पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्याधरीयुग्मकथामाख्याय गोमुखः । नरवाहनदत्तं तमुवाच सचिवग्रणीः ॥
सहन्तेऽत्र लोकद्वयहितैषिणः। सामान्या अपि कामादेरावेगं कृतबुद्धयः ॥
शूरवर्माख्यो बभूव कुलपुत्रकः। राज्ञः कुळधराख्यस्य सेवकः ख्यातपौरुषः ॥
'दागतो जातु प्रविष्टोऽशङ्कितं गृहे । भार्या स्वेनैव मित्रेण ददर्श स्वैरसंगताम् ॥
यम्य स क्रोधं चिन्तयामास धैर्यतः । किं मित्रद्रोहिणैतेन पशुना निहतेन मे ॥
यानया वापि पापया निगृहीतया । किं करोम्यहमप्येनमात्मानं पापभागिनम् ॥
ध्य परित्यज्य तावुभावप्युवाच सः । हन्यामहं तं युवयोर्यु पश्येयं पुनः पुनः ॥
ऽयमितो भूयो मम लोचनगोचरम् । इत्युक्त्वा तेन मुक्तौ तौ ययतुः कापि दूरतः ॥
यां परिणीयाभूच्छूरवर्मा सुनिर्युतः । एवं देव जितक्रोधो न दुःखस्यास्पदीभवेत् ॥
ध विपदा देव जातु न बाध्यते । तिरश्वामपि हि प्रज्ञा श्रेयसे न पराक्रमः ॥
श्वण्विमां सिंहवृषभादिगतां कथाम् । आसीत्कोऽपि वणिक्पुत्रो धनवान्नगरे क्कचित् ॥ १
। वणिज्यार्थं गच्छतो मथुरां पुरीम् । भीरवोढा युगं कर्षन्भरेण युगभङ्गतः ॥
पवणोद्धृतकर्दमे स्खलितः पथि । संजीवकाख्यो वृषभः पपाताद्धेर्वचूर्णितैः ॥
आतनिश्रेष्टमसिद्धोस्थापनक्रमः। निराशस्तं चिरात्यक्त्वा वणिक्पुत्रो जगाम सः ॥
जीवको दैवसमाश्वस्तो वृषः शनैः उत्थाय शान्सुमृदूनश्नन्प्रकृतिमाप्तवान् ॥
यमुनातीरं हरितानि तृणानि सः । खन्स्वच्छन्दचारी सन्पुष्टङ्गो बलवानभूत् ॥
नककुदो माद्यन्हरदृषोपमः । शृङ्गोत्पाटितवल्मीकः स च तत्रोन्नदन्मुहुः ॥
चाभवत्तत्र नातिदूरे वनान्तरे । सिंहः पिङ्गलको नाम बिक्रमाक्रान्तकाननः ॥
तस्यास्तां मूत्रिणौ जम्बुकावुभौ । एको दमनको क्रम तथा करटकोऽपरः ॥
। जातु तोयार्थमागच्छन्यमुनातटम् । तस्यारान्नादमनैषीत्संजीवककञ्झतः ॥
श्रुतपूर्व तं तन्नादं दिश्च मूर्छितम् । स सिहोऽचिन्तयस्कस्य बत नादोऽयमीदृशः ॥
महत्सर्वं किंचित्तिष्टत्यवैमि तत् । तद् िदृष्चैव मां हन्याद्वनाद्वापि प्रवासयेत् ॥
ऽपीतपानीय एव गत्वा वनं दृतम् । भीतः सिंहो निगृह्यासीदाकारमनुयायिषु ॥
ज्ञो दमनकः स सत्री तस्य जम्बुकः। तमवोचत्करटकं द्वितीयं मत्रिणं रहः॥
मी पयः पातुं गतोऽपीत्वैव तत्कथम् । आगतस्त्वरितं भद्र प्रष्टव्योऽत्रैष कारणम् ॥
रटकोऽघदीव्यापारोऽस्माकमेष कः। श्रुतस्त्वया न वृत्तान्तः किं कीलोत्पदिनः कपेः ॥ २
जापि केनापि वणिजा देवतागृहम् । कर्तुं प्रारब्धमभवद्भरिसंभृतदारुकम् ॥
करः काष्ठं क्रकचोर्वार्धताटितम् । दत्तान्तःकीलयन्त्रं ते स्थापयित्वा गृहं ययुः ॥
त्य तत्रैको वानरश्चापरोत्प्लुतः। कीलव्यस्तविभागेऽपि काष्ठे तस्मिन्नुपाविशत् ॥
तरे मुखे मृत्योरिव तत्रोपविश्य च । झीलमुत्पाटयामास हस्ताभ्यां निष्प्रयोजनम् ॥
खातकीलेन सह काष्ठेन तेन च । तद्भगद्वयसंघट्टपीडिताङ्गो ममार सः ॥
यस्य यत्कर्म स तत्कुर्वन्विनश्यति । तस्माकि मृगराजस्य विज्ञातेनाशयेन नः ॥
टकाच्छुत्वा धीरो दमनकोऽब्रवीत् । अन्तर्भूय प्रभोः प्रायो विशेषः सर्वदा बुधैः ॥
नाम न कुर्वीत केचलोदरपूरणम् । एवं दमनकेनोक्ते साधुः करटकोऽब्रवीत् ॥
तिप्रवेशो यो न धर्मः सेवकस्य सः। इति चोक्तः करटकेनेदं दसनकोऽभ्यधात् ॥
मानुरूपं हि फलं सर्वोऽपि वाञ्छति । श्व तुष्ययस्थिमात्रेण केसरी धवति द्विपे ॥
भव करटकोऽवादीदेवं कृते यदि । कुप्यति प्रत्युत स्वामी तद्विशेषफलं कुतः ॥