पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यामिकुम्भाख्यो नासिकारोपणं शुणु । बभूव कश्चित्पुरुषो मूख़ मूढमतिः केचित् ॥
चिपिटग्राणां गुरुं चोतुङ्गनासिकम् । दृष्ट्वा तस्य प्रसुप्तस्य नासां छित्त्वाग्रहीङ्गुरोः ॥
व नासिकां छित्वा भार्यायास्तामरोपयत् । गुरुनासां मुखे तस्या न च तत्रारुरोह सा ॥
यगुरू तेन च्छिन्ननासौ कृतावुभौ । अधुना वनवासी च पशुपालो निशाम्यताम् ॥
यो महमुग्धः कोऽप्यासीद्धनवान्वने । तस्य धूर्ताः समाश्रित्य मित्रस्वे बहवोऽमिलन् ॥
गदुराढ्यस्य सुता नगरवासिनः । त्वकृते याचितास्माभिः सा च पित्रा प्रतिश्रुता ॥
। स ददौ तुष्टतेभ्योऽर्थं तं च ते पुनः। विवाहस्तव संपन्न इत्यूचुर्दिवसैगरैः ॥
सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ । दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते ॥
तेन सर्वे च मूढस्तेभ्यः समर्य सः । पुत्रं प्रत्युत्सुकोऽस्मीति प्रारोदीचापरेऽहनि ॥
|त्त लोकस्य हासं शृतैः ख वञ्चितः । पशुभ्य इव संक्रान्तजडिमा पशुपालकः ॥
श्रुतो देव ण्वलंकारलम्बकम् । प्रायः कश्चित्खनन्भूमिं प्रापालंकरणं महत् ॥
जकुलाचौरैर्नात्वा तत्र निवेशितम् । यदृहीत्वा स तत्रैव भार्या तेन व्यभूषयत् ॥
मेखलां मून हारं च जघनस्थले। नूपुरौ करयोस्तस्याः कर्णयोरपि कङ्कणौ ॥
ख्यापितं लोकैर्जुह्वा राजा जहार तत् । तस्मात्स्खाभरणं तं तु पशुप्रायं मुमोच सः ॥
करणो देव श्रुणु वच्म्यथ तूळिकम् । मूर्घः कश्चित्पुमांस्तूलविक्रयायापणं ययौ ॥

  • ति तत्तस्य न जग्राहात्र कश्चन । तावद्ददर्श तत्राग्नौ हेम निष्टप्तशोधितम् ॥

रेण विीतं गृहितं ग्राहकेण च । तदृष्ट्वापि स ततूलमिच्छशोधयितुं जडः ॥
प्रक्षेप दग्धे च तस्मिल्लोको जहास तम् । श्रुतोऽयं तूलिको देव खर्जुरीछेदकं शृणु ॥
स्रः समाहूय न्ययोज्यन्ताधिकारिभिः । प्रास्या राजकुलादिष्टं खरानयनं प्रति ॥

  1. सुखग्राह्या खजूरपतितां स्वतः खलं तत्र खर्जुरीः सर्वा ग्रामे स्वकेऽच्छिनत् ॥

ताश्च कलितशेषखब्रूरसंचयाः । उत्थाप्यारोपयामासुर्न चैषां सिद्ध्यति स्म तत् ॥
तखीरा आहतारोपणेन ते । खर्जुरीछेदनं बुद्ध्वा राज्ञा प्रत्युत दण्डिताः ॥
“रहासोऽयं निध्यालोकनमुच्यते । निधानदर्श केनापि कोऽप्याजहे महीभुजा ॥
कपि पलाय्यायमिति राजकुमत्रिणा । नेत्रे तस्योदपाट्येतां निधानस्थानदर्शिनः ॥
न्यपश्यन्तं गतावप्यगतौ समम् । अन्धं दृष्ट्वा च तं मत्री स जडो जहसे जनैः ॥
लोकनं श्रुत्वा शूयतां लवणाशनम् । बभूव गह्रो ग्रामवासी कोऽपि जडः पुमान् ॥
ण गृहं जातु नीतो नगरवासिना । भोजितो लवणखान्यन्नानि व्यञ्जनानि च ॥
स्वादुतान्नादेरित्यष्टच्छरख गट्ठरः । प्राधान्याल्लवणेनेति तेनोचे सुहृदा तदा। ॥
हैि. भोक्तव्यमित्युक्त्वा लवणस्य सः । पिष्टस्य मुष्टिमादाय प्रक्षिप्याभक्षयन्मुखे ॥
|स्य दुर्मुर्द्धरोष्ठं श्मश्रीणि चालिपत् । हसतस्तु जनस्यात्र मुखं धवलतां ययौ ॥
श्रुतो देव त्वया गोदोहकं णु । ग्राम्यः कश्चिदभून्मुग्धो गैरेका तस्य चाभवत् ॥
स्यान्वहं धेनुः पयःपलशतं ददौ । कदाचिच्चाभवत्तस्य प्रत्यासन्नः किलोत्सवः ॥
प्रहीष्यामि पयोऽस्याः प्राज्यमुत्सवे । इति मूर्धः स नैवैतां मासमात्रं दुदोह गाम् ॥
वश्च यावत्तां दोग्धि तावत्पयोऽखिलम् । तत्तस्याच्छिन्नमच्छिन्नं लोकस्य हसितं त्वभूत् ॥
दोहको मूर्वः शूयतामपराविमौ । खलतिस्ताम्रकुम्भाभशिराः कश्चित्पुमानभूत् ॥
|पविष्टं तं तरुणः कश्चिदैक्षत । आगतोऽत्र कपित्थानि गृहीत्वा क्षुधितः पथा ॥