सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व/कश्यपव्रतं(योनोव)

विकिस्रोतः तः
कश्यपव्रतम्-प्रजापतेर्हृदयम्-कश्यपव्रतम्.

(१४३।१) ॥ कश्यपव्रतं दशानुगानम् (चतुर्थं) । कश्यपस्त्रिष्टुबिन्द्रः।
हा꣢꣯उ (३) । हा꣡उहौ꣯हौ꣢꣯हौ꣯हौ꣯हौ꣯ । (त्रिः)। हा꣯उ(३) । यो꣡꣯नो꣯वनुष्यन्नभिदा꣯तिमाऽ᳒२᳒र्ता꣡: ॥ उगणा꣯वा꣯मन्यमा꣯नस्तुरोऽ᳒२᳒वा꣡ ॥ क्षि꣢धी꣡꣯युधा꣯शवसा꣯वा꣯तमाऽ᳒२᳒इन्द्रा꣡ ।। अ꣢भी꣡꣯ष्या꣯मवृषमणस्त्वोऽ᳒२᳒ता꣡: । हा꣢उ(३) । हा꣡꣯उहौ꣯हौ꣢꣯हौ꣯हौ꣯हौ꣯ । (त्रिः) । हाउहाउहाउ । वा॥ ए꣯व꣡यःसुवरिडाऽ२३꣡४꣡५꣡॥
(दी० ५२ । प० १६ । मा० २१ )१४( च । २४२)

कश्यपव्रतं दशानुगानम्(चतुर्थं), प्रजापतेर्हृदयं इत्यादि


(१) ॥ (प्रजापतेर्हृदयं ) कश्यपव्रतं दशानुगानम् पञ्चमं । कश्यपोऽनुष्टुप्प्रजापतिः॥
हा꣢꣯उ(३)। इ꣡मा꣯: । ( त्रिः) । प्रजा꣯: । (त्रिः)। प्रजा꣯प꣢ते꣯ । हो꣡इ । (द्वेद्विः) ॥ प्रजा꣯प꣢ते꣯ । हा꣢ऽ३१उ । वाऽ᳒२᳒ ॥ ए꣢꣯। हृ꣡दय꣢म् । (द्वेद्विः)। ए꣯। हृ꣡दया꣢ऽ३१उ । वाऽ᳒२᳒॥ प्रजा꣡꣯रू꣯पमजी꣢꣯जनेऽ३ । इ꣡ट्स्थिइडाऽ२३꣡४꣡५꣡ ॥
( दी० २१ । प० २३ । मा० १६ )१५(गू । २४३)


(१) ॥ कश्यपव्रतं दशानुगानम् ( इडानां संक्षारः षष्ठः ) । कश्यपोऽनुष्टुप्प्रजापतिः ॥
हा꣢꣯उ(३)॥ इ꣡डा꣯ । (त्रिः) । सु꣡वः॥ (त्रिः)। ज्यो꣯तिः॥ (द्विः) । ज्यो꣣꣯ता꣢ऽ३४ । औ꣥꣯हो꣯वा ॥ ए꣢꣯। इ꣡डा꣯सुवर्ज्यो꣯ती꣣ऽ२३४५:॥
दा० १४ । प० १३ । मा० ९ )१६ ( दो। २४४)

x अस्य मूलं न ऋक् अपि तु स्तोभः स चैषः--

इ꣣मा꣢:। प्र꣣जा꣢: । प्र꣣। जा꣢: । प्र꣡जा꣢꣯पते। प्र꣡जा꣢꣯। प꣣ते। ह꣡द꣢यं꣯ । प्र꣣जा꣢:।
प्र꣣। जा꣢: । रू꣣प꣢म् । अ꣣जीजने ॥ (स्तोभपदपाठे २-७)

यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा ।

क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ॥ ३३६ ॥ आत्रम् (ग्रामगेयः ३३६)


(१४३।१) ॥ कश्यपव्रतं दशानुगानम् (चतुर्थं) । कश्यपस्त्रिष्टुबिन्द्रः।

हाउ (३) । हाउहौहौहौहौहौ । (त्रिः)। हाउ(३) । योनोवनुष्यन्नभिदातिमाऽ२र्ताः ॥ उगणावामन्यमानस्तुरोऽ२वा ॥ क्षिधीयुधाशवसावातमाऽ२इन्द्रा ।। अभीष्यामवृषमणस्त्वोऽ२ताः । हाउ(३) । हाउहौहौहौहौहौ । (त्रिः) । हाउहाउहाउ । वा॥ एवयःसुवरिडाऽ२३४५॥

(दी० ५२ । प० १६ । मा० २१ )१४( च । २४२)


(१) ॥ (प्रजापतेर्हृदयं ) कश्यपव्रतं दशानुगानम् पञ्चमं । कश्यपोऽनुष्टुप्प्रजापतिः॥

हाउ(३)। इमाः । ( त्रिः) । प्रजाः । (त्रिः)। प्रजापते । होइ । (द्वेद्विः) ॥ प्रजापते । हाऽ३१उ । वाऽ२ ॥ ए। हृदयम् । (द्वेद्विः)। ए। हृदयाऽ३१उ । वाऽ२॥ प्रजारूपमजीजनेऽ३ । इट्स्थिइडाऽ२३४५ ॥

( दी० २१ । प० २३ । मा० १६ )१५(गू । २४३)


(१) ॥ कश्यपव्रतं दशानुगानम् ( इडानां संक्षारः षष्ठः ) । कश्यपोऽनुष्टुप्प्रजापतिः ॥

हाउ(३)॥ इडा । (त्रिः) । सुवः॥ (त्रिः)। ज्योतिः॥ (द्विः) । ज्योताऽ३४ । औहोवा ॥ ए। इडासुवर्ज्योतीऽ२३४५:॥ दा० १४ । प० १३ । मा० ९ )१६ ( दो। २४४)


x अस्य मूलं न ऋक् अपि तु स्तोभः स चैषः--

इमाः। प्रजाः । प्र। जाः । प्रजापते। प्रजा। पते। हदयं । प्रजाः। प्र। जाः । रूपम् । अजीजने ॥ (स्तोभपदपाठे २-७)

[सम्पाद्यताम्]

टिप्पणी

प्रजापतेर्हृदयम्--

स (आदित्यः) वशम् एव दिव आदत्त, .... अर्चिषम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य,...जै २.२६

अथ प्रजापतेर्हृदयं गायति । असौ वा आदित्यो हृदयं श्लक्ष्ण एष श्लक्ष्णं हृदयं परिमण्डल एष परिमण्डलं हृदयमात्मन्गायत्यात्मन्हि हृदयं निकक्षे निकक्षे हि हृदयं दक्षिणे निकक्षेऽतो हि हृदयं नेदीय आदित्यमेवास्यैतद्धृदयं करोत्यथो हृदयमेवास्यैतदनस्थिकममृतं करोति- माश ९.१.२.४०

अपिकक्षे हृदयम् । तस्मादपिकक्षे हृदयमनृचं भवति, तस्मादनस्थकꣳ हृदयम् । काठ २१,५ ; क ३१, २०

प्रजापतेर् हृदयमपिपक्षे गायते, तस्मादिदमपिपक्ष आत्मनो हृदयमनृचं गायते, तस्मादनस्थकं हृदयम् ॥मै ३, ३, ५