अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 साम-ऋग्-यजुर्-वेदास्त्रयस्त्रयी ।। ०१.३.०१ ।।

 अथर्व-वेद-इतिहास-वेदौ च वेदाः ।। ०१.३.०२ ।।

 शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो-विचितिर्ज्योतिषं इति चाङ्गानि ।। ०१.३.०३ ।।

 एष त्रयी-धर्मश्चतुर्णां वर्णानां आश्रमाणां च स्व-धर्म-स्थापनादौपकारिकः ।। ०१.३.०४ ।।

 स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ।। ०१.३.०५ ।।

 क्षत्रियस्याध्ययनं यजनं दानं शस्त्र-आजीवो भूत-रक्षणं च ।। ०१.३.०६ ।।

 वैश्यस्याध्ययनं यजनं दानं कृषि-पाशुपाल्ये वणिज्या च ।। ०१.३.०७ ।।

 शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ।। ०१.३.०८ ।।

 गृहस्थस्य स्वधर्म-आजीवस्तुल्यैरसमान-ऋषिभिर्वैवाह्यं ऋतु-गामित्वं देव-पित्र्-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनं च ।। ०१.३.०९ ।।

 ब्रह्म-चारिणः स्वाध्यायो अग्नि-कार्य-अभिषेकौ भैक्ष-व्रतित्वं आचार्ये प्राण-अन्तिकी वृत्तिस्तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ।। ०१.३.१० ।।

 वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा-अजिन-धारणं अग्नि-होत्र-अभिषेकौ देवता-पित्र्-अतिथि-पूजा वन्यश्चऽहारः ।। ०१.३.११ ।।

 परिव्राजकस्य जित-इन्द्रियत्वं अनारम्भो निष्किंचनत्वं सङ्ग-त्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्य-आभ्यन्तरं च शौचं ।। ०१.३.१२ ।।

 सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ।। ०१.३.१३ ।।

 स्वधर्मः स्वर्गायऽनन्त्याय च ।। ०१.३.१४ ।।

 तस्यातिक्रमे लोकः संकरादुच्छिद्येत ।। ०१.३.१५ ।।

 तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।। ०१.३.१६अ ब ।।

 स्वधर्मं संदधानो हि प्रेत्य चैह च नन्दति ।। ०१.३.१६च्द् ।।

 व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ।। ०१.३.१७अ ब ।।

 त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति ।। ०१.३.१७च्द् ।।