सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.9 नवमी दशतिः

विकिस्रोतः तः

ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
वन्वानासः सुवीर्यं ।। १७५ ।।

न कि देवा इनीमसि न क्या योपयामसि ।
मन्त्रश्रुत्यं चरामसि ।। १७६ ।।

दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण ।
स्तुहि देवं सवितारं ।। १७७ ।।

एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
स्तुषे वामश्विना बृहत् ।।१७८ ।।

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ।। १७९ ।।
त्वष्टुरातिथ्ये द्वे

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महां अभिष्टिरोजसा ।। १८० ।।
पौषम्

आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
महान्महीभिरूतिभिः ।। १८१ ।।

ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
इन्द्रश्चर्मेव रोदसी ।। १८२ ।।

अयमु ते समतसि कपोत इव गर्भधिं ।
वचस्तच्चिन्न ओहसे ।। १८३ ।।

वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
प्र न आयूंषि तारिषत् ।।१८४ ।।
प्रतीचीनेडं काशीतम्