गृहगमनकालः आतत्क्रियतांमज्जनावईधिःइतिआ?आहंतुतेन तस्यावचनेननवग्रहा कीर?
णीवप्रथमाङ्कुशपातेनानिच्छशाकथंकथमपि समाकृष्यमाणातन्मुखाल्लावण्यामृऋतपङ्कमग्ना
आईमवकपोलपुलककण्टकजालकलग्नामिवमदनशरशलाकाकीलितामिव सौभाग्यगुणस्यूता?
आईमवातईकृच्छ्रेणदृआईष्टसमाकृष्यस्नातुमुदचलमाउच्चलितायांचमयिद्वितीयोमुनिदार
कस्तथाविधस्तस्य?धय।स्खलितमालोक्यकिं?ईत्प्रकटितप्रणयकोपैवावादीत्?८सरवे पुण्ड?
रीकनैतदनुरूपंभवतःआक्षुद्रजनक्षुण्णःकए?माआआर्ः । ध?र्यधना ?ईसाधवःआआईकयः
कश्चनप्राकृतैवविक्लर्वाभवन्तमात्मानं नरुणत्सि आकुतस्तवापूर्वोऽयमौआद्ये?ईयोपप्लवः
येनास्येवंकृतः क्वतेतद्धैयाम्क्वासावि?ईद्रयजयः क्वतद्वशित्वम्चेतरनःक्वसाप्रशा?
न्तिक्वतत्कुलक्रमागतंब्रह्मचय९म्क्वसासर्वविषयानईरुत्सुकताक्वतेगुरूपदेशाः क्व
ताआईनश्रुताआईन क्वतावैराग्यबुद्धयःक्व तदुपभोगविद्वोग्त्विम् क्वसा सुखपरास्तुखता
क्वासौतपस्यभिआईनवेशःक्वसाभो??आआनामुपर्यरु?ईःक्वतद्यौवनानुशासनमासर्वथानिष्फला
प्रज्ञानिगुआणोधमाशास्त्राभ्यासःनिरथाकःसंस्कारःनिरुपकारकोगुरूपदेशविवेकःनिःअ
? ? ?
उआथचगृहाआमनकालःसद्मब्रजनसमयःप्रत्याआआआईदत्तईवईघ्रितोभवातीअतोमज्जनत्त्वईधिःस्नानविधिःकियतां
वईधीयतामाअहंत्वितिआअहंतस्याश्छत्रधा?ईण्यास्तेनबचनेनप्रथमाङ्गुशपातेनाद्यराणिप्रहारेणनबःप्र
त्यग्रोयरयापवंवईधाकारईर्णाहीस्तर्नातद्वदईव कथंकथमीपमदृ३ता कष्टेनानिच्छयानीहया सभाकृष्यमाणा
दृष्टिचक्षुरत्तईकृच्छेरणा?ईकष्टेनसमाकृआयस्नातुमुदचलमुदव्रजमाकीदृशीआमईवालावण्यामृतमेवपङ्खःकर्दमस्तत्र
ममामईवाकपोलेतिआकपोलयोः पुत्ढकलक्षणायेकण्टकास्तेषाजालकं तत्र लग्नाआईमवामदनेनेतिआ
मदनस्यकदर्पस्यशारावाणास्तेषा शालाका इराईषकास्ताआईभः कीलईताआईमव यीन्त्रताआमईवासौभाआयेतिआ
सुभगस्यभावःसौभाग्यंताआक्षणोयो?आणस्तेनसूताआईमबान्योन्यी?ठष्टामईवाउच्चलितायाआमईतिआमय्यु
च्च?ढईतायांप्रच?ईतायांसत्यामाचकारःसमुच्चयार्थःआ द्वितीयःकापईञ्जलोमुआनईद्दारकस्तथाआवईधस्तादृशास्तस्य
पुआशुर्राकस्तस्यधैर्यस्खलईतंसत्त्वस्खलनामालोक्यर्वार्क्ष्याकत्वईर्दाषत्प्रकटितात्त्वईष्कृतःप्रणयकोपःस्नेहकोपो
येनतत्रादृशैवावाशीदबोचतारोषोक्ताबर्ताववैरस्यंस्यादईतईभाबः आर्क्र तहईत्याहसखे इतिआहे
राखेपुआडर्राकभवतस्तवनंंतदनुग्?पंयोग्यमाक्षुद्रजनानीचत्कोकास्तैःक्षण्णार्चाआर्द्राःकएपमार्गःपन्थाःआ
भवतैत्यत्राआईपसंवध्यतो?ईयस्मात्कारणात्साधवोमुनयोधैर्यमेववनंद्रब्यंयेपामेववईधाभव?ईतायःक
श्चना?ईआदष्टापी?आधानःप्राकृतःपामरस्तद्ब?ईव त्त्वईक्लवीभवपंत्त्वईह्वतीभवन्तमात्मानं क्षेत्रज्ञं किंनरुण?ईराकिं
न?ईरो?ंकरोआईआ?आअपूर्बोऽननुभूताद्यःप्र?मैआईन्द्रयोपाआवः करणो?ग्द्रबोऽयं प्रत्यक्षोपलभ्यमानस्तवम
वतःकुतूः आर्त्क?ईम्मई_त्तकै_त्यर्थः आयेनोईऊतूआयेनोबीद्रयोपप्लवेनैवंकृतःआईशीथलतानीतोऽआसाल्लीमातईशे?ःआ
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/273
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
