पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कस्यापि जातं जातमभक्षयत् । भुजगोऽपत्यमागत्य स संतेपे ततो बकः ॥ २३४
तेनाथ बकेन नकुलालयात् । आरुह्याहि बिलं यावन्मत्स्यमांसं व्यकीर्यत ॥ २३५
लस्तच खादंस्तदनुसरतः । दृष्ट बिलं प्रविष्टस्तं सापत्यमवधीहिम् ॥ २३६
पायेन कार्यमन्यच्च मे श्रुणु । आसीकोऽपि तुलाशेषः पित्र्यार्थात्प्राग्वणिक्सुतः ॥ २३७
हस्त्रेण घटितां तां तुलां च सः । कस्यापि वणिजो हस्ते न्यस्य देशान्तरं ययौ ॥ २३८
ततो यावत्तस्मान्मृगयते तुळाम् । आखुभिर्भक्षिता सेति तावत्तं सोऽब्रवीद्वणिक् ॥ २३९
दु तल्लोहं तेन जग्धं तदाखुभिः। इति सोऽपि तमाह स्म वणिक्पुत्रो हसन्हृदि ॥ २४०
न च ततो वणिजोऽस्मात्स भोजनम् । सोऽपि संतुष्य तत्तस्मै प्रदातुं प्रत्यपद्यत ॥ २४१
ह कृत्वास्य वणिजः पुत्रमर्भकम् । स्नातुं वणिक्सुतः प्रायाद्दत्तामलकमात्रकम् ॥ २४२
तं निक्षिप्य गुप्तं कापि सुहृहे । एक एवाययौ तस्य स धीमान्वणिजो गृहम् ॥ २४३
स इत्येवं पृच्छन्तं वणिजं च तम् । श्येनेन सोऽर्भको नीतः खान्निपत्येयुवाच सः ॥ २४४
त्वया पुत्र इति क्रुद्धेन तेन च । नीतः स वणिजा राजकुलेऽप्याह स्म तत्तथा ॥ २४५
मिदं श्येनो नयेत्कथमिवार्भकम् । इति सभ्यैश्च तत्रोक्ते वणिक्पुत्रो जगाद सः ॥ २४६
ते लौही देशे यत्र महातुला। तत्र द्विपमपि श्येनो नयेकिं पुनरर्भकम् ॥ २४७
शैौतुकात्पृष्टवृत्तान्तैस्तस्य दापिता । सभ्यैस्तुळ सा तेनापि स आनीयार्पितोऽर्भकः ॥ २४८
घटयन्त्यभीष्टं बुद्धिशालिनः । त्वया तु सहसेनैव संदेहे प्रापितः प्रभुः ॥ २४९
5च्छुस्वावादी दमनको हसन् । मैवं किमुक्षयुद्धेऽस्ति सिंहस्य जयसंशयः ॥ २५०
आघातघनव्रणविभूषणः । क केसरी क दान्तश्च प्रतोदक्षतविग्रहः ॥ २५१
ल्पतो यावज्जम्बुकौ तौ परस्परम् । तावत्संजीवकवृषं युद्धे पिङ्गलकोऽवधीत् ॥ २५२
तस्मिन्हते स किल पिङ्गलकस्य तस्य पाश्र्वे समं करटकेन मृगाधिपस्य ।
तस्थौ ततो दमनको मुदितश्चिराय मन्त्रित्वमप्रतिहतं समवाप्य भूयः । २५३
इति नरवाहनदत्तो नीतिमतो बुद्धिविभवसंपन्नाम् ।
मन्निवराद्भोमुखतः श्रुत्वा चित्रां कथां जहर्ष भृशम् ॥ २५४

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके चतुर्थस्तरङ्गः ।


_____


पञ्चमस्तरः ।


यशःसोकं गोमुखः स विनोदयन्। नरवाहनदत्तं तं मत्री पुनरभाषत ॥ १
कथा देव त्वया मुग्धकथां श्रुणु । मुग्धबुद्धिरभूत्कश्चिदाढ्यस्य वणिजः सुतः ॥ २
वणिज्यायै कटाहद्वीपमेकद। भाण्डमध्ये च तस्याभून्महानगुरुसंचयः ॥ ३
ग्रभाण्डस्य न तस्यागुरु तत्र तत् । कश्चिज्जग्राह तद्वासी जनो वेत्ति न तत्र तत् ॥ ४
यस्ततोऽङ्गारान्दृष्ट्वापि क्रीणतो जनान् । स कालागुरु दग्ध्वा तदङ्गारानकरोज्जडः ॥ ५
गरमूल्येन तच्चागत्य ततो गृहम् । तदैव कौशलं शंसन्स ययौ लोकहास्यताम् ॥ ६
गुरुदायेष शूयतां तिलकार्षिकः । बभूव कश्चिद्रामीणो भूतप्रायः कृषीवलः ॥ ७
वेत्तिलान्भृष्टान्भुक्त्वा स्वादूनवेत्य तान् । भृष्टानेवावपह्रींस्तादृशोपन्तिवाञ्छया ॥ ८
वजातेषु नष्टार्थं तं जनोऽहसत् । तिलकार्षिक उक्तोऽसौ जलेऽफ्रिक्षेपकं श्रुणु ॥ ९
रफ़ेकश्चित्पुमान्निशि स चैकदा। प्रभाते देवतापूजां करिष्यन्नित्यचिन्तयत् ॥ १०