पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

कालशूरानलासक्तभीतिव्याकुलमानसम् ।
कदानु रक्ष्यतीशो मां तु सुग्रीवो अवानतः ॥ ७८
गायका यूयमायात यदि राधादिलिप्सवः ।
धनदस्य सखे सायमुपास्मै गायता नरः ॥ ७९
आगच्छत सखायो मे यदि यूयं मुमुक्षवः ।
स्तुतेशमेवं मुक्त्यर्थमेषविप्रैरभिष्टुतः ॥ ८०
पदे पदे पदे देवपदं नः स्नेह्यति ध्रुवम्।
प्रदक्षिणं प्रकुर्वीत मध्यक्षं धर्मणामिमम् ॥ ८१
सर्वं कार्यं युवाभ्यां हि सुकृतं सुहदौ मम ।
अञ्जलिं कुरुतं हस्तौ रुद्राय स्थिरधन्विने ॥ ८२
यन्मूर्धं मरुतामूर्ध्वं भवं चन्द्रार्धमूर्धकम् ।
मूर्धघ्नं च चतुर्मूर्धे नमस्याकल्मनीकिनम् ॥ ८३
नयने नयनोद्भूतदमनालीढमन्मथम् ।
पश्यन्तं तरुणं सौम्यं भ्राजमानं हिरण्मयम् ॥ ८४
सभायां शूलिनस्सन्ध्यानृत्तवाद्यस्वनामृतम् ।
कर्णौ तूर्णं यथाकामं पातं गौराविवैरिणे ॥