । अलङ्कारोक्ते पुनरुक्ततारूपे वाक्यदोषभेदे “अधिक-
न्थूनकथितपदता हतवृत्तता” सा० द० वाक्यमात्रगत-
दोषगणनायामुक्तम् “रतिलीलाश्रमं भिन्ते सलील-
मनिलो वहन्” अत्र लीलाशब्दस्य द्विःप्रयोगात्
कथितपदत्वं वाक्ये दीषः उद्देश्यप्रतिनिर्द्देश्ये तु नायं
दोषः । यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च”
इत्यादौ ताम्रशब्दस्योद्देश्यप्रतिनिर्द्देश्यतया नोक्तदोषः ।

कथीकृत त्रि० अकथा कथा सम्पद्यमाना क्रियते स्त्व कथा +

च्वि--कृ--क्त । कथामात्रावशेषिते “अवगम्य कथी
कृतं वपुः” कुमा०

कद रोदने, वैक्लव्ये अक० आह्वाने मक० भ्वा० इदित् पर०

सट् । कन्दति अकन्दीत् । चकन्द कन्दनम् प्रनिकन्दति

कद विह्वलीभावे दिवा० आत्म० अक० सेट् । कदयते

अकदिष्ट । चकदे । घटादि णिच्--कदयति ते । कदनम्
णिच्--ल्युट् । कदनम् कद्यतेः कृदयतेर्वा क्विप् कद् ।

कद् अव्य० । कद--क्विप । किंशब्दार्थे । “कदु ब्रव आहनो

वीच्या नॄन्” ऋ० १०, १०, ६, न यत् पुरा चकृमा कद्ध”
ऋ० १०, ४, “कद्ध कदा खलु” भा० । कदू च स्या
कृतम् । “कदू महीरधृष्टा” ऋ० ८, ६६, ९, १० । “कदू
“कदा खलु” भा० ।

कद पु० कं ददाति दा--क । १ मेघे शब्दर० २ जलदायके ३ सुखदायके च त्रि० ।

कदक न० कदः मेघ इव कायति प्रकाशते उपारभागं

अम्बराच्छादकत्वात् कै--क । १ विताने (चाँदोया) हेम० ।

कदक्षर न० कुत्सितमक्षरम् कोः कद् । कुतसितवर्णे ।

कदग्नि पु० कुत्सितोऽग्निः कोः कद् । मन्दाग्नौ । बहु० ।

मन्दाग्नियुक्ते त्रि० ।

कदध्वन् कुत्सितोऽध्वा कोः कद् न समा० । दुष्टपथे

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/क&oldid=321296" इत्यस्माद् प्रतिप्राप्तम्