पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
गणेशमानसपूजा

अष्टाङ्गयुक्तं गणनाथ दत्तं
   ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं
   सदासकृत्तुण्डविशोधनार्थम् ॥ ५२
ततो मया कल्पितके गणेश
   महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्तवस्त्रै-
   रनर्घ्यसञ्छादितके प्रसीद ॥ ५३
ततस्त्वदीथावरणं परेशं
   सम्पूजयेऽहं मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु
   त्वत्पीतिकामार्थमनाथबन्धो ॥ ५४
गृहाण लम्बोदर दक्षिणां ते
   ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां
   पाहि प्रभो विश्वमिदं गणेश ॥ ५५