पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/274

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽआयोजनाप्रबुद्धत नि?कारणंज्ञानम् यदत्रभवादृशाआईपरागाभिषङ्गैःकलुषीआ ऽआमादैश्चाभिभूयाते आकथंकरतलाद्गलितामपहृतामक्षमालामपिनलक्षयसिआअहो चेतनत्वमपहतानामेवमाइदमपितावीःद्भयमाणमनयानार्ययानिवार्यतांहृदयम्थ् भिधीयमानश्चतेनीकचिदुपजातलज्जैवप्रत्यवादीत्?८सरवेकपि?ल आईकंम संभावयसि आनाहमेवमस्यादुर्विनीतकन्यकायामर्षयाआयक्षमालाग्रहणापराधामईमम् भिधायालीककोपकान्तेनप्रयत्नविर?ईतभीषणभृकुटिभूग्णेनचु?बनाभिलाषस्फुआईरता१ खेन्दुनामामवद??एघ्चेच्चलेप्रदेशादस्माआदईमामक्षमालामदत्त्वापदात्पदमीपनग इति।तच्चश्रुत्वाहमात्मकण्ठादु।मुपेयमकरध्वजलास्यारञ्भलीलापुष्पा?लिमेकाव०ए गवन्गृह्यतामक्षमाला इतिमन्मुरवासक्तदृष्टेःशून्यह्नृदयस्यास्यप्रसारितेपाणौ स्वेदसलिलस्नातापिपुलःस्नातुमवातरमा उत्थायचकथमपिप्रयत्नेननिम्नगेवप्र यमानासखीजनेनवलादञ्वयासहतमेवचिन्तयन्तीस्वभवनमयासिषमागत्वा र्थः।नि।ःथ०केति।संस्कारोव्राह्यण्यापादनत्त्वीधईःसएव?ईरर्थकःयदुआईद्दश्याक्रईयते तदनाप्तेः तिआगरू?ग्देशा?आआए?आईवेकःपृधगात्मतासानईरु?ग्कारकः आ?ईरर्थ्ग्कैलार्थःआ निरितिआप्र?द्धता आनईप्रयोजना?ईर्हंतुकाआनिरितिआज्ञानंश्रुताहई?ईक्?आरणं?ईआईर्नमईत्तकम् यदत्रेतिआयदईतईहेल् त्रेतिआअस्मिन्नवसरेरागाआभई?ङ्गांईच्छाआईभाःवङ्गैएर्भबादृशालाआईआआत्वत्रादृशाउआपिकलुषीक्रियतेम?ढईनई ऽआमादैश्चेतिआप्रमादंएआईर्वषया?ईआईभर्राभभूयन्तेपराभूयन्तोचकारःसमुच्चयार्थ आतदेवद?रायतईक करतलाद्धस्ततलाद्गलितांत्तेयुतांतथातयापहृतांगृर्हाताग?_आमालामपिकथंनलक्षयत्सईकथंनजाक्त इत्याश्चर्यांआग्दृआतानांकामपीआडईतानामेवंपूर्वोक्तप्रदीर्शतरीलाआ ?ईगतचेतनत्वंनष्टचेतनत्वमाइआ ताबदादात्त्वईदमीपहृदयांईचत्तमनयाजार्ययाआईह्लयमाणमाकृआयमाणं?ईवार्यतादूईराआईक्रयताआमईत्येवंतेन नाआईभर्धायमानःकथ्यमानःआर्कांईचर्दाषदुआग्जाताप्रादुर्भूतालज्जात्रपायरयसैवप्रलावार्दात्प्रत्यवोच इतिआहेसग्?एकापईञ्जाष् क्तीईआतिप्नश्रोमामन्यथातमनस्कत्वेनसभाबय?ईसभाबनात्त्वईपयीक तस्यांमन्मनोवईकृआतईर्नाआईस्त तथाक्षमालाग्रहण?ईमईत्तकरोषोऽःयन्यथामुर्नानासमदीर्शत्वंनरया?ईआं अथचेत्कीप?लतवश?ईतंमनस्तदेतस्यादुआईर्वनीतकन्यकायाइममक्षमालाग्रहणापराधंजपमालास्वई नाहंमर्षयाआईआआस?ईष्योइआतईपूबांर्क्तमीभधायोक्त्बामुखेन्दुनावकलक्षणच?एद्रेणमामईतईप्रत्यवोचत्ऽ अधमुखेदुंवईशोग्यन्नाह?आलीकेतिआअत्ढीकोमई?यानतुबास्तबः आएवंवई?आआए यः कोपः कान्तेनमनोहरेणाप्रयत्नेतिआप्रयत्नेनबलात्कारेणाकेपाभावा?ई?ईशवः आवईरीचता?ईआईर्मत् भैरवाभृकुआईटःसकोग्भ्रूवईकृतईःसैव भूषणंयास्मईन् तेन।चुम्वनेति।चुम्वनंसवधत्त्वईशे१ग्स्त इन्छाआवईशेषस्तेनस्फु?र्तःकीम्पतोऽधरौआआएष्ठोयीस्मना?ईमुबाचेत्याहचञ्चलेतिआहेचञ्चले देशा?ईमामक्षमालामदत्त्वासमःर्यपदात्पदमीआग्नगन्तब्यमातच्चेतिआतत्पूर्वोक्तंश्र्ःत्वाकर्ण्यात्म्