पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/55

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
कुमारसम्भव


    ५४                     कुमारसन्भवे


                 हेमाम्भोरुहशस्यानां तद्दाप्यो धाम सांप्रतम् ॥8१
                 भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते |
                 खिलौभूते विमानानां तदापातभयात्पथि ॥४५॥
                 यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः । 
                 जातवेदोमुखान्मायो (८) मिषतामाच्छिनत्ति नः
                                          ॥ ४६ ॥
                     उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
    मेव। शिष्यत इति शेषं शिष्टम् ॥ कर्मण्यण्प्रत्ययः । “विष्व न्धत्रोपयुज्यते इति नपुंसकत्वम्र् | तर्हि कनककमलानि क मतानीत्याह - हेमेति । हेमाम्भोरुहाण्येव शस्वानि तेषां तु तस्य वाप्यः तहाप्य एव धाम स्थानम् । सर्वास्याप्युत्याचा स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः ॥ ४४ ॥
    भुवनेति ॥ तस्य तारकस्यापातात्समापत्त भयाद्दिमानामां पथि खिलतीभूते सति । "इ' खिला पडते समे" इत्यमरः । स्वर्गिभिः देवः भुवनानामालोकने प्रीतिः नानुभूयते ॥ ४५ ॥
    यव्वभिरिति ॥ यव्वभिर्विधिवदिष्टवनिः ॥ "यच्या तु विधिनेष्टवान्” इत्यमरः ॥ "सुयजोड़े निप्” इति ङमिप् त्ययः ॥ विततेष्वध्वरेषु यशेषु संभृतं दत्तं दृष्यं इविर्मायो मायावी ॥ ब्रोचादित्वादिनिप्रत्ययः ॥ स तारको मोडाक मिवर्ता पश्यताम् । पश्यत्सु सत्स्वत्यर्थः । “षष्ठी चामादी" इति षष्ठौ । जातवेदा वह्निरेव मुखं तस्याव्यात वेदोमुखात प्राच्छिमति । प्राचिप्य सत्रातीत्यर्थः ॥ ४५ ॥
    उच्चैरिति ॥ किचेति चार्थः। तेन तारकेोचेतवत उचै: श्रवा नाम हयो रत्नमिव श्यरत्नम् पश्वश्रेष्ठः । "रम श्रेठे

                        (८) पिबताम् ।