पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४९
नवतितमः सर्गः


एतावदेव शेषं वो जेतन्यमिह वानराः । हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ १६
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम । घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ १७
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति । तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ॥ १८
वानरा घ्नत संभूय भृत्यानस्य समीपगान् । इति तेनातियशमा राक्षसेनाभिचोदिताः ॥ १९
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः । ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः ॥ २०
मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः । जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः ॥ २१
अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् । निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ॥ २२
परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः । शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः ॥ २३
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसी चमूम् । स संप्रहारम्तुमुल: संजज्ञे कपिरक्षसाम् ॥ २४
देवासुराणां क्रुद्धनां यथा भीमो महास्वनः । हनुमानमपि संक्रुद्धः सालमुत्पाट्य वीर्यवान् ॥
स लक्ष्मणं स्वांसपृष्ठादवरोप्य महामनाः । रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥ २६
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि । लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ॥ २७
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ । शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥ २८
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ । चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥ २९
न ह्यादानं न संधानं धनुषो वा परिग्रहः । न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥ ३०
न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् । अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ ३१
चापवेगविनिर्मुक्तबाणजालैः समन्ततः । अन्तरिक्षे हि संछन्ने न रूपाणि चकाशिरे ॥ ३२
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् । अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः । निरन्तरमिवाकाशं बभूव तमसावृतम् ॥ ३४
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः । दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः ॥ ३५
तमसा संवृतं सर्वमासीद्भीमतरं महत् । अस्तं गते सहस्रांशौ संवृतं तमसेव हि ॥ ३६
रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः । क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनम् ॥ ३७
न तदानीं ववौ वायुर्न च जज्वाल पावकः । स्यस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ॥ ३८
संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः । अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् ॥ ३९
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् । ततोऽपरेण भल्लेन शितेन निशितेन च ॥ ४०
संपूर्णायतमुक्तेन सुपत्रेण सुवर्चसा । महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः ॥ ४१
स तेन बाणाशनिना तलशब्दानुनादिना । लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ॥ ४२