पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

ततः करोद्वर्तनकं गृहाण
   सौगन्ध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन
   सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८
पुनस्तथाचम्य सुवासितं च
   दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते
   संप्रोञ्छनं हस्तमुखे करोमि ॥ ४९
द्राक्षादिरम्भाफलचूतकानि
   खार्जूरकार्कन्धुकदाडिमानि ।
सुखादयुक्तानि मया प्रकल्प्य
   गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०
पुनर्जलेनैव करादिकं ते
   संक्षालयेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व
   मया प्रदत्तं मनसा परेश ॥ ५१