पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९१
वेदपादस्तवः

कामं मधुमयं पीत्वा मोदाम शरदश्शतम् ।। ७०
कीटा नागा: पिशाचा वा ये वा केवा भवे भवे।
तव दासा महादेव भवाम शरदश्शतम् ॥ ७१
सभायामीश ते दिव्यं नृत्यवाद्यकलस्वनम् ।
श्रवणाभ्यां महादेव शृणवाम शरदश्शतम् ॥ ७२
स्मृतिमात्रेण संसारविनाशनपराणि ते।
नामानि तव दिव्यानि प्रब्रवाम शरदश्शतम् ॥७३
इधुसन्धानमात्रेण दग्धत्रिपुरधूर्जटे।
आधिभिर्व्याधिभिर्नित्यमजीतास्स्याम शरदश्शतम् ।। ७४
चारुचामीकराभासं गौरीकुचपदोरसम् ।
कदानुलोपयिष्यामि युवानं विश्रुतं कविम् ॥ ७५
प्रमथेन्द्रावृतं प्रीतवदनं प्रियभाषणम् ।
सेविष्येऽहं कदा साम्ब सुभासं शुक्रशोचिषम् ॥ ७६
बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् ।
स्वीकरिष्यति किंन्वीशो नीलग्रीवो विलोहितः ॥ ७७