पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादुभिः किं न सहे घातानिति ब्रुवन् । स खल्वाटो गलद्रक्तशिरा भूखं ययौ गृहम् ॥ ५३
ज्यबद्धेन पठेनेव वृतं शिरः। रक्तेन तस्य तदृष्ट्वा हसति स्म न तत्र कः ॥ ५४
हास्यत्वं लोके गच्छन्यबुद्धयः । लभन्ते नार्थसिद्धिं च पूज्यन्ते तु सुबुद्धयः ॥ ५५
चतः श्रुत्वा मुग्धहासकथा इमाः । नरवाहनदत्तः समुत्थाय व्यधिताहिकम् ॥ ५६
पुनस्ते न नियुक्तोसुकेन सः। गोमुखः कथयामास प्रज्ञनिष्ठामिमां कथाम् ॥ ५७
( वनोद्देशे महाञ्शाल्मलिपादपः । उवास लघुपातीति काकस्तत्र कृतालयः ॥ ५८
स्वनीडस्थो दर्शात्र तरोरधः । जालहस्तं सल्गुडं रौद्रं पुरुषमगतम् ॥ ५९
क्षते यावत्काकस्तावद्वितत्य सः । जालं भुवि विकीर्यात्र त्रीश्छिन्नोऽभवत्पुमान् ॥ ६०
नीवाल्यः पारावतपतिभ्रमन् । तत्राजगाम नभसा पारावतशतैर्युतः ॥ ६१
करं दृष्ट्वा जाळेऽन्नाहारलिप्सया । पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः ॥ ६२
|नुगान्सर्वाश्वित्रीवो जगाद सः । गृहीत्वा चक्षुभिर्जालं खमुत्पतत वेगतः ॥ ६३
ते जाळमादयोरपत्य वेगतः । कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः ॥ ६४
'योर्यदृग्विनो लुब्धकः संन्यवर्तत । निर्भयोऽथ जगदेतांश्चित्रग्रीवोऽनुयायिनः ॥ ६५
हिरण्यस्य मूषकस्यन्तिकं द्रुतम् । व्रजामः स इमान्पाशांश्छित्त्वास्मान्मोचयिष्यति ॥ ६६
सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः । मूषकस्य बिलद्वारं प्राप्याकाशादवातरत् ॥ ६७
एरण्य निर्याहि चित्रग्रीवोऽहमागतः । इत्याजुहाव तं तत्र मूषकं स कपोतराट् ॥ ६८
द्वारमार्गेण दृष्ट्वा तं चागतं तथा । सुहृदं निर्ययावाखु तस्माच्छतमुखाद्विलात् ॥ ६९
। वृत्तन्तं संभ्रमात्सोऽपि मूषकः। पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत् ॥ ७०
तमामन्त्र्य मूषकं वचनैः प्रियैः। चित्रग्रीवः खमुत्पत्य ययौ सोऽनुचरैः सह ॥ ७१
स काकोऽत्र लघुपाती विलोक्य तत् । बिढप्रविष्टं तद्रमागत्योवाच मूषकम् ॥ ७२
ते काकोऽहं दृष्ट्वा त्वां मित्रवत्सलम् । मित्रत्वाय वृणोमीदृग्विपदुद्धरणक्षमम् ॥ ७३
यन्तरादृष्ट्वा मूषकस्तं स वायसम् । जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति ॥ ७४
आयसोऽवादीच्छान्तं भुक्ते मम त्वयि । तृप्तिः क्षणं स्यान्मित्रे तु शश्वजीवितरक्षणम् ॥ ७५
वा सशपथं कृत्वाश्वासं च तेन सः । निर्गतेनाकरोत्सख्यमाखुना सह वायसः ॥ ७६
|शीरानैषीदाखुः शालिकणानपि । एकत्र सह भुञ्जानौ तस्थतुस्तावुभौ सुखम् ॥ ७७
i च काकस्तं मित्रं मूषकमब्रवीत् । इतोऽविदूरे मित्रास्ति वनमध्यगता नदी ॥ ७८
थरको नाम कूर्मश्चास्ति सुहृन्मम । तदर्थं यामि तत्स्थानं सुप्रापाभिषभोजनम् ॥ ७९
|प्य इहहारो नित्यं व्याधभयं च मे । इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः ॥ ८०
है वत्स्यामो नय तत्रैव मामपि । ममाप्यस्तीह निर्वेदो वक्ष्ये तत्रैव तं च ते ॥ ८१
नमादाय चक्षवा तं स हिरण्यकम् । नभसा लघुपाती तद्ययौ वननदीतटम् ॥ ८२
सह कूर्मेण तत्र मन्थरकेण सः । कृतातिथ्येन मित्रेण स तस्थौ मूषकान्वितः ॥ ८३
च कूर्माय तस्मै स्वागमकारणम् । हिरण्यसख्यवृत्तान्तयुक्तं काकः शशंस सः ॥ ८४
कूर्मस्तं कृत्वा मित्रं वायससंस्तुतम् । देशनिवसनिर्वेदहेतुं पप्रच्छ मूषकम् ॥ ८५
ण्यः स तयोरुभयोः काककूर्मयोः । शृण्वतोर्निजवृत्तान्तकथामेतासवर्णयत् ॥ ८६
बिळे तत्र नगरासन्नवर्तिनि । वसन्राजकुलाङ्गारनामीयास्थापयं निशि ॥ ८७
न हरेण तेन जातौजसं च माम् । समर्थमन्नाहरणे मूषकाः पर्यवारयन् ॥ ८८
र r-कहिम्याहिलान्तिके । परिव्राण्मठिकां कृत्वा नानभिक्षान्नवृत्तिक ॥ ८९