पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कथासरित्सागरः

गत्वा चापश्यतस्तस्य तां गृहीत्वैव कण्ठिकाम् । दाशाय दर्शयन्ती सा तस्मै व्योम्ना शनैर् ॥
दाशोऽपि सोऽन्वधावतां पञ्च च दैवातकण्ठिकाम् । हंसीं गृहीतलगुडः पक्षि(लं बिहार ॥
हंसी च गत्वा शैलाने दूरे तां कण्ठिकां यधात् । धीवरोऽपि स तल्लोभात्तत्रारोहुं प्रचक्षते ॥
तदृष्टा सा । टुतं गत्वा हंसी पत्युः समीपगे । बद्धस्य वृक्षे संसुप्तं कपिं चह्वाण्यताडयः ॥
कपिस्ताडितव्रतः पतित्वोपर्यपादयत् । जालं तलेन निर्जग्मुदंसाः सर्वेऽपि ते ततः ॥
अथ तौ संगतावुक्तस्ववृत्तान्तैौ परस्परम् । हंसौ भार्यापती हृष्टे यथाकामं विजह्रतुः ॥
दशं तं वागतं प्राप्तकण्ठिकं पक्षिलोभतः। लेभेऽश्न स पुमांश्चिन्वहता खा यस्य कण्ठिः ॥
स भीतिसूचितस्यास्य हस्तारसंप्राप्य कण्ठिकाम् । दशस्य दक्षिणं पाणिं पुषश्छरिकयादि ॥
तौ चापि Itतु हंसौ द्वौ छत्रीकृयैकमम्बुजम् । मध्याह्नकले सरसः प्रोत्थाय व्योम्नि वेः ॥
क्षणाच नद्याः कस्याश्चित्खलु तौ तीरमापतुः । मुनिनाध्यासितं केनाप्यर्चाव्यग्रेण धूर्जटे ॥
तत्र व्याधेन केनापि यान्तौ तौ तुह दंपती । एतावेकेन युगपलछोरण भुवि पेततुः ॥
आतपत्राम्बुजं तद्य तदीयमपतत्तदा । भुनेवयतस्तस्य शिवलिङ्गस्य मूर्धाने ॥
ततो व्याधः स दृष्ट्वा तौ हंसं स्वीकृत्य हंसिकाम् । तां ददौ मुनये तस्मै सोऽप्यानर्च शि॥
तल्लिङ्गमूर्ति स्रसस्य तस्याजस्य प्रभावतः। स पुष्कराक्ष हंसस्त्वं जातो राजान्वयेऽधुन ॥
हंसी च सैषा विनयवती विद्याधरान्वये । जाता विशेषतो ह्यस्या भांसैरयचतो हरः ॥
इथं ते पूर्वभार्यासावियुक्तो विजितासुना । मुनिना पुष्कराक्षः स राजा तं पुनरब्रवीत् ॥
कथमग्निप्रवेशस्य तश्याघौघविघातिनः । पक्षियोनामभूज्जन्म भगवफलभावयोः ॥
इत्युक्तवन्तं शानं तं च प्रत्यब्रवीन्मुनिः। यद्भावितम म्रियते जन्तुस्तदूषमश्रुते ॥
तथा सृजयिनीपुर्यो नैष्ठिंकी अवधारिणी । लावण्यमञ्जरी नाम कुमारी ब्रह्मणी पुरा ॥
युवानं शहाणे ष्ठश्च कमलोद्यसंज्ञकम् । सहसा तद्रेतस्वान्ता दह्यमाना स्मशनिन। ॥
अमुञ्चन्ती स्वनियसं तद्गकयानशविता । गत्वा गन्धवतीतीरं तीर्थं तप्याज जीवितम् ॥
तया भावनया किं न जाताभूद्भोगसंगिनी । नगर्यामेकलव्यथां बेश्या रूपवतीति सा ॥
तीर्थव्रतप्रभावाच्च सैव जातीिसरा सती । प्रसङ्गचोडकर्णाय अपक्षय द्विजन्माने ॥
स्वपूर्वजन्मवृत्रन्तरही तद्वर्णयत् । अषकर्तृकचितत्वे कुर्वाणस्यानुशासनम् ॥
अन्ते च शुद्धसंकल्पा ययौ वेश्यापि सङ्गतिम् । ताद्राजन्योऽत्र यच्चितरतन्मयत्वमुपैति ॥
एवमुक्त्वा स राजानं स्नानाय विससर्ज तम् । शुनिर्मध्याह्नसबनं खणे व निरवर्तयत् ॥
राजा स पुष्कराक्षोऽपि गतो वननदीतटम् । तां ददर्शात्र विनयवतीं पुष्पाणि चिन्वतीम ॥
आसमान स्ववपुष प्रभामिव विनवतः । अदृष्टपूर्वं गहनं प्रविष्टां कौतुकाद्वनम् ॥
केयं स्यादिति यावच्च ’ स चिन्तयति सोत्सुकः । तावत्कथ निषण्णा सा विस्रधाभवत् ॥
सखि विद्याधरो यो भां हर्तुमैच्छपुश स मे । आगस्य शापमुक्तोऽथ भर्तुप्राप्तिमिहोक्तवा ॥
तच्छुत्वा प्रत्यवोचतां सा सखी मुनिकन्यकाम् । अस्येतन्मयि शृण्वत्यां मुडाकेशोऽद्य की ॥
इत्थमुक्तो निजः शिष्यो मुनिना विजितासुना | गर्दछ तारावलीश्ङ्गमालिनावानस्य ' घृतम् ॥
कामं विनयैवत्या हि वत्सेह दुहितुतयोः । राज्ञा वश्व पुष्कराक्षस्य विवाहोऽद्य भविष्यति ॥
इत्युको गुरुणा गुञ्जकेशो यातस्तथेति सः । अrत एळाश्रमपदं गच्छावः सखि संप्रति ॥
एवं तयोते विनयवती साथ ततो ययौ । पुष्कराक्षश्च शुक्षध ख' तदूरालज्ञितः ॥
ज्वलत्कामान्निसंतापादिव नद्यां निमज्ज्य’ च । जगाम विजितासोस्तमाश्रमं स पुनर्युपः ॥
तत्र ताराबलीरमालिनौ तौ समागतौ । आनर्चतुस्तं प्रणतं परिववुश्च तापसः ॥
ततो वेद्यां स्वतेजोभिर्भाखिलास्यां महर्षिणा । द्वितीयेनेव मर्तेन वह्निना विजिताशन ॥