अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ अर्थशास्त्रम्
अध्यायः १८
कौटिलीय:
अध्यायः १९ →

 विनीतो राज-पुत्रः कृच्छ्र-वृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत । अन्यत्र प्राण-आबाधक-प्रकृति-कोपक-पातकेभ्यः ।। ०१.१८.०१ ।।

 पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत् ।। ०१.१८.०२ ।।

 पुरुष-अधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत् ।। ०१.१८.०३ ।।

 अभिरूपं च कर्म-फलं औपायनिकं च लाभं पितुरुपनाययेत् ।। ०१.१८.०४ ।।

 तथाअप्यतुष्यन्तं अन्यस्मिन्पुत्रे दारेषु वा स्निह्यन्तं अरण्यायऽपृच्छेत ।। ०१.१८.०५ ।।

 बन्ध-वध-भयाद्वा यः सामन्तो न्याय-वृत्तिर्धार्मिकः सत्य-वाग्-अविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत ।। ०१.१८.०६ ।।

 तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धं अटवी-सम्बन्धं कृत्य-पक्ष-उपग्रहं च कुर्यात् ।। ०१.१८.०७ ।।

 एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तानाजीवेत् ।। ०१.१८.०८ ।।

 पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं वा देव-द्रव्यं आढ्य-विधवा-द्रव्यं वा गूढं अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेनातिसंधायापहरेत् ।। ०१.१८.०९ ।।

 पारग्रामिकं वा योगं आतिष्ठेत् ।। ०१.१८.१० ।।

 मातुः परिजन-उपग्रहेण वा चेष्टेत ।। ०१.१८.११ ।।

 कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-पाषण्डच्-छद्मभिर्वा नष्ट-रूपस्तद्-व्यञ्जन-सखश्-छिद्रेषु प्रविश्य राज्ञः शस्त्र-रसाभ्यां प्रहृत्य ब्रूयात् "अहं असौ कुमारः । सह-भोग्यं इदं राज्यम् । एको नार्हति भोक्तुम् । ये कामयन्ते मां भर्तुं तानहं द्विगुणेन भक्त-वेतनेनौपस्थास्यामि" इति इत्यपरुद्ध-वृत्तं ।। ०१.१८.१२ ।।

 अपरुद्धं तु मुख्य-पुत्र-अपसर्पाः प्रतिपाद्यऽनयेयुः । माता वा प्रतिगृहीता ।। ०१.१८.१३ ।।

 त्यक्तं गूढ-पुरुषाः शस्त्र-रसाभ्यां हन्युः ।। ०१.१८.१४ ।।

 अत्यक्तं तुल्य-शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यऽनयेयुः ।। ०१.१८.१५ ।।

 उपस्थितं च राज्येन मद्-ऊर्ध्वं इति सान्त्वयेत् ।। ०१.१८.१६अ ब ।।

 एकस्थं अथ सम्रुन्ध्यात्पुत्रवांस्तु प्रवासयेत् ।। ०१.१८.१६च्द् ।।