पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९३
वेदपादस्तवः

नासिके वासुकिश्वासवासिताभासितोरसम् ।
घ्रायतं गरळग्रीवमस्मभ्यं शर्म यच्छतम् ।। ८६
स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापते ।
स्तवमुच्चतरं ब्रूहि जयतामिव दुन्दुमिः ॥ ८७
चेतःपोत न शोचस्त्वं निन्द्यं विन्दाखिळं जगत् ।
अस्य नृत्तामृतं शम्भोर्र्गौरो न तृषितः पिब ॥८८
सुगन्धि सुखसंस्पर्शं कामदं सोमभूषणम् ।
गाढमालिङ्ग मच्चित्त योषा जारमिव प्रियम् ।। ८९
महामयूखाय महाभुजाय
महाशरीराय महाम्बराय ।
महाकिरीटाय महेश्वराय
महोमहाय सुष्टुतमीरयामि ॥ ९०
यथा कथञ्चिद्रचिताभिरीश
प्रसादतश्चारुभिरादरेण ।
प्रपूजयामस्स्तुतिभिर्महेश-
मबाढमुग्र्ं सहमानमाभिः ॥ ९१