पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः ७ ।]
२१
कथापीठलम्बकः १ ।

यपि तथैवैत्य तमुवाचातिथिप्रिया । ततः कथंचिदातिथ्यं तत्र वैश्वानरोऽग्रहीत् ॥ ५०

धू देवदत्ताख्यस्तस्यैकस्तनयस्तदा । अभूद्रोविन्ददत्तस्य नैर्गुण्येनानुतापवान् ॥ ५१

थं जीवितमालोक्य पितृभ्यामथ दूषितम्। सनिर्वेदः स तपसे ययौ बदरिकाश्रमम् ॥ ५२

पर्णाशनः पूर्वे धूमपश्चाप्यनन्तरम् । तस्थौ चिराय तपसे तोषयिष्यनुमापतिम् ॥ ५३

च दर्शनं तस्य शंभुस्तीव्रतपोर्जितः । तस्यैवानुचरत्वं च स वनं वरमीश्वरात् ॥ ५४

धः प्राप्नुहि भोगांश्च भुवि भुङ्क्ष्व ततस्तव । भविताभिमतं सर्वमिति शंभुस्तमादिशत् ॥ ५५

स गत्वा विद्यार्थी पुरं पाटलिपुत्रकम् । सिषेवे वेदकुम्भाख्यमुपाध्यायं यथाविधि ॥ ५६

स्थं तमुपाध्यायपत्नी जातु स्मरातुरा । हठाद्वने घत स्त्रीणां चञ्चलाश्चित्तवृत्तयः ॥ ५४

संत्यज्य तं देशमनङ्गकृतविप्लवः । स देवदत्तः प्रययौ प्रतिष्ठानमतन्द्रितः ॥ ५८

वृद्धमुपाध्यायं वृद्धया भार्ययान्वितम् । मत्रस्वाम्याख्यमभ्यर्थं विद्याः सम्यगधीतवान् ॥ ५९

विषं च तं तत्र ददर्श नृपतेः सुता । सुशर्माख्यस्य सुभगं श्रीर्नाम श्रीरिवाच्युतम् ॥ ६०

पि तां दृष्टवान्कन्यां स्थितां वातायनोपरि । विहरन्तीं विमानेन चन्द्रस्येवाधिदेवताम् ॥ ६१

(विव तयान्योन्यं मारधुङ्कलया दृशा । नापसर्तुं समर्था तौ बभूवतुरुभावपि ॥ ६२

तस्यैकयङ्ङल्या मूर्तयेव स्मशज्ञया । इतो निकटमेहीति संज्ञां चक्रे नृपात्मजा ॥ ६३

समीपं तस्याश्च ययावन्तःपुराच्च सः । सा च चिक्षेप दन्तेन पुष्पमादाय तं प्रति ॥ ६४

'मेतासंजानानो गृद्धां राजसुताकृताम् । स कर्तव्यविमूढः सनृपाध्यायगृहं यथैौ ॥ ६५

|ठ तत्र धरणौ न किंचिद्वक्तुमीश्वरः । तापेन दह्यमानोऽन्तर्मुकः प्रमुषितो यथा ॥ ६६

यं कामजैश्चित्रैरुपाध्यायेन धीमता । युक्त्या पृष्टः कथंचिच्च यथावृत्तं शशंस सः ॥ ६७

वु तमुपाध्यायो विदग्धो वाक्यमब्रवीत् । दन्तेन पुष्पं मुञ्चन्त्या तया संज्ञा कृता तव ॥ ६८

पुष्पदन्ताख्यं पुष्पाढ्यं सुरमन्दिरम् । तत्रागत्य प्रतीक्षेथाः सांप्रतं गम्यतामिति ॥ ६९

ति ज्ञातसंज्ञार्थः स तत्याज शुचं युवा । ततो देवगृहस्यान्तस्तस्य गत्वा स्थितोऽभवत् ॥ ७०

यष्टमीं समुद्दिश्य तत्र राजसुता ययौ । एकैव देवं द्रष्टुं च गर्भागारमथाविशत् ॥ ७१

ऽत्र द्वारपट्टस्य पश्चात्सोऽथ प्रियस्तया । गृहीतानेन चोत्थाय सा कण्ठे सहसा ततः ॥ ७२

त्वया कथं ज्ञाता सा संज्ञेत्युदिते तया । उपाध्यायेन सा ज्ञाता न मयेति जगाद सः॥ ७३

मामविदग्धस्त्वमित्युक्त्वा तत्क्षणात्क्रुधा । मत्रभेदभयात्साथ राजकन्या ततो ययौ ॥ ७४

पि गत्वा विविक्ते तां दृष्टनष्टां स्मरन्प्रियाम् । देवदत्तो वियोगाग्निविगलज्जीवितोऽभवत् ॥। ७५

तं तादृशं शंभुः प्राक्प्रसन्नः किलादिशत् । गणं पञ्चशिखं नाम तस्याभीप्सितसिद्धये ॥। ७६

गत्य समाश्वास्य स्त्रीवेषं तं गणोत्तमः । अकारयत्स्वयं चाभूदृद्धब्राह्मणरूपधृत् ॥ ७७

तेन समं गत्वा तं सुशर्ममहीपतिम् । जनकं सुदृशस्तस्याः स जगाद गणाग्रणीः ॥ ७८

मे प्रोषितः कापि तमन्वेष्टुं व्रजाम्यहम् । तन्मे नृपेयं निःक्षेपो राजन्संप्रति रक्ष्यताम् ॥ ७९

त्वा शापभीतेन तेनादाय सुशर्मणा । स्वकन्यान्तःपुरे गुप्ते स्त्रीति संस्थापितो युवा ॥ ८०

पञ्चशिखे याते स्वप्रियान्तःपुरे वसन् । स्त्रीवेषः स द्विजस्तस्या विस्रम्भास्पदतां ययौ ॥। ८१

चोत्सुका रात्रौ तेनात्मानं प्रकाश्य सा । गुप्तं गान्धर्वविधिना परिणीता नृपात्मजा ॥ ८२

च धृतगर्भायां तं द्विजं स गणोत्तमः । स्मृतमात्रागतो रात्रौ ततोऽनैषीदलक्षितम् ॥ ८३

तस्य समुत्सार्य यूनः जीवेषमाशु तम् । प्रातः पञ्चशिखः सोऽभूत्पूर्ववद्राह्मणाकृतिः ॥ ८४

सह गत्वा च मुशर्मन्नृपसभ्यधात् । अद्य प्राप्तो मया राजन्पुत्रस्त हेहि मे तृषाम् ॥ ८५

स राजा तां बुट्टा रात्रौ कापि पलायिताम् । तच्छापभयसंभ्रान्तो मत्रिभ्य इदमब्रवीत् ॥ ८६

(प्रोऽयमयं कोऽपि देवो मद्वञ्चनगतः । एवंप्राया भवन्तीह वृत्तान्ताः सततं यतः ॥ ८७

च पूर्वं राजाभूत्तपस्वी करुणापरः । दाता धीरः शिबिर्नाम सर्वसत्त्वाभयप्रद॥ ८८