पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२ ।]
४६५
शशाकवतीलम्बकः १२ ।

लतः श्रुत्वा विमृशन्बहुधापि सः। नाज्ञासीत्तद्यदा राजा तूष्णीकः प्रययौ तदा ॥ ६०
सकूटस्थो वेतालो विहसन्हृदि । मृतपूरुषदेहान्तर्नविष्टः समचिन्तयत् ॥ ६१
जा महाप्रश्नं वेत्यस्मिन्दातुमुत्तरम् । तेन तूष्णीं व्रजत्येष हृष्टोऽतिचतुरैः पदैः ॥ ६२
धयितुं शक्यः सत्वराशिरयं परम्। क्रीडन्भिक्षुः स चास्माभिरियतैव न शाम्यति ॥ ६३
चयित्वा तं दुरात्मानमुपायतः । तत्सिद्धिं भाविकल्याणे राजन्यस्मिन्निवेशये ॥ ६४
च्य स वेतालो नृपं तमवदत्तदा । राजन्कृष्णनिशघोरे श्मशानेऽस्मिन्गतागतैः ॥ ६५
क्रुष्टः सुखार्हस्त्वं न विकल्पश्च कोऽपि ते । तदाश्रयेण धैर्येण तुष्टोऽहममुना तव ॥ ६६
if नयेदानीं निर्गच्छाम्यमुतो ह्यहम् । इदं तु श्रुणु यद्वच्मि हितं तव कुरुष्व च ॥ ६७
मेतद्भवता यस्यार्थे नृकलेवरम् । कुभिक्षुः सोऽद्य मामस्मिन्समाहूयार्चयिष्यति ॥ ६८
चिकीर्पश्च त्वामेव स शठस्ततः । भूमौ प्रणाममष्टाभिरदैः कुर्विति वक्ष्यति ॥ ६९
दर्शय तावन्मे करिष्येऽहैं तथैव तत् । इति सोऽपि महाराज वक्तव्यः श्रमणस्त्वया ॥ ७०
नेपत्य भूतौ स प्रणामं यावदेव ते । दर्शयिष्यति तावत्त्वं छिन्द्यास्तस्यासिना शिरः ॥ ७१
वेद्याधरैश्वर्यसिद्धिर्या तस्य वाञ्छिता । तां त्वं प्राप्स्यसि भुङ्मां भुवं तदुपहरतः ॥ ७२
या तु स भिक्षुस्त्वामुपहारीकरिष्यति । एतदर्थं कृतो विन्नस्तवात्रेयचिरं मया ॥ ७३
द्धरस्तु ते गच्छेत्युक्त्वा तस्यांसपृष्ठगात् । निर्गत्य स ययौ तस्माद्रेतालः प्रेतकायतः ॥ ७४
अथ स नरपतिस्तं पीतवेताळवाक्याच्छूणमहितमेव क्षान्तिशीतं विचिन्त्य ।
वटविटपितरौ तत्तस्य पार्श्व प्रतस्थे मृतपुरुषशरीरं तवृहीत्वा प्रहृष्टः ॥ ७५

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके एकत्रिंशस्तरङ्गः


_____


द्वात्रिंशस्तरङ्गः ।


(पकविंशो वेतालः। )


स्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः । स त्रिविक्रमसेनोऽत्र प्रप स्कन्धे शवं वहम् ॥ १
तं च श्रमण मार्गाभिमुखमेककम् । कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूळगम् ॥ २
ग्लप्तस्थले गौरेणास्थिचूर्णेन निर्मिते । मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥ ३
शैलप्रदीपाढ्ये हुतपार्श्वस्थवर्तिनि । संभृतोचितसंभारे स्वेष्टदैवतपूजने ॥ ४
Tच स तं राजा सोऽपि भिक्षुर्विलोक्य तम् । आनीतमटकं हर्षादुत्थायोवाच संस्तुवन् ॥ ५
रो से महाराज विहितोऽनुग्रहस्त्वया । त्वादृशाः क्क क्क चेष्टेयं देशकालौ क चेदृशौ ॥ ६
उस्पं सत्यमेवाहुर्मुख्यं वां कुलभूभृताम् । एवमात्मानपेक्षेण परार्थे येन साध्यते ॥ ७
व महत्त्वं च महतामुच्यते बुधैः । प्रतिपन्नादचळनं प्राणानामययेऽपि यत् ॥ ८
ब्रुवन्स सिद्धार्थमानी भिक्षुर्महीपतेः । तस्यावतारयामास स्कन्धात्तं मटकं तदा ॥ ९
यित्वा समालभ्य बद्धमाल्यं विधाय च । मटकं मण्डलस्यान्तः स्यपयास तस्य तत् ॥ १०
जूलितगात्रश्च केशयज्ञोपवीतभृत् । प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणम् ॥ ११
उन्मत्रबलाहृतं प्रवेश्य नृकलेवरे । तं वेताळवरं भिक्षुः पूजयामास स क्रमात् ॥ १२
तस्मै कपालार्घपात्रेण।यै सुनिर्मलैः। नरदन्तैरहैस्ततः पुष्पं सुगन्धि च विलेपनम् ॥ १३
| मानुषनेत्रैश्च धूपं मांसैर्बलिं तथा । समाप्य पूजां राजानं तमुवाच स पार्श्वगम् ॥ १४
न्निहस्य मजाधिराजस्य कुतसंनिधेः । प्रणामभट्रैरष्टाभिर्निपत्य कुरु भूतळे ॥ १५
भिप्रेतसिद्धिं ते दास्यत्येष वरप्रदः । श्रुत्वैतरस्सृतबेतालबचा राजानबीस तम् ॥ १६
जानामि तत्पूर्वं प्रदर्शयतु मे भवान् । ततस्तथैव तदहं करिष्ये भगवन्निति ॥ १७
दर्शयितुं याथरस भिक्षुः पतितो भुवि । तावत्खङ्गप्रहारेण स राजास्य शिरोऽच्छिनत् ॥ १८