निरुक्तशास्त्रम्/तृतीयोध्यायः

विकिस्रोतः तः
← द्वितीयोध्यायः निरुक्तशास्त्रम्
तृतीयोध्यायः
[[लेखकः :|]]
चतुर्थोध्यायः →

अथ तृतीयोऽध्यायः
कर्मनामान्युत्तराणि षड्विंशतिः । कर्म कस्मात् । क्रियत इति सतः । अपत्यनामान्युत्तराणि पञ्चदश । अपत्यं कस्मात् । अपततं भवति । नानेन पततीति वा । तद्यथा जनयितुः प्रजा । एवमर्थीये ऋचा उदाहरिष्यामः १

[१]परिषद्यं ह्यरणस्य रेक्णो नित्य॑स्य रायः पतयः स्याम ।
न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥
परिहर्तव्यं हि नोपसर्तव्यम् । अरणस्य रेक्णः । अरणोऽपार्णो भवति । रेक्ण इति धननाम । रिच्यते प्रयतः । नित्यस्य रायः पतयः स्याम । पित्र्यस्येव धनस्य । न शेषोऽग्ने अन्यजातमस्ति । शेष इत्यपत्यनाम । शिष्यते प्रयतः । अचेतयमानस्य तत्प्रमत्तस्य भवति । मा नः पथो विदूदुष इति । तस्योत्तरा भूयसे निर्वचनाय २

[२]न हि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ ।
अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥
न हि ग्रहीतव्यो अरणः सुसुखतमोऽपि । अन्योदर्यो मनसापि न मन्तव्यः । ममायं पुत्रः इति । अथ स ओकः पुनरेव तदेति यत आगतो भवति । ओक इति निवासनामोच्यते । एतु नो वाजी वेजनवान् । अभिषहमाणः सपत्नान् । नवजातः स एव पुत्र इति । अथैतां दुहितृदायाद्य उदाहरन्ति । पुत्रदायाद्य इत्येके ३

[३]शासद्वह्निर्दुहितुर्नप्त्यंगाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् ।
पिता यत्र दुहितुः सेकमृञ्जन्त्सं शग्म्येन मनसा दधन्वे ॥
प्रशास्ति वोळ्हा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता । दूरे हिता । दोग्धेर्वा । नप्तारमुपागमत् । दौहित्रं पौत्रमिति । विद्वान् प्रजननयज्ञस्य । रेतसो वा । अङ्गादङ्गात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य । विधानं पूजयन् । अविशेषेण मिथुनाः पुत्रा दायादा इति ।
तदेतदृक्छ्लोकाभ्यामभ्युक्तम् ।
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ इति ।
अविशेषेण पुत्राणां दायो भवति धर्मतः ।
मिथुनानां विसर्गादौ मनुः स्वायंभुवोऽब्रवीत् ॥
न दुहितर इत्येके । तस्मात्पुमान् दायादोऽदायादा स्त्री ।
इति विज्ञायते ।
तस्मात्स्त्रियं जातां परास्यन्ति न पुमांसम् ।
इति च ।
स्त्रीणां दानविक्रयातिसर्गा विद्यन्ते न पुंसः । पुंसोऽपीत्येके । शौनःशेपे दर्शनात् । अभ्रातृमतीवाद इत्यपरम् ।
[४]अमूर्या यन्ति जामयः सर्वा लोहितवाससः
अभ्रातर इव योषास्तिष्ठन्ति हतवर्त्मनः ॥
अभ्रातृका इव योषास्तिष्ठन्ति सन्तानकर्मणे पिण्डदानाय हतवर्त्मानः । इत्यभ्रातृकाया अनिर्वाह औपमिकः । तस्योत्तरा भूयसे निर्वचनाय ४

[५]अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥
अभ्रातृकेव पुंसः पितॄनेत्यभिमुखी सन्तानकर्मणे पिण्डदानाय न पतिम् । गर्तारोहिणीव धनलाभाय दाक्षिणाजी । गतेः सभास्थाणुः । गृणातेः । सत्यसङ्गरो भवति । तं तत्र यापुत्रा यापतिका सारोहति । तां तत्राक्षेणाघ्नन्ति । सा रिक्थं लभते । श्मशानसंचयोऽपि गर्त उच्यते । गुरतेः । अपगूर्णो भवति । श्मशानं श्मशयनम् । श्म शरीरम् । शरीरं शृणातेः । शम्नातेर्वा । श्मश्रु लोम । श्मनि श्रितं भवति । लोम लुनातेर्वा । लीयतेर्वा ।
नोपरस्याविष्कुर्याद् यदुपरस्याविष्कुर्याद् गर्तेष्ठाः स्यात्प्रमायुको यजमानः ।
इत्यपि निगमो भवति ।
रथोऽपि गर्त उच्यते । गृणातेः स्तुतिकर्मणः । स्तुततमं यानम् ।
आ रोहथो वरुण मित्र गर्तम् ।
इत्यपि निगमो भवति ।
जायेव पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दन्तान्विवृणुते रूपाणीति । चतस्र उपमाः ।
नाभ्रात्रीमुपयच्छेत तोकं ह्यस्य तद् भवति ।
इत्यभ्रातृकाया उपयमनप्रतिषेधः प्रत्यक्षः । पितुश्च पुत्रभावः । पिता यत्र दुहितुरप्रत्ताया रेतःसेकं प्रार्जयति । संदधात्यात्मानं संगमेन मनसेति ।
अथैतां जाम्या रिक्थप्रतिषेध उदाहरन्ति । ज्येष्ठं पुत्रिकाया इत्येके ५

[६]न जामये तान्वो रिक्थमारैक् चकार गर्भं सनितुर्निधानम् ।
यदी मातरो जनय॑न्त वह्निम॒न्यः कर्ता सुकृतोरन्य ऋन्धन् ॥
न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यम् । जमतेर्वा स्याद्गतिकर्मणः । निर्गमनप्राया भवति । तान्व आत्मजः पुत्रः । रिक्थं प्रारिचत् प्रादात् । चकारैनां गर्भनिधानीम् । सनितुर्हस्तग्राहस्य । यदी मातरो जनयन्त । वह्निं पुत्रम् । अवह्निं च स्त्रियम् । अन्यतरः सन्तानकर्ता भवति पुमान्दायादः । अन्यतरोऽर्द्धयित्वा जामिः प्रदीयते परस्मै ६

मनुष्यनामान्युत्तराणि पञ्चविंशतिः ।।
मनुष्याः कस्मात् । मत्वा कर्माणि सीव्यन्ति । मनस्यमानेन सृष्टाः । मनस्यतिः पुनर्मनस्वीभावे । मनोरपत्यम् । मनुषो वा । तत्र पञ्चजना इत्येतस्य निगमा भवन्ति ७

[७]तदद्य वाचः प्रथमं मंसीय येनासुराँ अभि देवा असाम ।
ऊर्जाद उत यज्ञियासः पञ्चजना मम होत्रं जुषध्वम् ॥
तदद्यवाचः परमं मंसीय येनासुरानभिभवेम देवाः । असुरा असुरताः । स्थानेष्वस्ताः । स्थानेभ्य इति वा । अपि वासुरिति प्राणनाम । अस्तः शरीरे भवति । तेन तद्वन्तः । सोर्देवानसृजत तत् सुराणां सुरत्वम् । असोरसुरानसृजत तदसुराणामसुरत्वम् ।
इति विज्ञायते ।
ऊर्जाद उत यज्ञियासः । अन्नादाश्च यज्ञियाश्च । ऊर्गित्यन्ननाम । ऊर्जयतीति सतः । पक्वं सुप्रवृक्णमिति वा । पञ्चजना मम होत्रं जुषध्वम् । गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके । चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः । निषादः कस्मात् । निषदनो भवति । निषण्णमस्मिन्पापकमिति नैरुक्ताः ।
यत्पाञ्चजन्यया विशा ।
पञ्चजनीनया विशा । पञ्च पृक्ता संख्या ।
स्त्रीपुंनपुंसकेष्वविशिष्टा ।
बाहुनामान्युत्तराणि द्वादश । बाहुः कस्मात् । प्रबाधत आभ्यां कर्माणि । अङ्गुलिनामान्युत्तराणि द्वाविंशतिः । अङ्गुल्यः कस्मात् । अग्रगामिन्यो भवन्तीति वा । अग्रगालिन्यो भवन्तीति वा । अग्रकारिण्यो भवन्तीति वा (अग्रसारिण्यो भवन्तीति वा ) अङ्कना भवन्तीति वा । अञ्चना भवन्तीति वा । अपि वाभ्यञ्जनादेव स्युः । तासामेषा भवति ८

[८]दशाऽवनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।
दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥
अवनयोऽङ्गुल्यो भवन्ति । अवन्ति कर्माणि । कक्ष्याः प्रकाशयन्ति कर्माणि । योक्त्राणि योजनानीति व्याख्यातम् । अभीशवोऽभ्यश्रुवते कर्माणि । दशधुरो दश युक्ता वहद्भ्यः । धूर्धूर्वतेर्वधकर्मणः । इयमपीतरा धूरेतस्मादेव । विहन्ति वहम् । धारयतेर्वा ।
कान्तिकर्माण उत्तरे धातवोऽष्टादश ।
अन्ननामान्युत्तराण्यष्टाविंशतिः । अन्नं कस्मात् । आनतं भूतेभ्यः । अत्तेर्वा । अत्तिकर्माण उत्तरे धातवो दश । बलनामान्युत्तराण्यष्टाविंशतिः । बलं कस्मात् । बलं भरं भवति । बिभर्तेः ।
धननामान्युत्तराण्यष्टाविंशतिरेव । धनं कस्मात् । धिनोतीति सतः । गोनामान्युत्तराणि नव ।
क्रुध्यतिकर्माण उत्तरे धातवो दश ।
क्रोधनामान्युत्तराण्येकादश ।
गतिकर्माण उत्तरे धातवो द्वाविंशशतम् ।
क्षिप्रनामान्युत्तराणि षड्विंशतिः । क्षिप्रं कस्मात् । संक्षिप्तो विकर्षः । अन्तिकनामान्युत्तराण्येकादश । अन्तिकं कस्मात् । आनीतं भवति । संग्रामनामान्युत्तराणि षट्चत्वारिंशत् । संग्रामः कस्मात् । संगमनाद्वा । संगरणाद्वा । संगतौ ग्रामाविति वा ।
तत्र खल इत्येतस्य निगमा भवन्ति ९

[९]अभी३दमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति ।
खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥ अभिभवामीदमेकमेकः । अस्मि निष्षहमाणः ।
सपत्नानभिभवामि । द्वौ किं मा त्रयः कुर्वन्ति । एक इता संख्या । द्वौ द्रुततरा संख्या । त्रयस्तीर्णतमा संख्या । चत्वारश्चलिततमा संख्या । अष्टावश्नोतेः । नव न वननीया । नावाप्ता वा । दश दस्ता । दृष्टार्था वा । विंशतिर्द्विदशतः । शतं दशदशतः । सहस्रं सहस्वत् । अयुतं प्रयुतं नियुतं तत्तदभ्यस्तम् ।
अर्बुदो मेघो भवति । अरणमम्बु । तद्दः । अम्बुदो अम्बुमद्भातीति वा । अम्बुमद्भवतीति वा । स यथा महान्बहुर्भवति वर्षंस्तदिवार्बुदम् । खले न पर्षान्प्रति हन्मि भूरि । खल इव पर्षान् प्रतिहन्मि भूरि । खल इति संग्रामनाम । खलतेर्वा । स्खलतेर्वा । अयमपीतरः खल एतस्मादेव । समास्कन्नो भवति । किं मा निन्दन्ति शत्रवोऽनिन्द्राः । य इन्द्रं न विदुः । इन्द्रो ह्यहमस्मि । अनिन्द्रा इतर इति वा । व्याप्तिकर्माण उत्तरे धातवो दश । तत्र द्वे नामनी आक्षाण आश्नुवानः । आपान आप्नुवानः ।
वधकर्माण उत्तरे धातवस्त्रयस्त्रिंशत् । तत्र वियात इत्येतद् वियातयत इति वा । वियातयेति वा ।
आखण्डल प्र हूयसे ।
आखण्डयितः । खण्डं खण्डयतेः ।
तळिदित्यन्तिकवधयोः संसृष्टकर्म । ताळयतीति सतः १०

[१०]त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।
या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥
त्वया वयं सुवर्धयित्रा ब्रह्मणस्पते स्पृहणीयानि वसूनि मनुष्येभ्य आददीमहि । याश्च नो दूरे तळितो याश्चान्तिके । अरातयोऽदानकर्माणो वा । अदानप्रज्ञा वा । जम्भय ता अनप्नसः । अप्न इति रूपनाम । आप्नोतीति सतः । विद्युत्तळिद्भवतीति शाकपूणिः । सा ह्यवताळयति । दूराच्च दृश्यते । अपि त्विदमन्तिकनामैवाभिप्रेतं स्यात् ।
दूरे चित्सन्तळिदिवाति रोचसे ।
दूरेऽपि सन्नन्तिक इव संदृश्यस इति ।
वज्रनामान्युत्तराण्यष्टादश । वज्रः कस्मात् । वर्जयतीति सतः । तत्र कुत्स इत्येतत् कृन्ततेः । ऋषिः कुत्सो भवति । कर्ता स्तोमानामित्यौपमन्यवः । अथाप्यस्य वधकर्मैव भवति ।
तत्सख इन्द्रः शुष्णं जघानेति ।
ऐश्वर्यकर्माण उत्तरे धातवश्चत्वारः ॥
ईश्वरनामान्युत्तराणि चत्वारि । तत्रेन इत्येतत् सनित ऐश्वर्येणेति वा । सनितमनेनैश्वर्यमिति वा ११

यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभि स्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥
यत्र सुपर्णाः सुपतना आदित्यरश्मयः । अमृतस्य भागमुदकस्य । अनिमिषन्तो वेदनेनाभिस्वरन्तीति वा । अभिप्रयन्तीति वा । ईश्वरः सर्वेषां भूतानां गोपायितादित्यः । स मा धीरः पाकमत्रा विवेशेति । धीरो धीमान् । पाकः पक्तव्यो भवति । विपक्वप्रज्ञ आदित्यः ।।
इत्युपनिषद्वर्णो भवति । इत्यधिदैवतम् ।
अथाध्यात्मम् । यत्र सुपतनानीन्द्रियाणि । अमृतस्य भागं ज्ञानस्य । अनिमिषन्तो वेदनेनाभिस्वरन्तीति वा । अभिप्रयन्तीति वा । ईश्वरः सर्वेषामिन्द्रियाणां गोपायितात्मा । स मा धीरः पाकमत्रा विवेशेति । धीरो धीमान् । पाकः पक्तव्यो भवति । विपक्वप्रज्ञ आत्मा । इत्यात्मगतिमाचष्टे १२

बहुनामान्युत्तराणि द्वादश । बहुः कस्मात् । प्रभवतीति सतः ॥ ह्रस्वनामान्युत्तराण्येकादश । ह्रस्वो ह्रसतेः ।
महन्नामान्युत्तराणि पञ्चविंशतिः । महान् कस्मात् । मानेनान्याञ्जहातीति शाकपूणिः । मंहनीयो भवतीति वा । बहु ववक्षिथ विवक्षस इत्येते वक्तेर्वा वहतेर्वा साभ्यासात् । गृहनामान्युत्तराणि द्वाविंशतिः । गृहाः कस्मात् । गृह्णन्तीति सताम् ।
परिचरणकर्माण उत्तरे धातवो दश ।
सुखनामान्युत्तराणि विंशतिः । सुखं कस्मात् । सुहितं खेभ्यः । खं पुनः खनतेः । रूपनामान्युत्तराणि षोडश । रूपं रोचतेः ।
प्रशस्यनामान्युत्तराणि दश ।
प्रज्ञानामान्युत्तराण्येकादश ।
सत्यनामान्युत्तराणि षट् । सत्यं कस्मात् । सत्सु तायते ।
सत्प्रभवं भवतीति वा ।
अष्टा उत्तराणि पदानि पश्यतिकर्माण उत्तरे धातवश्चायतिप्रभृतीनि च । नामान्यामिश्राणि ।
नवोत्तराणि पदानि सर्वपदसमाम्नानाय ।
अथात उपमाः ।
यदतत्तत्सदृशमिति गार्ग्यः ।
तदासां कर्म ।
ज्यायसा वा गुणेन प्रख्याततमेन वा कनीयांसं वाप्रख्यातं वोपमिमीते ।
अथापि कनीयसा ज्यायांसम् १३

तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्य॑धीताम् ॥
तनूत्यक् तनूत्यक्ता । वनर्गू वनगामिनौ । अग्निमन्थनौ बाहू तस्कराभ्यामुपमिमीते । तस्करस्तत्करोति यत्पापकमिति नैरुक्ताः । तनोतेर्वा स्यात् । सन्ततकर्मा भवति । अहोरात्रकर्मा वा । रशनाभिर्दशभिरभ्यधीताम् । अभ्यधाताम् । ज्यायांस्तत्र गुणोऽभिप्रेतः १४

[११]कुह स्विद् दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः ।
को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते स॒धस्थ आ ॥
क स्विद्रात्रौ भवथः क्व दिवा । क्वाभिप्राप्तिं कुरुथः । क्व वसथः । को वां शयने विधवेव देवरम् । देवरः कस्मात् । द्वितीयो वर उच्यते । विधवा विधातृका भवति । विधवनाद्वा । विधावनाद्वेति चर्मशिराः । अपि वा धव इति मनुष्यनाम । तद्वियोगाद्विधवा । देवरो दीव्यतिकर्मा । मर्यो मनुष्यो मरणधर्मा । योषा यौतेः । आकुरुते सधस्थाने ।। अथ निपाताः पुरस्तादेव व्याख्याताः । यथेति कर्मोपमा । यथा वातो यथा वनं यथा समुद्र एजति ॥
भ्राज॑न्तो अग्नयो यथा ॥
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
आत्माततेर्वा । आप्तेर्वा । अपि वाप्त इव स्यात् । यावद् व्याप्तिभूत इति । अग्निर्न ये भ्राज॑सा रुक्मवक्षसः ।
अग्निरिव ये भ्राजस्वन्तो रुक्मवक्षसः १५

चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
न दुरुक्ताय स्पृहयेत् ॥
चतुरश्चिद् धारयत इति । तद्यथा कितवाद्बिभीयादेवमेव दुरुक्ताद्बिभीयात् । न दुरुक्ताय स्पृहयेत् कदाचित् । आ इत्याकार उपसर्गः पुरस्तादेव व्याख्यातः । अथाप्युपमार्थे दृश्यते ।
जार आ भगम् ।
जार इव भगम् । आदित्योऽत्र जार उच्यते । रात्रेर्जरयिता । स एव भासाम् । तथापि निगमो भवति ।
स्वसुर्जारः शृणोतु नः । इति
उषसमस्य स्वसारमाह साहचर्यात् । रसहरणाद्वा । अपि त्वयं मनुष्यजार एवाभिप्रेतः स्यात् । स्त्रीभगस्तथा स्यात् । भजतेः ।
मेष इति भूतोपमा ।
मेषो भूतो३भियन्नयः ।
मेषो मिषतेः । तथा पशुः पश्यतेः ।
अग्निरिति रूपोपमा ।
हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।
हिरण्यवर्णस्येवास्य रूपम् ।
था इति च ।
[१२]तं प्रत्नथा पूर्वथा विश्वथेमथा ।
प्रत्न इव पूर्व इव विश्व इवेम इवेति । अयमेततरोऽमुष्मात् । असावस्ततरोऽस्मात् । अमुथा यथासाविति व्याख्यातम् । वदिति सिद्धोपमा ।
ब्राह्मणा इव वृषला इवेति । वृषलो वृषशीलो भवति । वृषाशीलो वा १६

[१३]प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हव॑म् ॥
प्रियमेधः । प्रिया अस्य मेधा । यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वानम् । प्रस्कण्वः कण्वस्य पुत्रः । कण्वप्रभवः । यथा प्राग्रम् । अर्चिषि भृगुः संबभूव । भृगुर्भृज्यमानो न देहे । अङ्गारेष्वङ्गिराः । अङ्गारा अङ्कनाः । अत्रैव तृतीयमृच्छतेत्यूचुः । तस्मादत्रिः । न त्रय इति । विखननाद्वैखानसः । भरणाद्भारद्वाजः । विरूपो नानारूपः । महिव्रतो महाव्रत इति १७

अथ लुप्तोपमान्यर्थोपमानीत्याचक्षते । सिंहो व्याघ्र इति पूजायाम् । श्वा काक इति कुत्सायाम् । काक इति शब्दानुकृतिः । तदिदं शकुनिषु बहुलम् । न शब्दानुकृतिर्विद्यत इत्यौपमन्यवः । काकोऽपकालयितव्यो भवति । तित्तिरिस्तरणात् । तिलमात्रचित्र इति वा । कपिञ्जलः कपिरिव जीर्णः । कपिरिव जवते । ईषत्पिङ्गलो वा । कमनीयं शब्दं पिञ्जयतीति वा । श्वा शुयायी । शवतेर्वास्याद्गतिकर्मणः । श्वसितेर्वा । सिंहः सहनात् । हिंसेर्वा स्याद् विपरीतस्य । संपूर्वस्य वा हन्तेः । संहाय हन्तीति वा व्याघ्रो व्याघ्राणात् । व्यादाय हन्तीति वा १८

अर्चतिकर्माण उत्तरे धातवश्चतुश्चत्वारिंशत् ।।
मेधाविनामान्युत्तराणि चतुर्विंशतिः । मेधावी कस्मात् । मेधया तद्वान्भवति । मेधा मतौ धीयते ।
स्तोतृनामान्युत्तराणि त्रयोदश । स्तोता स्तवनात् ।
यज्ञनामान्युत्तराणि पञ्चदश । यज्ञः कस्मात् । प्रख्यातं यजति कर्मेति नैरुक्ताः । याच्ञो भवतीति वा । यजुरुन्नो भवतीति वा । बहुकृष्णाजिन इत्यौपमन्यवः । यजूंष्येनं नयन्तीति वा । ऋत्विङ्नामान्युत्तराण्यष्टौ । ऋत्विक् कस्मात् । ईरणः ।
ऋग्यष्टा भवतीति शाकपूणिः । ऋतुयाजी भवतीति वा ।
याञ्चाकर्माण उत्तरे धातवः सप्तदश ।
दानकर्माण उत्तरे धातवो दश ।
अध्येषणाकर्माण उत्तरे धातवश्चत्वारः ।
स्वपितिसस्तीति द्वौ स्वपितिकर्माणौ ।
कूपनामान्युत्तराणि चतुर्दश । कूपः कस्मात् । कु पानं भवति । कुप्यतेर्वा । स्तेननामान्युत्तराणि चतुर्दश । स्तेनः कस्मात् ।
संस्त्यानमस्मिन्पापकमिति नैरुक्ताः ।
निर्णीतान्तर्हितनामधेयान्युत्तराणि षट् ।
दूरनामान्युत्तराणि पञ्च । दूरं कस्मात् । द्रुतं भवति । दुरयं वा । पुराणनामान्युत्तराणि षट् । पुराणं कस्मात् । पुरा नवं भवति । नवनामान्युत्तराणि षळेव । नवं कस्मात् । आनीतं भवति १९

द्विश उत्तराणि नामानि षड्विंशतिः । प्रपित्वेऽभीक इत्यासन्नस्य । प्रपित्वे प्राप्ते । अभीकेऽभ्यक्ते ।
आपित्वे नः प्रपित्वे तूयमा गहि ।
अभीके चिदुलोककृत् ।
इत्यपि निगमौ भवतः ।
दभ्रमर्भकमित्यल्पस्य । दभ्रं दभ्नोतेः । सुदम्भं भवति । अर्भकमवहृतं भवति । उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
नमो महद्भ्यो नमो अर्भकेभ्यः ।
इत्यपि निगमौ भवतः ।
तिरः सत इति प्राप्तस्य । तिरस्तीर्णं भवति । सतः संसृतं भवति ।
तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या ।
पात्रेव भिन्दन्सत एति रक्षसः ॥
इत्यपि निगमौ भवतः । त्वो नेम इत्यर्धस्य । त्वोऽपततः । नेमोऽपनीतः । अर्धं हरतेर्विपरीतात् । धारयतेर्वा स्यात् । उद्धृतं भवति । ऋध्नोतेर्वा स्यात् । ऋद्धतमो विभागः ।
पीयति त्वो अनु त्वो गृणाति ।
नेमे देवा नेमेऽसुराः ।
इत्यपि निगमौ भवतः ।
ऋक्षाः स्तृभिरिति नक्षत्राणाम् । नक्षत्राणि नक्षतेर्गतिकर्मणः ।
नेमानि क्षत्राणि इति च ब्राह्मणम् । ऋक्षा उदीर्णानीव ख्यायन्ते । स्तृभिस्तीर्णानीव ख्यायन्ते ।
अमी य ऋक्षा निहितास उच्चा ।
पश्यन्तो द्यामिव स्तृभिः ।
इत्यपि निगमौ भवतः ।
वम्रीभिरुपजिह्विका इति सीमिकानाम् । वम्र्यो वमनात् । सीमिका स्यमनात् । उपजिह्विका उपजिघ्र्यः । वम्रीभिः पुत्रमग्रुवो अदानम्
यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।
इत्यपि निगमौ भवतः
ऊर्दरं कृदरमित्यावपनस्य । ऊर्दरमुद्दीर्णं भवति । ऊर्जे दीर्णं वा ।
तमूर्दरं न पृणता यवेन ।
इत्यपि निगमो भवति । तमूर्दरमिव पूरयति यवेन । कृदरं कृतदरं भवति ।
समिद्धो अ॒ञ्जन् कृदरं मतीनाम् ।
इत्यपि निगमो भवति २०

रम्भः पिनाकमिति दण्डस्य । रम्भ प्रारभन्त एनम् ।
आ त्वा रम्भं न जिव्रयो ररम्भ ।
इत्यपि निगमो भवति । आरभामहे त्वा जीर्णा इव दण्डम् ।
पिनाकं प्रतिपिनष्ट्येनेन।
कृत्तिवासाः पिनाकहस्तोऽव॑ततधन्वा ।
इत्यपि निगमो भवति ।
मेना ग्ना इति स्त्रीणाम् । स्त्रियः स्त्यायतेरपत्रपणकर्मणः । मेना मानयन्त्येनाः । ग्नाः गच्छन्त्येनाः ।
अमेनाँश्चिज्जनिवतश्चकर्थ ।
ग्नास्त्वाकृन्तन्नपसोऽतन्वत ।
इत्यपि निगमौ भवतः ।
शेपो वैतस इति पुंस्प्रजननस्य । शेपः शपतेः स्पृशतिकर्मणः ।
वैतसो वितस्तं भवति ।
यस्या॑मुशन्तः प्रहराम शेपम् ।
त्रिःस्म माह्नः श्नथयो वैतसेन ।
इत्यपि निगमौ भवतः ।
अयैनेत्युपदेशस्य ।
अया ते अग्ने समिधा विधेम । इति स्त्रियाः ।
एना वो अग्निम् । इति नपुंसकस्य ।
एना पत्या तन्वं१ संसृजस्व ।
इति पुंसः ।
सिषक्तु सचत इति सेवमानस्य ।
स नः सिषक्तु यस्तुरः । स नः सेवतां यस्तुरः ।
सचस्वा नः स्वस्तये । सेवस्व नः स्वस्तये ।
स्वस्तीत्यविनाशनाम । अस्तिरभिपूजितः । सु अस्तीति ।
भ्यसते रेजत इति भयवेपनयोः ।
यस्य॒ शुष्माद्रोदसी अभ्य॑सेताम् ।
रेजते अग्ने पृथिवी मखेभ्यः ।
इत्यपि निगमौ भवतः ।
द्यावापृथिवीनामधेयान्युत्तराणि चतुर्विंशतिः ।
तयोरेषा भवति २१

[१४]कतरा पूर्वा कतरापरायोः कथाजाते कवयः को विवेद ।
विश्वं त्मना विभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥
कतरा पूर्वा कतरापरैनयोः । कथं जाते । कवयः क एने विजानाति । सर्वमात्मना बिभृतो यद्धैनयोः कर्म । विवर्तेते चैनयोः । अहनी अहोरात्रे । चक्रियेव चक्रयुक्ते इवेति । द्यावापृथिव्योर्महिमानमाचष्ट आचष्टे २२

कर्मनामानि परिषद्यं न हि ग्रभाय शासद्वह्निरभ्रातेव न जामये मनुष्यनामानि तदद्य दशावनिभ्योऽभीदं त्वया वयं यत्रा सुपर्णा बहुनामानि तनूत्यजेव कुहस्विच्चतुरश्चित्प्रियमेधवदथ लुप्तोपमान्यर्चति द्विशो रम्भः कतरा पूर्वा द्वाविंशतिः ॥
इति निरुक्ते पूर्वषट्के तृतीयोऽध्यायः समाप्तः ॥


  1. ७.४.७
  2. ७.४.८
  3. ३.३१.१
  4. शौअ १.१७.१
  5. १.१२४.७
  6. ऋ. ३.३१.२
  7. १०.५३.४
  8. १०.९४.७
  9. १०.४८.७
  10. २.२३.९
  11. १०.४०.२
  12. ५.४४.१
  13. १.४५.३
  14. १.१८५.१