अर्थशास्त्रम्/अधिकरणम् १/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ अर्थशास्त्रम्
अध्यायः २०
कौटिलीय:
अध्यायः २१ →

 वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ।। ०१.२०.०१ ।।

 कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ।। का०१.२०.०२ ।।

 अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ।। ०१.२०.०३ ।।

 मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ।। ०१.२०.०४ ।।

 जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ।। ०१.२०.०५ ।।

 मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ।। ०१.२०.०६ ।।

 शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ।। ०१.२०.०७ ।।

 क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ।। ०१.२०.०८ ।।

 इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ।। ०१.२०.०९ ।।

 पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ।। ०१.२०.१० ।।

 बहिः कन्या-कुमार-पुरं ।। ०१.२०.११ ।।

 पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ।। ०१.२०.१२ ।।

 कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ।। ०१.२०.१३ ।।

 अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ।। ०१.२०.१४ ।।

 देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ।। ०१.२०.१५ ।।

 लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ।। ०१.२०.१६ ।।

 तस्मादेतान्यास्पदानि परिहरेत् ।। ०१.२०.१७ ।।

 मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ।। ०१.२०.१८ ।।

 न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ।। ०१.२०.१९ ।।

 रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ।। ०१.२०.२० ।।

 अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ।। ०१.२०.२१ ।।

 स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ।। ०१.२०.२२अ ब ।।

 न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ।। ०१.२०.२२च्द् ।।

 सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ।। ०१.२०.२३अ ब ।।

 निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ।। ०१.२०.२३च्द् ।।