पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीं प्रशाधि सममेतया । इत्येतसँगै वरं चादाद्विजितासुर्महणुनिः ॥ १८१
अथैष तदनुज्ञया नववधूमुपादाय तां
धूपो गगनगामिनं तमाधिरुहा दिइयं रथम् ।
विलक्थ' च पयोनिधिं सपदि' पुष्कराखतो
जगाम नगर निजां प्रतिनेत्रचन्द्रोदयः ॥ १८२
तत्र च जित्वा पृथिवीं रथप्रभावादवाप्तसाम्राज्यः ।
आस्ते स्म विनयवत्या सहितो भोगांश्चिराय भुञ्जानः ॥ १८३
इथं सुदुष्करमपि स्खरसेन कार्य सिद्धययनुग्रहवतीष्विह देवतासु ।
स्वप्नदृष्टगिरिजादयितप्रसादत्सेत्स्यत्यभीष्टमचिरेण तवणि देवः ॥ १८४
तां निशम्य स विचित्रकथाममत्यादौत्सुक्ष्यवानधिगमाय शशाङ्गवाः।
जात्मजः खसचिवैः समगुज्जयिन्यां बुद्धिं बवन् गमनाय भृगझदत्तः ॥ १८५

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्राागरे शशाङ्कवतीलचके द्वितीयस्तरङ्गः।।


*****


तृतीयसंसर ।


स्र सेनगुपत्मजम्। तां शशाङ्कवतीं प्राप्तो वेतालघfणrताम् ॥ १
ऋतं स्वनगर्यां निविर्गमम् । महाव्रतिकवेषेण सोऽमत्रयत त्रिभिः ॥ २
gङ्गकपालादिसमाहृतौ । स राजपुत्रः सचिवं वैरं भीमपराक्रमम् ॥ ३
सन्गृहे चारादबुध्यत । मृगाङ्कदतस्य पितुर्मत्री मुख्योऽत्र भूपतेः ॥ ४
अकस्मात्संचन्हथैgष्ठतः । मृगाङ्कतस्तास्यूलनिष्ठीवनखं जहै। ॥ ५
यूनि दैवातपितृभस्त्रिणः । अहष्टस्य किलाधरातेन मार्गेण गच्छतः ॥ ६
न भुक्तं निष्ठीवनं च तत् । अत्री परिभवक्रोधं कृतमनो हृदि न्यधात् ॥ ७
राज्ञो दैवाद्विपूचिका । मृगझदत्तजनकस्यान्येद्युरुदपद्यत ॥ ८
उद्वा मी तं विजने नृपम्। सहस्रोहूतरोगार्तमवदाचिताभयः ॥ ९
भीमपराक्रमहे तव । मृगझदन्तेनावधः कर्तुं तेनासि पीडितः ॥ १०
मrतं प्रत्यक्ष सच दृश्यते । तन्निराक्रुझ देशलं देहव्याधिमिवात्मजः ॥ ११
ॐान्तः प्राहिणोतदवेक्षणे । निजी सेनापतिं भीमपराक्रमगृहं नृपः ॥ १२
|दि लब्ध्वा सेनापतिस्ततः । आनीय तक्षणं तस्मै रातै खाक्षादर्शयत् ॥ १३
स्रो मे द्रोही निर्वास्यतामितः। नगर्याः सहितोऽमालैस्त्वयावैवाविळम्बितम् ॥ १४
द्धो राजा | सेनापतिं ततः। आश्वस्तो वेति कुटुतिं शशुः को हि स्वमत्रिणम् ॥ १५
त्वा राजादेशं निवेद्य तम् । मृगाङ्की सामात्यं नगर्यां निलयत् ॥ १६
तेहृष्टोऽर्चितविभायकः। श्रृंगारुदत्तो मनुक्षा प्रणम्य पितरौ ततः ॥ १७
व्य दूरं सह्याथिनः । प्रचण्डशक्तिप्रमुखानुवाच दश गत्रिणः ॥ १८
त किराताधिपतिर्गुहान् । खत्रह्मचारी विद्यार्थी स च बालहृन्मम ॥ १९
स हि पित्रागुक्तये। नियमाय प्रतिनिधितासस्येष्ठ खर्चेत ॥ २०
मुमोचज: खवलेन सः । मद्विज्ञातेन शतेन पिये' रभ्येऽधिरोपितः ॥ २१
उद्च्छामः सुहृदस्ततः । क्रमेणोज्जयिनीं यागसां शशाङ्कवतींप्रति ॥ २२
जैवद्भिस्तैः सचिवैः सह । प्रथयौ ख ततः प्राप सायं चैकां महाटवीम् ॥ २३
यां कुर्यादेकमवाप सः। तीरोपान्तप्ररूढीकशुष्कपादषकं खरः ॥ २४