पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ१: 1 I०५ सरस का।चत् । मत्यास्तत्र पलायन्त तस्य दृष्टपथद्यात् ॥ ७९
या तन्स मत्स्यानब्रवीद्वकः । इहागतो मत्स्यघाती पुरुषः कोऽपि जालवान् ॥ ८०
युष्मान्गृहीत्वा निहनिष्यति । तत्कुरुध्वं मम वचो विश्वासो वोऽस्ति चेन्मयि ॥ ८१
Rः स्वच्छमज्ञातमिह धीवरैः। एत तत्र निवासार्थं नीत्वैकैकं क्षिपामि वः ॥ ८२
रूचे मत्स्यैस्तैर्जडबुद्धिभिः । एवं कुरुष्व विश्वस्ता वयं त्वय्यखिला इति ॥ ८३
5कं मत्स्यानीत्वा शिलातले । विन्यस्य भक्षयामास स बहून्विप्रलम्भकः ॥ ८४
तं तं मकरस्तत्सरोगतः । एको बकं तं पप्रच्छ नयसि क तिमीनिति ॥ ८५
ह बको मत्स्यानुवाच यत् । तेन भीतो झषोऽवोचत्स मामपि नयेति तम् ॥ ८६
गर्धान्धबुद्धिरादाय तं बकः। उपत्य प्रापयति तद्यावद्वध्यशिलातलम् ॥ ८७
सास्थिशकलान्यत्र वीक्ष्य सः। तं बुध्यते स्म मकरो बकं विश्वस्य भक्षकम् ॥ ८८
न्यस्तमात्रस्तस्य स तत्क्षणम् । बकस्य मकरो धीमांश्चकर्ताविह्वलः शिरः ॥ ८९
स्यानां यथावत्स शशंस तत् । ते चप्यभिननन्दुस्तं तुष्टाः प्राणप्रदायिनम् ॥ ९०
तस्मान्निष्प्रज्ञस्य बलेन किम् । एतां च सिंहशशयोः कथामत्रापरां शृणु ॥ ९१
सिंहएकवीरोऽपराजितः । स च यं यं ददर्शात्र सत्त्वं तं तं न्यपातयत् ॥ ९२
तः सर्वैः संभूयान्न मृगादिभिः। आहराय तवैकैकं प्रेषयामो दिने दिने ॥ ९३
Hत्वा स्वार्थहानिं करोषि किम् । इति तद्वचनं सिंहः स तथेत्यन्घमन्यत ॥ ९४
फैकं तस्मिन्नन्वहमश्नति । एकदा शशकस्यागाद्वार एकस्य तत्कृते ॥ ९५
+ गच्छशशो धीमानचिन्तयत् । स धीरो यो न संमोहमापत्कालेऽपि गच्छति ॥ ९६
यौ तद्युक्तं तावत्करोम्यहम् । इत्यालोच्य स ते सिंहं विलम्ब्य शशकोऽभ्यगात् ॥ ९७
स्बेन केसरी निजगाद सः । अरे वेला व्यतिक्रान्ता ममाहारे कथं स्वया ॥ ९८
कें वा कर्तव्यं ते मया शठ। इत्युक्तवन्तं तं सिंहं प्रह्वः स शशकोऽब्रवीत् ॥ ९९
भोऽयं स्ववशो नाहमद्य यत् । मार्गे विधार्य सिंहेन द्वितीयेनोज्झितश्चिरात् ॥ १००
लाङ्गलं सिंहः क्रोधारुणेक्षणः। सोऽब्रवीत्को द्वितीयोऽसौ सिंहो मे दर्यतां त्वया ॥१०१
| देवेत्युक्त्वा सोऽपि निनाय तम् । तथेत्यन्वागतं सिंहं दूरं कूपान्तिकं शशः ॥ १०२

  1. पश्येयुक्तस्तत्र च तेन सः। शशकेन क्रुधा गर्जन्सिहोऽन्तः कूपमैक्षत ॥ १०३

तोये स्वं प्रतिबिम्बं निशम्य च । स्वगर्जितप्रतिरवं मत्वा तत्रातिगर्जितम् ॥ १०४
पेन तद्वधाय मृगाधिपः । आस्मानमक्षिपत्कूपे मूढोऽत्रैव व्यपादि च ॥ १०५
तीर्थे मृत्योरुत्तार्य चाखिलान् । मृगान्नात्वा तदाख्याय स्ववृत्तं ताननन्दयत् ॥ १०६
मं बलं न तु पराक्रमः । यप्रभावेण निहतः शशकेनापि केसरी ॥ १०७
व प्रज्ञया स्वमभीप्सितम् । एवं दमनकेनोक्ते तूष्णीं करटकोऽभवत् ॥ १०८
"पि तस्य पिङ्गलकस्य सः। सिंहस्य स्वप्रभोरासीदन्तिके दुर्मना इव ॥ १०९
तेन तमुवाच जनान्तिकम् । बुद्ध्वा न युज्यते तूष्णीं स्थातुं देव वदाम्यतः ॥ ११०
च' ब्रूयाद्यदीच्छेत्स्वामिनो हितम्। तद्विहायान्यथाबुद्धिं सद्विज्ञप्तिमिमां शृणु ॥ १११
ऽयं त्वां हत्वा राज्यं चिकीर्षति । मन्त्रिणा हि सतानेन त्वं भीरुरिति निश्चितः ॥ ११२
(घांसुश्च शृङ्गयुग्मं निजायुधम् । निर्भया जीवथ सुखं मयि राज्ञि तृणाशने ॥ ११३
यमुं मृगेन्द्रं मांसभोजनम् । आश्वास्योपजपत्येवं प्राणिनश्च वने वने ॥ ११४
rी मिळनि आर्म ते । एवं वमनकेनोक्तः स तं पिङ्गलकोऽभ्यधात ॥ ११५