पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योपविष्टश्च सिंहं पिङ्गळकं स तम् । स्वामिनं कृतसत्कारं क्षणदेवं व्यजिज्ञपत् ॥
मगतस्तावदेव भूयो हितस्तव । हितः परोऽपि स्वीकार्यों हेयः स्वोऽप्यहितः पुनः ॥
यतोऽषि मूल्येन मार्जारः पोष्यते हितः। अहित हन्यते यत्नाढ्यहजातोsपि मूषकः ॥
यं च हितैषिभ्यो भृत्येभ्यो भूतिमिच्छता । अपृष्टैरपि कर्तव्यं तैश्च काले हितं प्रभोः ॥
सिषि चेदेव न कुप्यसि न निहुषे । पृच्छामि तदहं किंचिन्नचोद्वेगं करोषि चेत् ॥
मनकनोक्तः सिंहः पिङ्गलकोऽब्रवीत् । विश्वासार्हऽसि भक्तोऽसि तन्निःशङ्कं त्वयोच्यताम् ॥
झलकेनोक्तेऽवोचद्दमनकोऽथ सः । देव पनीयपानार्थं तृषितो गतवानसि ॥
जलः किं त्वमागतो विमना इव । एतत्तद्वचनं श्रुत्वा स मृगेन्द्रो व्यचिन्तयत् ॥
iऽस्म्यमुना तर्हिक भक्तस्यास्य निगृह्यते । इत्यालोच्याब्रवीत्तं स ऋणु गोप्यं न तेऽस्ति मे ॥
‘गते नात्र नादोऽपूर्वः श्रुतो मया । स चास्मदधिकस्योभो जाने सत्त्वस्य कस्यचित् ॥
शब्दनुरूपेण प्रायेण प्राणिना यतः । प्रजापतेर्विचित्रो हि प्राणिसर्गेऽधिकाधिकः ॥
हे प्रविष्टेन न शरीरं न मे वनम् । तस्मादितो मयान्यत्र गन्तव्यं कानने कचित् ॥
दिनमाह स्म सिंहं दमनकोऽथ तम् । शूरः सन्नियता देव किं वनं त्यक्तुमिच्छसि ॥
भज्यते सेतुः स्नेहः कर्णेजपेन तु । अरक्षणेन मन्त्रं च शब्दमात्रेण कातरः ॥
शब्दास्ते ते हि भवन्त्येव भयंकराः। परमार्थमविज्ञाय न भेतव्यमतः प्रभो ॥
अ भेरीगोमायुकथेयं श्रूयतां त्वया । कोऽपि कापि वनोद्देशे गोमायुरभवत्पुरा ॥
यार्थी भ्रमन्वृत्तयुद्धां प्राप्य भुवं ध्वनिम् । गम्भीरमेकतः श्रुत्वा भीतो दृष्टिं ततो ददौ ॥
श्चरौ भेरीमपश्यत्पतितस्थिताम् । किमीदृशोऽयं प्राणी स्यात्कोऽप्येवंरूपशब्दकृत् ॥
चिन्तयन्हृष्टा निःस्पन्दां तामुपागतः । यावत्पश्यति तावत्स नायं प्रणीत्यबुध्यत ॥
ऋच्छरस्तम्बहतचर्मपुटोद्भवम् । शब्दं निरूप्य तस्यां च स गोमायुर्जहौ भयम् ॥
चिद्रक्ष्यसनान्तरित्युत्पाट्य स पुष्करम् । प्रविश्य वीक्षते यावत्केवले दारुचर्मणी ॥
शब्दमात्रेण किं बिभ्यति भवादृशाः। मन्यसे यदि तत्तत्र तद्विज्ञातुं व्रजाम्यहम् ॥
वान्मनको गच्छ शक्तोऽसि चेदिति । गदितस्तेन सिंहेन स ययौ यमुनातटम् ॥
ब्दानुसारेण यावत्स्वैरं स गच्छति । तावतृणानि खादन्तं वृषभं तं ददर्श सः ॥
चान्तिकं तस्य कृत्वा तेन च संविदम् । गत्वा तस्मै स सिंहाय यथावस्तु शशंस तत् ॥
स त्वया दृष्टः संस्तवश्च कृतो यदि । तदिहानय तं युक्त्या तावत्पश्यामि कीदृशः ॥
वा स प्रहृष्टस्तं सिंहः पिङ्गलकस्ततः । वृषस्य प्राहिणोत्तस्य पार्श्व दमनकं पुनः ॥
यति तुष्टस्त्वामस्मत्स्वामी मृगाधिपः। इति गत्वा दमनकेनोक्तः स वृषभो भयात् ॥
r प्रतिपेदे तत्तद् गत्वा पुनर्वनम्। तं निजस्वामिनं सिंहं तस्याभयमदापयत् ॥
येन चाश्वास्य ततः संजीवकं स तम् । वृषभं तं दमनकोऽनैषीत्केसरिणोऽन्तिकम् ॥
गतं तं प्रणतं दृष्ट्वा सिंहः कृतादरः । उवाचेहैव तिष्ठ त्वं मत्पार्ये निर्भयोऽधुना ॥
तेन तत्रस्थेनाहृतः स तथा क्रमात् । उक्ष्णा यथान्य विमुखस्तद्वशोऽभूदस केसरी ॥
मनकोऽवादीत्खिन्नः करटकं रहः। पश्य संजीवकहृतः स्वामी नाबामवेक्षते ॥
वामिषं भुले न भागं नौ प्रयच्छति । मूढबुद्धिः प्रभुश्चायमुक्ष्णानेनाद्य शिक्ष्यते ॥
मयैव दोषोऽयं यदेतं वृषमानयम् । तत्तथाहं करिष्यामि यथोक्षायं विनद्यति ॥
व्यसनाचायं निवत्स्यैति यथा प्रभुः । एतदमनकाच्छुत्वा वचः करटकोऽथ सः ॥