पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कथासरित्सागरः

रात्रौ च चन्भ्रशुभ्राथाय श्रद्युम्नः स द तम् । शुकवृॐ दकैः पुष्पैः फलैश्चापूरितं ॥
चानि च फलाश्रयस्थ पतम्स्यालोक्य लक्षणम् । प्रथध्य दर्शयामास लचिबेय ॥
ततस्तैर्विस्मयाविष्टैः क्षुधितैः सह तानि सः । फलाभि तस्य सुस्वादुरसानि भुभुजे तरे ॥
भुक्तवत्सु च तेषदत्र पश्यस्वाखिलेषु सः । शुष्कवृक्षः क्षणाद्विग्रमारः समभद्यत ॥
ऐो ऋगाझदत्तेन विस्मितेनाथ सोऽब्रवीत् । धिस कोऽप्यासीदयोध्यायां द्विजो ॥
तस्याहं भृतधिर्नाम पुनः च । न्व गया खह । दुर्भिक्षे नृतशनिः खन्भ्रमम्प्रापदिमां भुः ॥
कुंह केनापि दत्तानि प्राप्य पञ्च फलाभि खः । क्षुरसस्त्रीणि से प्रदाहे वाथापय ॥
ततः स्नातुं सरलयं गते तस्मिन्पकलाभ्यहम् । तानीह भुक्त्वा निःशेषाण्यषे ब्या ॥
सोऽथ नवागतो बुट्टा छज्ञातः काष्ठवस्थितम् । मां शप्तवान्भवेतैव शुष्कवृक्षः खर ॥
रात्रौ च ते पुष्पफलं चन्द्रवत्यां भविष्यति । तर्पयित्वातिथीजतु फलै: शषाद्विमोक्ष्य ॥
इति पित्रभिशप्तोऽहं सः शुष्कद्रुमोऽभवम् । युष्म द्रुततरुलश्चय चिशन्मुक्तोऽस्मि ॥
युक्तनिजवृत्तान् पृच्छन्तं क्षुधेि शतः । मृगाङ्कतोऽपि च तं खडूसाभ्तमबोधयत् ॥
ततः सोऽवान्श्वयो नीतावधी ती शुतुधिद्विजाः । मृगाक्षदन्तधृतवान्वरं तदनुयायिताम् ॥
ततो नीव निश प्रातस्सेन धृताधिना सह । मृगाङदन्तः स ततः प्रतस्थे सचिवान्वित ॥
गच्छंश्च स प्राप्य चनं हरिमण्डितसंज्ञकम् । ददर्श पुरुषान्षच भूरिकेशान्दुराकृतीन् ॥
उपेय प्रश्रयाते च तमूचुर्जातविस्मयम् । काशिपुर्णा वयं जाता विप्रा धेषजीविनः ॥
तेऽवग्रहप्लुष्टतृणात्ततो देशादिदं बलम् । आगताः । बहुवृणं दुर्भिक्षे वह धेनुभिः ॥
इह च प्राप्तमस्माभिर्वापीवारि रसायनम् । तीररूढघ्रमभ्रश्यत्रिफलानित्यभावितम् ॥
पिबत तस्सदासाकमेषां क्षीरसुओ सताम् । पञ्च वर्षशतान्यस्मिन्व्यतीतान्यजने बने ॥
तेनेदृश व यं देव यूयं चातिथयोऽधुना। अरसाभिर्देवतः प्राप्ता तवेतास्माकमाश्रमम् ॥
इति तैरर्थितो गल सrङगः स तदाश्रमम् । शृशाङ्कदन्तः क्षीराद्विभोजी तनयदिनम् ॥
प्रस्थितश्च ततः प्रातरन्यान्यपि विलोक्षयन् । कैौतुकानि स संप्राप किरातविषयं क्रमाः ॥
प्रहिणोच्छूतधिं चऽ स्वागधेय सः। तं किशतपतिं मित्रं शक्तिरक्षितकं प्रति ॥
सोऽपि ब्रह्म किरातेशो निर्गत्यचे तमानतः । मृगद्दनं सामान्यं पुरं प्रावेशयन्निजम ॥
ततस्तेनोपचरितस्तस्थौ तत्र स कश्चन । श्रुITइदतो विवक्षानुसनकारणः ॥
स्त्रकार्यं प्राक्षकालं च साहाय्ये शक्तिरक्षितम् । स्थापयित्वा त्र' सज्जं तसाय व नृपाः ॥
प्रातिष्ठत स पुण्याहे पुनरुथिनीं प्रति । शशाङ्कवत्या हृतधीरामना द्वादशस्ततः ॥
गच्छेश्वसोऽटवीं प्राप्य शूभ्यां तरुतलस्थितम् । तपस्विनं दर्शकं भस्मजिनजटrrतम ॥
निराश्रमपदेऽरण्ये किमेकाकीह तिष्ठसि। भगघनिथुपगम्य स तं पप्रच्छ सानुगः ॥
सोऽथ ते तापसोऽब्रवीदहं शिष्यों मगुरोः। शुद्धकीर्भािधानस्य नानामौघसिद्धिर ॥
सोऽहं कदाप्यकरवं स्वस्थावेशं प्रसङ्गत: । शुमलक्ष्णभासश्च कंचित्क्षत्रकुमारकम् ॥
स कुमारः समाविष्ट: पृष्टं नानाविधानि मे । सिद्धौषधिखक्षेश्चाण्युदीर्येदमथाभ्रवीत् ॥
अस्तीडितरदिग्भागे केवलः शिंशपातरूः। विन्ध्याटव्यामधश्श्चस्य नागेन्द्रभवनं महत् ॥
हचाईंशूटिप्रछन्नजलं खदुपलक्ष्यते । मध्याहे इंखमिथुनैः क्रीडद्भिः साम्वुसारसैः ॥
तत्र पारावारुशोsसि । न गन लीि । तस्य देवसुर्वणाप्राप्तः खङ्गोऽस्यनुतसे ॥
वैयन्ति ([ लेख चरटपराजितः॥
हमथाकामं विसर्जनम् ॥
इयतिश्चन्नः खः कुतः । । ५: | nनप्राप्य विनो मर्तुमिह ॥